01 अग्नीदौपयजानङ्गारानाहरेत्येतदाद्याग्निष्टोमिकङ् कर्म सर्वसंस्थासु ...{Loading}...
अग्नीदौपयजानङ्गारानाहरेत्येतदाद्याग्निष्टोमिकं कर्म सर्वसंस्थासु समानम् १
सर्वाष् टीकाः ...{Loading}...
थिते
- The work in Agniṣṭoma beginning with the order (of Adhvaryu), “O Āgnīdhra, do you bring the burning coals for the additional offering” is common to all the (Soma-sacrificial) institutes.
मूलम् ...{Loading}...
अग्नीदौपयजानङ्गारानाहरेत्येतदाद्याग्निष्टोमिकं कर्म सर्वसंस्थासु समानम् १
02 यद्यु वै षोडश्युक्थ्यचमसानामुत्तमङ् ...{Loading}...
यद्यु वै षोडश्युक्थ्यचमसानामुत्तमं गणमुन्नयन्नेकस्मै चमसगणाय राजानमतिरेचयति २
सर्वाष् टीकाः ...{Loading}...
थिते
- If it is a Ṣodasin, while filling the last group (of goblets) he causes the king (Soma) to remain for one group of goblets.
मूलम् ...{Loading}...
यद्यु वै षोडश्युक्थ्यचमसानामुत्तमं गणमुन्नयन्नेकस्मै चमसगणाय राजानमतिरेचयति २
03 षोडशिनो ग्रहणम् ...{Loading}...
षोडशिनो ग्रहणम् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (The manner in which) the act of filling of the Sodasin (-scoop) (is done as follows).
मूलम् ...{Loading}...
षोडशिनो ग्रहणम् ३
04 प्रातःसवन उत्तमो धाराग्रहाणाम् ...{Loading}...
प्रातःसवन उत्तमो धाराग्रहाणाम् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of the morning pressing’, it is filled as the last of the scoops to be filled from the streams.?
मूलम् ...{Loading}...
प्रातःसवन उत्तमो धाराग्रहाणाम् ४
05 सवनेसवने वा ...{Loading}...
सवनेसवने वा ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Or (as the last of the scoops to be filled from the streams) at every pressing.1
मूलम् ...{Loading}...
सवनेसवने वा ५
06 अथैकेषाम् पूर्वयोः सवनयोः ...{Loading}...
अथैकेषाम् । पूर्वयोः सवनयोः पुरस्तादुत्तमादुक्थ्यपर्यायादुक्थ्याद्गृह्णीयात्सर्वैः प्रचरिते । तृतीयसवन आग्रयणात् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Now according to some1: He should fill it in both the first two pressings before the last Ukthya-round, from the Ukthya-scoop, after the ritual with all the Ukthya-scoops has been performed.
मूलम् ...{Loading}...
अथैकेषाम् । पूर्वयोः सवनयोः पुरस्तादुत्तमादुक्थ्यपर्यायादुक्थ्याद्गृह्णीयात्सर्वैः प्रचरिते । तृतीयसवन आग्रयणात् ६
07 अपि वा तृतीयसवन ...{Loading}...
अपि वा तृतीयसवन एवाग्रयणात्पशुकामस्य ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Or rather (he a fills it) only in the third pressing from the Āgrayaṇa (-scoop), in the case of a (sacrificer) desirous of cattle.1
मूलम् ...{Loading}...
अपि वा तृतीयसवन एवाग्रयणात्पशुकामस्य ७
08 नोक्थ्ये गृह्णीयात् गृह्णीयाद्वा ...{Loading}...
नोक्थ्ये गृह्णीयात् । गृह्णीयाद्वा ८
सर्वाष् टीकाः ...{Loading}...
थिते
- He does not fill it in the Ukthya-sacrifice; or rather he may fill (it in the Ukthya-sacrifice).1
मूलम् ...{Loading}...
नोक्थ्ये गृह्णीयात् । गृह्णीयाद्वा ८
09 अतिरात्रे पशुकामस्य अतिरात्रे ...{Loading}...
अतिरात्रे पशुकामस्य । अतिरात्रे ब्रह्मवर्चसकामस्य ९
सर्वाष् टीकाः ...{Loading}...
थिते
- He (may fill it) in the Atirātra(-sacrifice) of a (sacrificer) desirous of cattle; in the Atirātra (sacrifice) of a (sacrificer) desirous of Brahman-splendor.1
मूलम् ...{Loading}...
अतिरात्रे पशुकामस्य । अतिरात्रे ब्रह्मवर्चसकामस्य ९
10 अप्यग्निष्टोमे राजन्यस्य गृह्णीयात् ...{Loading}...
अप्यग्निष्टोमे राजन्यस्य गृह्णीयात् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- He may fill it also in the Agniṣṭoma (-sacrifice) of a Kṣatriya (-sacrificer).1
मूलम् ...{Loading}...
अप्यग्निष्टोमे राजन्यस्य गृह्णीयात् १०
11 सस्तुतशस्त्रो भवति ...{Loading}...
सस्तुतशस्त्रो भवति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Ṣoḍaśin-scoop is) accompanied by Stotra and Śastra.
मूलम् ...{Loading}...
सस्तुतशस्त्रो भवति ११
12 आतिष्ठ वृत्रहन्निति ग्रहणसादनौ ...{Loading}...
आतिष्ठ वृत्रहन्निति ग्रहणसादनौ १२
सर्वाष् टीकाः ...{Loading}...
थिते
- The (verse and the formula) for filling and depositing (this scoop) (are as follows): ātiṣṭha vr̥trahan… (and upayāma grhito’si…).1
मूलम् ...{Loading}...
आतिष्ठ वृत्रहन्निति ग्रहणसादनौ १२
13 यस्मान्न जातः परो ...{Loading}...
यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतींषि सचते स षोडशी । एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गणे । प्र ते महे विदथे शंसिषं हरी । य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिर इत्येताभिश्चतसृभिः सन्नमभिमन्त्र्य १३
मूलम् ...{Loading}...
यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतींषि सचते स षोडशी । एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गणे । प्र ते महे विदथे शंसिषं हरी । य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिर इत्येताभिश्चतसृभिः सन्नमभिमन्त्र्य १३
इति द्वितीया कण्डिका