01 आदित्येभ्योऽनुब्रूहि प्रियेभ्यः प्रियधामभ्यः ...{Loading}...
आदित्येभ्योऽनुब्रूहि प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य आदित्येभ्यः प्रेष्य प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य इति सम्प्रैषौ । आदित्येभ्योऽनुब्रूह्यादित्येभ्यः प्रेष्येति वा १
सर्वाष् टीकाः ...{Loading}...
थिते
- The two orders (to the Maitrāvaruṇa should be) ādityebhyo’nubrūhi… and (to the Hotr̥ to recite the offering verse) ādityebhyaḥ preṣya… or ādityebhyo’nubrāhi and ādityebhyaḥ preṣya.1
मूलम् ...{Loading}...
आदित्येभ्योऽनुब्रूहि प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य आदित्येभ्यः प्रेष्य प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्य इति सम्प्रैषौ । आदित्येभ्योऽनुब्रूह्यादित्येभ्यः प्रेष्येति वा १
02 यास्ते विश्वाः समिधः ...{Loading}...
यास्ते विश्वाः समिधः सन्त्यग्न इति दर्भानाहवनीये प्रास्यान्यत्रेक्षमाण आदित्यं जुहोति २
मूलम् ...{Loading}...
यास्ते विश्वाः समिधः सन्त्यग्न इति दर्भानाहवनीये प्रास्यान्यत्रेक्षमाण आदित्यं जुहोति २
03 उन्नम्भय पृथिवीमिति वृष्टिकामस्य ...{Loading}...
उन्नम्भय पृथिवीमिति वृष्टिकामस्य जुहुयात् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of a (sacrificer who is) desirous of rain he should offer (it) with unnambhaya pr̥thivīm…1
मूलम् ...{Loading}...
उन्नम्भय पृथिवीमिति वृष्टिकामस्य जुहुयात् ३
04 न हुत्वान्वीक्षेत ...{Loading}...
न हुत्वान्वीक्षेत ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having offered (it) he should not look at (it).1
मूलम् ...{Loading}...
न हुत्वान्वीक्षेत ४
05 सूदवदादित्यपात्रमायतने सादयित्वादाभ्यांशुमुपांशुपावनौ यश्चोपांशुपात्रेऽशुं\!स्तानृजीषेऽपिसृज्य ...{Loading}...
सूदवदादित्यपात्रमायतने सादयित्वादाभ्यांशुमुपांशुपावनौ यश्चोपांशुपात्रेऽशुं!स्तानृजीषेऽपिसृज्य प्रातःसवनवन्महाभिषवः ५
सर्वाष् टीकाः ...{Loading}...
थिते
- After the Āditya-cup containing some remnants in it, has been placed in its place, (there should be) the Great pressing in the same manner as in morning-pressing,2 after the (Adhvaryu) has added the Soma stalk remaining after the Adābhya (-offering),3 the two (stalks) used for the purification of the Upāṁśu (offering)4 and the stalk (remained) in the Upāṁśu (cup),5 into the husks.
मूलम् ...{Loading}...
सूदवदादित्यपात्रमायतने सादयित्वादाभ्यांशुमुपांशुपावनौ यश्चोपांशुपात्रेऽशुं!स्तानृजीषेऽपिसृज्य प्रातःसवनवन्महाभिषवः ५
06 ऋजीषन् त्वेवाभिषुण्वन्ति ...{Loading}...
ऋजीषं त्वेवाभिषुण्वन्ति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- They however press out only from the husks (of the two earlier pressings).
मूलम् ...{Loading}...
ऋजीषं त्वेवाभिषुण्वन्ति ६
07 पयस्यावर्जं सवनीयाः ...{Loading}...
पयस्यावर्जं सवनीयाः ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Then there should be the oblations connected with the pressing except the milk-mess.1
मूलम् ...{Loading}...
पयस्यावर्जं सवनीयाः ७
08 आग्नीध्रे पत्न्याशिरम् मथित्वापरया ...{Loading}...
आग्नीध्रे पत्न्याशिरं मथित्वापरया द्वारा हविर्धानं प्रपादयति । पूर्वया गतश्रियः ८
मूलम् ...{Loading}...
आग्नीध्रे पत्न्याशिरं मथित्वापरया द्वारा हविर्धानं प्रपादयति । पूर्वया गतश्रियः ८
09 पूर्वया यजमानः प्रपद्यते ...{Loading}...
पूर्वया यजमानः प्रपद्यते ९
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer enters through the eastern door (into the Havirdhāna-shed).
मूलम् ...{Loading}...
पूर्वया यजमानः प्रपद्यते ९
10 पूतभृतो बिल उदीचीनदशम् ...{Loading}...
पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य तस्मिन्यजमानः पुरस्तात्प्रत्यङ्तिष्ठन्सह पत्न्याशिरमवनयत्यस्मे देवासो वपुषे चिकित्सतेति चतसृभिः १०
सर्वाष् टीकाः ...{Loading}...
थिते
मूलम् ...{Loading}...
पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य तस्मिन्यजमानः पुरस्तात्प्रत्यङ्तिष्ठन्सह पत्न्याशिरमवनयत्यस्मे देवासो वपुषे चिकित्सतेति चतसृभिः १०
11 ग्रहकाल आग्रयणमेव चतसृभ्यो ...{Loading}...
ग्रहकाल आग्रयणमेव चतसृभ्यो धाराभ्यः ११
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of scooping (the Soma) (the Adhvaryu fills in) the Āgrayaṇa (-vessle) itself by means of the four streams.1
मूलम् ...{Loading}...
ग्रहकाल आग्रयणमेव चतसृभ्यो धाराभ्यः ११
12 आग्रयणादुत्सिच्य द्वितीयान् धाराङ् ...{Loading}...
आग्रयणादुत्सिच्य द्वितीयां धारां करोति । आदित्यस्थाल्यास्तृतीयाम् । आदित्यग्रहसम्पाताचतुर्थोम् १२
मूलम् ...{Loading}...
आग्रयणादुत्सिच्य द्वितीयां धारां करोति । आदित्यस्थाल्यास्तृतीयाम् । आदित्यग्रहसम्पाताचतुर्थोम् १२
13 उक्थ्यश्चेदत्रोक्थ्यङ् गृह्णाति ...{Loading}...
उक्थ्यश्चेदत्रोक्थ्यं गृह्णाति १३
मूलम् ...{Loading}...
उक्थ्यश्चेदत्रोक्थ्यं गृह्णाति १३
14 विरमति धारैकधनानां यथार्थमित्येतदादि ...{Loading}...
विरमति धारैकधनानां यथार्थमित्येतदादि माध्यन्दिनवत् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- (Then) the stream ceases. (Then the rites) mentioned in the injuction beginning with ekadhanānāṁ yarhārtham should be performed in the same manner as at the time of the midday (-pressing).
मूलम् ...{Loading}...
विरमति धारैकधनानां यथार्थमित्येतदादि माध्यन्दिनवत् १४
इति दशमी कण्डिका