01 य ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं ...{Loading}...
य ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं व ऋध्यासम् । सोमस्याज्यमसि हविषो हविर्ज्योतिषां ज्योतिः । विश्वेषां वो देवानां देवताभिर्गृह्णामीत्यभिमन्त्र्य सं वः सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं वोऽयमग्निः सिञ्चत्वायुषा च धनेन च । सर्वमायुर्दधातु मे । मान्दा वाशाः । आपो भद्राः । आदित्पश्यामि । आपो हि ष्ठा मयोभुव इत्येताभिः सप्तभिः संसिञ्चेदभि वा मन्त्रयेत १
सर्वाष् टीकाः ...{Loading}...
थिते
- with ya ūrmir haviṣya, having addressed (the water), with these seven formulae beginning with saṁ vaḥ siñcantu marutaḥ, 2. māndā vāśāḥ, 3. apo bhadrāḥ, 4. ādit paśyāmi, 5-7. āpo hi ṣṭhāḥ,1 he should pour it together or address it.
मूलम् ...{Loading}...
य ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं व ऋध्यासम् । सोमस्याज्यमसि हविषो हविर्ज्योतिषां ज्योतिः । विश्वेषां वो देवानां देवताभिर्गृह्णामीत्यभिमन्त्र्य सं वः सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं वोऽयमग्निः सिञ्चत्वायुषा च धनेन च । सर्वमायुर्दधातु मे । मान्दा वाशाः । आपो भद्राः । आदित्पश्यामि । आपो हि ष्ठा मयोभुव इत्येताभिः सप्तभिः संसिञ्चेदभि वा मन्त्रयेत १
02 यदि प्रातःसवने प्राग्घोमात्सोममतिरिक्तम् ...{Loading}...
यदि प्रातःसवने प्राग्घोमात्सोममतिरिक्तं पश्येत्तं चमसेष्वभ्युन्नयेदुपजुहुयाद्वा २
सर्वाष् टीकाः ...{Loading}...
थिते
- If (the Adhvaryu) sees at the time of morning pressing before the libation (of the Soma-juice) (in the last line of goblets) that the Soma-juice is excessive (in the jars) then he should either pour it in the goblets or offer a libation of it.1
मूलम् ...{Loading}...
यदि प्रातःसवने प्राग्घोमात्सोममतिरिक्तं पश्येत्तं चमसेष्वभ्युन्नयेदुपजुहुयाद्वा २
03 हुते दृष्ट्वा स्तुतशस्त्रवन्तङ् ...{Loading}...
हुते दृष्ट्वा स्तुतशस्त्रवन्तं कुयात् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having seen it after he has offered, he should make it accompanied by Stotra and Śastra.1
मूलम् ...{Loading}...
हुते दृष्ट्वा स्तुतशस्त्रवन्तं कुयात् ३
04 होतृचमसमुख्यांश्चमसानुन्नीय बृहतः स्तोत्रमुपाकरोति ...{Loading}...
होतृचमसमुख्यांश्चमसानुन्नीय बृहतः स्तोत्रमुपाकरोति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having filled the goblets beginning with the goblet of the Hotr̥, (the Adhvaryu) bespeaks the Stotra sung on the Br̥hat.
मूलम् ...{Loading}...
होतृचमसमुख्यांश्चमसानुन्नीय बृहतः स्तोत्रमुपाकरोति ४
05 गौर्धयति मरुतामिति धयद्वतीषु ...{Loading}...
गौर्धयति मरुतामिति धयद्वतीषु स्तुवीरन् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- They should sing the Stotra on verses containing the word dhayat, beginning with gaur dhayati marutām.1
मूलम् ...{Loading}...
गौर्धयति मरुतामिति धयद्वतीषु स्तुवीरन् ५
06 अस्ति सोमो अयं ...{Loading}...
अस्ति सोमो अयं सुत इति वैतासु बृहता गौरिवीतेन वा स्तुवीरन् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Or they may praise-sing on these (verses beginning with) asti soma ayaṁ sutaḥ1 on Br̥hat or Gaurivīta (-sāman).
मूलम् ...{Loading}...
अस्ति सोमो अयं सुत इति वैतासु बृहता गौरिवीतेन वा स्तुवीरन् ६
07 ऐन्द्रावैष्णवं होतानुशंसति ...{Loading}...
ऐन्द्रावैष्णवं होतानुशंसति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- The Hotr̥ recites Aindrāvaiṣṇava-śastra.1
मूलम् ...{Loading}...
ऐन्द्रावैष्णवं होतानुशंसति ७
08 इन्द्राविष्णुभ्याम् पीतस्येति भक्षमन्त्रन् ...{Loading}...
इन्द्राविष्णुभ्यां पीतस्येति भक्षमन्त्रं नमति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- The (Adhvaryu) modifies the formula for drinking with the words indrāviṣṇubhyāṁ pītasya.1
मूलम् ...{Loading}...
इन्द्राविष्णुभ्यां पीतस्येति भक्षमन्त्रं नमति ८
09 यदि माध्यन्दिन एतदेव ...{Loading}...
यदि माध्यन्दिन एतदेव ९
सर्वाष् टीकाः ...{Loading}...
थिते
- If it is the midday-pressing (when there is excessive Soma) the same expiation (is to be done).
मूलम् ...{Loading}...
यदि माध्यन्दिन एतदेव ९
10 स्तोत्रे विकारः बण्महाँ ...{Loading}...
स्तोत्रे विकारः । बण्महाँ असि सूर्येति सौरीषु बृहता गौरिवीतेन वा स्तुवीरन् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- There will be some modification in the Stotra. They should sing the Br̥hat or Gaurivīta (sāman) on the verses connected with the Sūrya beginning with baṇmahān asi sūrya.1
मूलम् ...{Loading}...
स्तोत्रे विकारः । बण्महाँ असि सूर्येति सौरीषु बृहता गौरिवीतेन वा स्तुवीरन् १०
11 तथैव होतानुशंसति तथा ...{Loading}...
तथैव होतानुशंसति । तथा भक्षमन्त्रः ११
सर्वाष् टीकाः ...{Loading}...
थिते
- The Hotr̥ recites the same Śastra; the formula for drinking (Soma) is the same.1
मूलम् ...{Loading}...
तथैव होतानुशंसति । तथा भक्षमन्त्रः ११
12 यदि तृतीयसवनेऽतिरिच्येतोक्थ्यङ् कुर्वीत ...{Loading}...
यदि तृतीयसवनेऽतिरिच्येतोक्थ्यं कुर्वीत १२
सर्वाष् टीकाः ...{Loading}...
थिते
- If (the Soma-juice) would be excessive in the third pressing, the Adhvaryu should make (the sacrifice) Ukthya,
मूलम् ...{Loading}...
यदि तृतीयसवनेऽतिरिच्येतोक्थ्यं कुर्वीत १२
13 यद्युक्थ्ये षोडशिनम् यदि ...{Loading}...
यद्युक्थ्ये षोडशिनम् । यदि षोडशिन्यतिरात्रम् । यद्यतिरात्रे द्विरात्रम् । यदि द्विरात्र एकस्तोत्रमेव १३
सर्वाष् टीकाः ...{Loading}...
थिते
- if in the Ukthya, then… Ṣoḍaśin; if in the Ṣoḍaśin, then… Atirātra; if in the Atirātra, then… Dvirātra; if in the Dvirātra, then… a single Stotra only.1
मूलम् ...{Loading}...
यद्युक्थ्ये षोडशिनम् । यदि षोडशिन्यतिरात्रम् । यद्यतिरात्रे द्विरात्रम् । यदि द्विरात्र एकस्तोत्रमेव १३
14 तत्र वैष्णवीषु शिपिविष्टवतीषु ...{Loading}...
तत्र वैष्णवीषु शिपिविष्टवतीषु बृहता गौरिवीतेन वा स्तुवीरन् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- There (i.e. in the last case), they should praise-sing in the Brhat or Gaurivita (-saman) on the verses1 refering to Viṣṇu, containing the word śipiviṣṭa.
मूलम् ...{Loading}...
तत्र वैष्णवीषु शिपिविष्टवतीषु बृहता गौरिवीतेन वा स्तुवीरन् १४
15 तथैव होतानुशंसति तथा ...{Loading}...
तथैव होतानुशंसति । तथा भक्षमन्त्रः १५
सर्वाष् टीकाः ...{Loading}...
थिते
- The Hotr̥ recites the same Śastra; the formula for drinking (Soma) is the same.
मूलम् ...{Loading}...
तथैव होतानुशंसति । तथा भक्षमन्त्रः १५
इत्यष्टादशी कण्डिका इति षष्ठः पटलः