01 संवत्सरञ् चतुर्णामेको नाश्नीयात् ...{Loading}...
संवत्सरं चतुर्णामेको नाश्नीयात् । तद्व्रतमिति विज्ञायते चतुर्होतॄणामनुब्रुवाणस्य १
मूलम् ...{Loading}...
संवत्सरं चतुर्णामेको नाश्नीयात् । तद्व्रतमिति विज्ञायते चतुर्होतॄणामनुब्रुवाणस्य १
02 एषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारः ...{Loading}...
एषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारः २
सर्वाष् टीकाः ...{Loading}...
थिते
- The (offering with the) Caturhotr̥-formulae indeed (forms) an offering for one who has not established the sacred fires.1
मूलम् ...{Loading}...
एषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारः २
03 यः प्रजया पशुभिर्न ...{Loading}...
यः प्रजया पशुभिर्न प्रजायेत स द्वादशाहानि तप्तमुदकं पिबन्बरासीं वसानोऽधः शयीत ३
सर्वाष् टीकाः ...{Loading}...
थिते
- He who may not multiply himself by means of progeny or cattle, should, sleep on the ground drinking hot water, wearing a thick garment.1
मूलम् ...{Loading}...
यः प्रजया पशुभिर्न प्रजायेत स द्वादशाहानि तप्तमुदकं पिबन्बरासीं वसानोऽधः शयीत ३
04 द्वादश्याः प्रातः प्राङुत्क्रम्य ...{Loading}...
द्वादश्याः प्रातः प्राङुत्क्रम्य प्राण्यापान्येन्द्रं गच्छ स्वाहेत्यपान्य दशहोतारं व्याख्याय चतुर्होतारं जुहुयाच्चतुर्गृहीतेनाज्येन ४
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
द्वादश्याः प्रातः प्राङुत्क्रम्य प्राण्यापान्येन्द्रं गच्छ स्वाहेत्यपान्य दशहोतारं व्याख्याय चतुर्होतारं जुहुयाच्चतुर्गृहीतेनाज्येन ४
05 अर्धं वा पूर्वेण ...{Loading}...
अर्धं वा पूर्वेण ग्रहेण । अर्धमुत्तरेण ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Or one may offer the half (of the ghee) with the first part of the formula called graha; and half with the next (part of the formula called graha).1
मूलम् ...{Loading}...
अर्धं वा पूर्वेण ग्रहेण । अर्धमुत्तरेण ५
06 यः कामयेत प्रजायेयेति ...{Loading}...
यः कामयेत प्रजायेयेति स द्वादशगृहीतेन स्रुचं पूरयित्वा दशहोतारं मनसानुद्रुत्य दर्भस्तम्बे सग्रहं जुहुयात् । अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण ६
सर्वाष् टीकाः ...{Loading}...
थिते
- He who desires, “May I be multiplied by progeny,” should, having filled the (Juhū-) ladle with twelve-times scooped ghee, having mentally recited the Daśahotr̥-formulae, offer a libation on the bunch of Darbha-grass after the graha (-part of the formula is recited. Or he (may offer) half (of the ghee) with the first part of the) graha (formula) and the (remaining) half with the next (part of the graha-formula).1
मूलम् ...{Loading}...
यः कामयेत प्रजायेयेति स द्वादशगृहीतेन स्रुचं पूरयित्वा दशहोतारं मनसानुद्रुत्य दर्भस्तम्बे सग्रहं जुहुयात् । अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण ६
07 यम् ब्राह्मणं विद्यां ...{Loading}...
यं ब्राह्मणं विद्यां विद्वांसं यशो नर्छेत्सोऽरण्यं परेत्य दर्भस्तम्बमुद्ग्रथ्य ब्राह्मणं दक्षिणतो निषाद्य चतुर्होतॄन्व्याचक्षीत ७
सर्वाष् टीकाः ...{Loading}...
थिते
- A learned Brāhmaṇa who does not obtain knowledge or success should, having gone to forest, having tied a bunch of Darbha-grss, having caused a Brāhmaṇa to sit down to the south, recite the (Caturhotr̥-formulae).1
मूलम् ...{Loading}...
यं ब्राह्मणं विद्यां विद्वांसं यशो नर्छेत्सोऽरण्यं परेत्य दर्भस्तम्बमुद्ग्रथ्य ब्राह्मणं दक्षिणतो निषाद्य चतुर्होतॄन्व्याचक्षीत ७
08 सर्वान्ससम्भारयजुष्कानित्याश्मरथ्यः होतॄनित्यालेखनः ...{Loading}...
सर्वान्ससंभारयजुष्कानित्याश्मरथ्यः । होतॄनित्यालेखनः ८
मूलम् ...{Loading}...
सर्वान्ससंभारयजुष्कानित्याश्मरथ्यः । होतॄनित्यालेखनः ८
09 यो दक्षिणत आस्ते ...{Loading}...
यो दक्षिणत आस्ते तस्मै वरं ददाति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- One gives a chosen (gift) to him who sits towards the South.1
मूलम् ...{Loading}...
यो दक्षिणत आस्ते तस्मै वरं ददाति ९
10 अथैता देवानाम् पत्नयः ...{Loading}...
अथैता देवानां पत्नयः । ताभिः प्रजाकामं पशुकामं वा याजयेत् १०
मूलम् ...{Loading}...
अथैता देवानां पत्नयः । ताभिः प्रजाकामं पशुकामं वा याजयेत् १०
11 अन्तरा त्वष्टारन् देवानाञ् ...{Loading}...
अन्तरा त्वष्टारं देवानां च पत्नीश्चत्वारिचत्वारि पदानि प्रतिसङ्ख्याय यजेत ११
मूलम् ...{Loading}...
अन्तरा त्वष्टारं देवानां च पत्नीश्चत्वारिचत्वारि पदानि प्रतिसङ्ख्याय यजेत ११
12 यदि संवत्सरन् न ...{Loading}...
यदि संवत्सरं न जायेत तत्परो न सूर्क्षेत् १२
सर्वाष् टीकाः ...{Loading}...
थिते
- In the course of one year if an offspring or a calf is not born, one should not pay attention to this ritual.1
मूलम् ...{Loading}...
यदि संवत्सरं न जायेत तत्परो न सूर्क्षेत् १२
13 दशहोत्राभिचरन्यजेत् ...{Loading}...
दशहोत्राभिचरन्यजेत् १३
सर्वाष् टीकाः ...{Loading}...
थिते
- A sacrificer practising black magic (against his enemy) should perform an offering with the Daśahotr̥ (-formulae).1
मूलम् ...{Loading}...
दशहोत्राभिचरन्यजेत् १३
14 स्वकृत इरिणे प्रदरे ...{Loading}...
स्वकृत इरिणे प्रदरे वा जुहुयात् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- He should offer on a naturally salty land or in cleft (in the ground).
मूलम् ...{Loading}...
स्वकृत इरिणे प्रदरे वा जुहुयात् १४
इति त्रयोदशी कण्डिका