01 हिरण्यम् पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधेऽग्रे ...{Loading}...
हिरण्यं पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधेऽग्रे ददाति १
मूलम् ...{Loading}...
हिरण्यं पूर्णपात्रमुपबर्हणं सार्वसूत्रमित्यग्नीधेऽग्रे ददाति १
02 प्रतिहर्त्रेऽन्ततः ...{Loading}...
प्रतिहर्त्रेऽन्ततः २
सर्वाष् टीकाः ...{Loading}...
थिते
- (He gives) to the Pratihartr̥ at the end.1
मूलम् ...{Loading}...
प्रतिहर्त्रेऽन्ततः २
03 तथा ब्रह्मणे दद्याद्यथान्यान् ...{Loading}...
तथा ब्रह्मणे दद्याद्यथान्यां दक्षिणां नानुध्यायेत् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- He should give to the Brahman in such a way that he (the Brahman) would not covet another gift.
मूलम् ...{Loading}...
तथा ब्रह्मणे दद्याद्यथान्यां दक्षिणां नानुध्यायेत् ३
04 अङ्गानि दत्त्वा तेनतेन ...{Loading}...
अङ्गानि दत्त्वा तेनतेन यथालिङ्गं निष्क्रीणीते यद्यास्यन्स्यात् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having given (his) limbs, he redeems them by means of the (other items) which he is going to give, in accordance with the characteristic mark.1
मूलम् ...{Loading}...
अङ्गानि दत्त्वा तेनतेन यथालिङ्गं निष्क्रीणीते यद्यास्यन्स्यात् ४
05 होतर्वाचन् ते ददामि ...{Loading}...
होतर्वाचं ते ददामि तां तेऽनेन निष्क्रीणामीति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- (He should give his speech to the Hotr̥ and then redeem it with the formula meaning), “O Hotr̥, I give my speech to you; I redeem it from you by means of this.”
मूलम् ...{Loading}...
होतर्वाचं ते ददामि तां तेऽनेन निष्क्रीणामीति ५
06 एवम् ब्रह्मणे मनः ...{Loading}...
एवं ब्रह्मणे मनः । अध्वर्यवे प्राणम् । उद्गात्रे चक्षुः । होत्रकेभ्यः श्रोत्रम् । चमसाध्वर्युभ्योऽङ्गानि । प्रसर्पकेभ्यो लोमानि सदस्यायात्मानम् ६
मूलम् ...{Loading}...
एवं ब्रह्मणे मनः । अध्वर्यवे प्राणम् । उद्गात्रे चक्षुः । होत्रकेभ्यः श्रोत्रम् । चमसाध्वर्युभ्योऽङ्गानि । प्रसर्पकेभ्यो लोमानि सदस्यायात्मानम् ६
07 अन्यत्र दक्षिणाभ्यश्चमसाध्वर्युप्रसर्पकसदस्येभ्यः ...{Loading}...
अन्यत्र दक्षिणाभ्यश्चमसाध्वर्युप्रसर्पकसदस्येभ्यः ७
सर्वाष् टीकाः ...{Loading}...
थिते
- To the Camasādhvaryus, visitors, and the Sadasya (he gives gifts) other than the Dakṣiṇās.
मूलम् ...{Loading}...
अन्यत्र दक्षिणाभ्यश्चमसाध्वर्युप्रसर्पकसदस्येभ्यः ७
08 हिरण्यपाणिरग्रेण गार्हपत्यन् नयति ...{Loading}...
हिरण्यपाणिरग्रेण गार्हपत्यं नयति जघनेन सदः । अन्तराग्नीध्रं च सदश्च ता उदीचीस्तीर्थेनोत्सृजति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- With a piece of gold in his hand’ (the Adhvaryu) leads (the Daksina-cows) along the east of the Garhapatya (-fire)2 and along the west of the Sadas.” He releases them towards the north“ along the Tīrtha-passages between the Āgnīdhra’s shed and the Sadas. 6
मूलम् ...{Loading}...
हिरण्यपाणिरग्रेण गार्हपत्यं नयति जघनेन सदः । अन्तराग्नीध्रं च सदश्च ता उदीचीस्तीर्थेनोत्सृजति ८
09 एतत्ते अग्ने राध ...{Loading}...
एतत्ते अग्ने राध इति दक्षिणातिनयनः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- The formula (to be used at the time) of leading (the cows) beyond is etat te agne rādhaḥ….1
मूलम् ...{Loading}...
एतत्ते अग्ने राध इति दक्षिणातिनयनः ९
10 तथैव समन्वारब्धेष्वसमन्वारब्धेषु वाग्ने ...{Loading}...
तथैव समन्वारब्धेष्वसमन्वारब्धेषु वाग्ने नयेत्याग्नीध्रीये जुहोति १०
मूलम् ...{Loading}...
तथैव समन्वारब्धेष्वसमन्वारब्धेषु वाग्ने नयेत्याग्नीध्रीये जुहोति १०
11 वनेषु व्यन्तरिक्षन् ततानेति ...{Loading}...
वनेषु व्यन्तरिक्षं ततानेति द्वितीयां यद्यनो रथो वासोऽधीवासो वा दीयते यदि वा दास्यन्स्यात् । प्रजापते न त्वदेतानीति तृतीयां यदि पुरुषो हस्ती वा दीयते यदि वा दास्यन्स्यात् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Wtih vaneṣu vyantarikṣaṁ tatāna…1 he (makes) the -second (libation) if a cart or a chariot or a garment or a bed spread is being given (by the sacrificer) or if (the sacrificer) is going to give it.2 With prajāpate na tvadetāni…3 (he makes) the third (libation) if a man or an elephant is being given (by the sacrificer) or if (the sacrificer) is going to give (it).4
मूलम् ...{Loading}...
वनेषु व्यन्तरिक्षं ततानेति द्वितीयां यद्यनो रथो वासोऽधीवासो वा दीयते यदि वा दास्यन्स्यात् । प्रजापते न त्वदेतानीति तृतीयां यदि पुरुषो हस्ती वा दीयते यदि वा दास्यन्स्यात् ११
12 ब्राह्मणमद्य राध्यासमित्यात्रेयाय प्रथमाय ...{Loading}...
ब्राह्मणमद्य राध्यासमित्यात्रेयाय प्रथमाय हिरण्यं ददाति । द्वितीयाय तृतीयाय वा १२
सर्वाष् टीकाः ...{Loading}...
थिते
- In the first place! (the sacrificer) gives a piece of gold to (a brāhmin) belonging to the Atri-(family) with brāhmaṇa madya rādhyāsam… Or (he may give it to him) in the second or third place.
मूलम् ...{Loading}...
ब्राह्मणमद्य राध्यासमित्यात्रेयाय प्रथमाय हिरण्यं ददाति । द्वितीयाय तृतीयाय वा १२
13 तदभावे य आर्षेयः ...{Loading}...
तदभावे य आर्षेयः संहितस्तस्मै दद्यात् १३
सर्वाष् टीकाः ...{Loading}...
थिते
- In the absence of him (i.e. one belonging to the Atri-family), he should give (the gift) to him who belongs to any R̥ṣi (sage) family in a contiued line.1
मूलम् ...{Loading}...
तदभावे य आर्षेयः संहितस्तस्मै दद्यात् १३
14 अस्मद्दात्रा देवत्रा गच्छतेति ...{Loading}...
अस्मद्दात्रा देवत्रा गच्छतेति नीता अनुमन्त्र्य सद एत्य वि सुवः पश्येत्यनुवीक्षते यद्यतिनीय विभजेत् १४
मूलम् ...{Loading}...
अस्मद्दात्रा देवत्रा गच्छतेति नीता अनुमन्त्र्य सद एत्य वि सुवः पश्येत्यनुवीक्षते यद्यतिनीय विभजेत् १४
15 अन्तः सदस्यासीनेभ्य ऋत्विग्भ्यो ...{Loading}...
अन्तः सदस्यासीनेभ्य ऋत्विग्भ्यो दद्यात् । हविर्धानेऽध्वर्युभ्यः १५
सर्वाष् टीकाः ...{Loading}...
थिते
- He should give them to the priests sitting inside the Sadas; and to the Adhvaryus (who are sitting in the Havirdhāna (-shed).1
मूलम् ...{Loading}...
अन्तः सदस्यासीनेभ्य ऋत्विग्भ्यो दद्यात् । हविर्धानेऽध्वर्युभ्यः १५
16 ऋत्विग्भ्यो नमस्करोति ...{Loading}...
ऋत्विग्भ्यो नमस्करोति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- He salutes the priests.
मूलम् ...{Loading}...
ऋत्विग्भ्यो नमस्करोति १६
17 यं यज्ञमागच्छेत्तम् प्रसर्पेदिति ...{Loading}...
यं यज्ञमागच्छेत्तं प्रसर्पेदिति प्रसर्पकाणां विज्ञायते १७
सर्वाष् टीकाः ...{Loading}...
थिते
- In connection with the visitors it is known (from a BrāhmaṆa-text), to whichever sacrifice one may come, (towards) that (sacrifice) one may move.
मूलम् ...{Loading}...
यं यज्ञमागच्छेत्तं प्रसर्पेदिति प्रसर्पकाणां विज्ञायते १७
इति षष्ठी कण्डिका