01 स पूर्ववज्जनयज्जन्तवे धनं ...{Loading}...
स पूर्ववज्जनयज्जन्तवे धनं समानमज्मा परियाति जागृविरिति १
सर्वाष् टीकाः ...{Loading}...
थिते
- sa pūrvavaj jantave…1
मूलम् ...{Loading}...
स पूर्ववज्जनयज्जन्तवे धनं समानमज्मा परियाति जागृविरिति १
02 यत्किञ्चाप्राणत्तत्सर्वमुत्तानस्त्वाङ्गीरसः प्रतिगृह्णा त्वित्येव ...{Loading}...
यत्किंचाप्राणत्तत्सर्वमुत्तानस्त्वाङ्गीरसः प्रतिगृह्णा त्वित्येव प्रतिगृह्णीयात् । यद्वानाम्नातमन्त्रम् २
सर्वाष् टीकाः ...{Loading}...
थिते
- Whatever is an inannimate thing, one should accept it all only with uttānastvāṅgīrasaḥ…1 or whatever thing for which no formula is mentioned, one should accept it with this formula only.
मूलम् ...{Loading}...
यत्किंचाप्राणत्तत्सर्वमुत्तानस्त्वाङ्गीरसः प्रतिगृह्णा त्वित्येव प्रतिगृह्णीयात् । यद्वानाम्नातमन्त्रम् २
03 सर्वत्र पुरस्तात्सावित्र उपरिष्टादन्वाधिः ...{Loading}...
सर्वत्र पुरस्तात्सावित्र उपरिष्टादन्वाधिः ३
मूलम् ...{Loading}...
सर्वत्र पुरस्तात्सावित्र उपरिष्टादन्वाधिः ३
04 ग्नास्त्वाकृन्तन्नपसस्त्वातन्वत वरूत्रयस्त्वावयन्नित्येतद्वासस्यनुषजति पुरस्ताद्दैवतात् ...{Loading}...
ग्नास्त्वाकृन्तन्नपसस्त्वातन्वत वरूत्रयस्त्वावयन्नित्येतद्वासस्यनुषजति पुरस्ताद्दैवतात् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of (a gift consisting of) a garment one appends this (forula viz) gnāstvākr̥ntan… (to the Sāvitra-formula) before (the mention of) the deity.1
मूलम् ...{Loading}...
ग्नास्त्वाकृन्तन्नपसस्त्वातन्वत वरूत्रयस्त्वावयन्नित्येतद्वासस्यनुषजति पुरस्ताद्दैवतात् ४
05 त इमे तान्त्रीणान् ...{Loading}...
त इमे तान्त्रीणां दक्षिणानां प्रतिग्रहणाः स्युः ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Thus these (formlae) should be used at the time of receiving the gifts being given at the time of regular sacrificial procedure.
मूलम् ...{Loading}...
त इमे तान्त्रीणां दक्षिणानां प्रतिग्रहणाः स्युः ५
06 विज्ञायते च देवा ...{Loading}...
विज्ञायते च । देवा वै वरुणमयाजयन् । स यस्यैयस्यै देवतायै दक्षिणामनयत्तामव्लीनात् । ते ऽब्रुवन्व्यावृत्य प्रतिगृह्णाम तथा नो दक्षिणा न व्लेष्यतीति । ते व्यावृत्य प्रत्यगृह्णन् । ततो वै तान्दक्षिणा नाव्लीनात् । य एवंविद्वान्व्यावृत्य दक्षिणां प्रतिगृह्णाति नैनं दक्षिणा व्लीनातीति । तान्त्रीरेवाधिकुरुते ६
सर्वाष् टीकाः ...{Loading}...
थिते
- And it is known (from a Brāhmaṇa-text):1 “The gods indeed, caused Varuṇa to perform a sacrifice. To whichever deity he brought the gift; that deity did stifle”. They said, “Turning away form her (gift) may we accept (the gift) so that the gift will not stifle.” They having turned away accepted her. Then the gift did not stifle for them. For him who knowing thus accepts the gift after having turned, the gift does not stifle.” This statement pertains only to (those gifts) which refer to the sacrificial peocedure.
मूलम् ...{Loading}...
विज्ञायते च । देवा वै वरुणमयाजयन् । स यस्यैयस्यै देवतायै दक्षिणामनयत्तामव्लीनात् । ते ऽब्रुवन्व्यावृत्य प्रतिगृह्णाम तथा नो दक्षिणा न व्लेष्यतीति । ते व्यावृत्य प्रत्यगृह्णन् । ततो वै तान्दक्षिणा नाव्लीनात् । य एवंविद्वान्व्यावृत्य दक्षिणां प्रतिगृह्णाति नैनं दक्षिणा व्लीनातीति । तान्त्रीरेवाधिकुरुते ६
07 बर्हिषा प्रतीयाद्गां वाश्वं ...{Loading}...
बर्हिषा प्रतीयाद्गां वाश्वं वा ७
सर्वाष् टीकाः ...{Loading}...
थिते
- One should go towards the cow or the horse (given to one) with sacrificial grass (in one’s hand),1
मूलम् ...{Loading}...
बर्हिषा प्रतीयाद्गां वाश्वं वा ७
08 अन्नेन पुरुषं हस्तिनं ...{Loading}...
अन्नेन पुरुषं हस्तिनं वा ८
सर्वाष् टीकाः ...{Loading}...
थिते
- towards the man or the horse with food;
मूलम् ...{Loading}...
अन्नेन पुरुषं हस्तिनं वा ८
09 गन्धैः प्रियवद्येन च ...{Loading}...
गन्धैः प्रियवद्येन च तल्पम् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- towards the bed2, with fragrances and pleasing speech.
मूलम् ...{Loading}...
गन्धैः प्रियवद्येन च तल्पम् ९
इति द्वादशी कण्डिका इति चतुर्थः पटलः