01 इन्द्रस्य ग्रहोऽस्यगृहीतो ग्राह्यो ...{Loading}...
इन्द्रस्य ग्रहोऽस्यगृहीतो ग्राह्यो देवानां पूरसि तं त्वा प्रपद्ये सह ग्रहैः सह प्रग्रहैः सह प्रजया सह पशुभिः सहर्त्विग्भ्यः सह सोग्यैः सह सदस्यैः सह दाक्षिणेयैः सह यज्ञेन सह यज्ञपतिना । इन्द्राग्नी परिधी मम वातो देवपुरा मम । ब्रह्म वर्म ममान्तरं तं त्वेन्द्रग्रह प्रपद्ये सगुः साश्वः । वर्म मे द्यावापृथिवी वर्माग्निर्वर्म सूर्यः । वर्म मे ब्रह्मणस्पतिर्मा मा प्रापदतो भयम् । इन्द्राग्नी परिधी मम वातो देवपुरा मम । ब्रह्म वर्म ममान्तरं तं त्वेन्द्रग्रह प्रविशानि सगुः साश्वः सपूरुषः । सह यन्मे अस्ति तेनेति दीर्णं यजमानो ऽनुमन्त्रयते १
सर्वाष् टीकाः ...{Loading}...
थिते
- With indrasya grahosi… the sacrificer addresses the broken (jar).1
मूलम् ...{Loading}...
इन्द्रस्य ग्रहोऽस्यगृहीतो ग्राह्यो देवानां पूरसि तं त्वा प्रपद्ये सह ग्रहैः सह प्रग्रहैः सह प्रजया सह पशुभिः सहर्त्विग्भ्यः सह सोग्यैः सह सदस्यैः सह दाक्षिणेयैः सह यज्ञेन सह यज्ञपतिना । इन्द्राग्नी परिधी मम वातो देवपुरा मम । ब्रह्म वर्म ममान्तरं तं त्वेन्द्रग्रह प्रपद्ये सगुः साश्वः । वर्म मे द्यावापृथिवी वर्माग्निर्वर्म सूर्यः । वर्म मे ब्रह्मणस्पतिर्मा मा प्रापदतो भयम् । इन्द्राग्नी परिधी मम वातो देवपुरा मम । ब्रह्म वर्म ममान्तरं तं त्वेन्द्रग्रह प्रविशानि सगुः साश्वः सपूरुषः । सह यन्मे अस्ति तेनेति दीर्णं यजमानो ऽनुमन्त्रयते १
02 अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय ...{Loading}...
अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय गायत्र्या अभिभूत्यै स्वाहा । अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय त्रिष्टुभोऽभिभूत्यै स्वाहा । अरिष्ट्या अव्यत्थ्यै संवेशायोपवेशाय जगत्या अभिभूत्यै स्वाहा । अरिष्ट्या अव्यथ्यै संवेशायोपवेशायानुष्टुभोऽभिभूत्यै स्वाहा । अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय पङ्क्त्या अभिभूत्यै स्वाहेत्येतैः प्रतिमन्त्रमनुसवनं दीर्णे पञ्चाहुतीर्जुहोतीत्येके २
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some with each one of the formulae beginning with aristyā avyathyai…2 (the Adhvaryu) offers five libations (of ghee) in accordance with the (five pressings)’ (when the jar (Dronakalasa) is broken).
मूलम् ...{Loading}...
अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय गायत्र्या अभिभूत्यै स्वाहा । अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय त्रिष्टुभोऽभिभूत्यै स्वाहा । अरिष्ट्या अव्यत्थ्यै संवेशायोपवेशाय जगत्या अभिभूत्यै स्वाहा । अरिष्ट्या अव्यथ्यै संवेशायोपवेशायानुष्टुभोऽभिभूत्यै स्वाहा । अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय पङ्क्त्या अभिभूत्यै स्वाहेत्येतैः प्रतिमन्त्रमनुसवनं दीर्णे पञ्चाहुतीर्जुहोतीत्येके २
03 यदि बहिष्पवमानं सर्पताम् ...{Loading}...
यदि बहिष्पवमानं सर्पतां प्रस्तोतापच्छिद्येत यज्ञस्य शिरश्छिद्येत । ब्रह्मणे वरं दत्त्वा स एव पुनर्वर्तव्यः ३
मूलम् ...{Loading}...
यदि बहिष्पवमानं सर्पतां प्रस्तोतापच्छिद्येत यज्ञस्य शिरश्छिद्येत । ब्रह्मणे वरं दत्त्वा स एव पुनर्वर्तव्यः ३
04 यदि प्रतिहर्ता पशुभिर्यजमानो ...{Loading}...
यदि प्रतिहर्ता पशुभिर्यजमानो व्यृध्येत । सर्ववेदसं दद्यात् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- If the Pratihartr̥ (is separated), the sacrificer will be deprived of cattle; (in that case) he should give his entire wealth (as the sacrificial gift).1
मूलम् ...{Loading}...
यदि प्रतिहर्ता पशुभिर्यजमानो व्यृध्येत । सर्ववेदसं दद्यात् ४
05 यद्युद्गाता यज्ञेन यजमानो ...{Loading}...
यद्युद्गाता यज्ञेन यजमानो व्यृध्येत । अदक्षिणः स यज्ञः संस्थाप्यः । अथान्य आहृत्यः ५
सर्वाष् टीकाः ...{Loading}...
थिते
- If the Udgātr̥ (is separated), the sacrificer will be deprived of the sacrifice. In that case that sacrifice should be caused to be completely established (i.e. be concluded) without any sacrificial gift; then another (sacrifice) should be brought (i.e. performed).
मूलम् ...{Loading}...
यद्युद्गाता यज्ञेन यजमानो व्यृध्येत । अदक्षिणः स यज्ञः संस्थाप्यः । अथान्य आहृत्यः ५
06 तत्र तद्दद्याद्यन्पूर्वस्मिन्दास्यन्स्यात् ...{Loading}...
तत्र तद्दद्याद्यन्पूर्वस्मिन्दास्यन्स्यात् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- There (in the new sacrifice) he should give whatever he would desire to give in the first sacrifice.1
मूलम् ...{Loading}...
तत्र तद्दद्याद्यन्पूर्वस्मिन्दास्यन्स्यात् ६
07 युगपदपच्छेदे तूद्गातुः प्रायश्चित्तम् ...{Loading}...
युगपदपच्छेदे तूद्गातुः प्रायश्चित्तं प्रतिहर्तुः सर्वप्रायश्चित्तम् ७
मूलम् ...{Loading}...
युगपदपच्छेदे तूद्गातुः प्रायश्चित्तं प्रतिहर्तुः सर्वप्रायश्चित्तम् ७
08 पूर्वापरापच्छेदे यो जघन्योऽपच्छिद्येत ...{Loading}...
पूर्वापरापच्छेदे यो जघन्योऽपच्छिद्येत तस्य प्राय श्चित्तम् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- If one (of them) is separated after another, the expiation of one who is sepatrated afterwards (should be performed).
मूलम् ...{Loading}...
पूर्वापरापच्छेदे यो जघन्योऽपच्छिद्येत तस्य प्राय श्चित्तम् ८
09 यदि माध्यन्दिन एतदेव ...{Loading}...
यदि माध्यन्दिन एतदेव । यद्यार्भवे सर्वप्रायश्चित्तं जुहुयात् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of Mādhyandina (-laud) the same (is to be done); if at the time of the Ārbhava (laud), he should offer the general-expiation-libations.
मूलम् ...{Loading}...
यदि माध्यन्दिन एतदेव । यद्यार्भवे सर्वप्रायश्चित्तं जुहुयात् ९
इति षड्विंशी कण्डिका इत्यष्टमः पटलः