01 ज्योतिषे हिङ्कुरु तस्यै ...{Loading}...
ज्योतिषे हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तान्माध्यन्दिनात्पवमानाद्यजमानो जपति । चतुर्होतारं पञ्चहोतारं वा व्याचष्टे । ज्योक्त्यै हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति च । स्तूयमाने च चतुर्होतारं पञ्चहोतारं वा जपति । मध्यमायां च स्तोत्रीयायां द्वितीयमन्वारोहम् । स्तुतेऽध्वर्युः सम्प्रेष्यत्यग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशाँ अलङ्कुरु प्रतिप्रस्थातर्दधिघर्मेणानूदेहीति १
सर्वाष् टीकाः ...{Loading}...
थिते
- Before (the singing of) the Mādhyandina Pavamāna (-laud) the sacrificer mutters jyotiṣe hiṅkuru…1. Or he recites the Caturhotr̥2 or the Pañcahotri3 formula and (the formula) jyoktyai hiṅkuru…4 While (the Mādhyandina Pavamāna(-laud) is being sung, he mutters the Cāturhotr̥ formula or the Pancahotr̥ formula.5 While the middle verse (is being sung) (he mutters) the second Anvāroha.6 After the singing is over the Adhvaryu orders, “O Āgnīdhra, spread the fires, scatter the sacrificial grass, adorn the sacrificial breads (connected with the Soma-pressing). O Pratiprasthātr̥ do you come here with the Dadhigharma."7
मूलम् ...{Loading}...
ज्योतिषे हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तान्माध्यन्दिनात्पवमानाद्यजमानो जपति । चतुर्होतारं पञ्चहोतारं वा व्याचष्टे । ज्योक्त्यै हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति च । स्तूयमाने च चतुर्होतारं पञ्चहोतारं वा जपति । मध्यमायां च स्तोत्रीयायां द्वितीयमन्वारोहम् । स्तुतेऽध्वर्युः सम्प्रेष्यत्यग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशाँ अलङ्कुरु प्रतिप्रस्थातर्दधिघर्मेणानूदेहीति १
02 आग्नीध्रे प्रतिप्रस्थाता दधिघर्मङ् ...{Loading}...
आग्नीध्रे प्रतिप्रस्थाता दधिघर्मं गृह्णाति २
सर्वाष् टीकाः ...{Loading}...
थिते
- The Pratiprasthāts scoops the Dadhigharma in the Āgnidhra (-shed).1
मूलम् ...{Loading}...
आग्नीध्रे प्रतिप्रस्थाता दधिघर्मं गृह्णाति २
03 औदुम्बर्यां स्रुच्युपस्तीर्य यावती ...{Loading}...
औदुम्बर्यां स्रुच्युपस्तीर्य यावती द्यावापृथिवी इति दधि गृहीत्वाभिघार्य वाक्च त्वा मनश्च श्रीणीतां प्राणश्च त्वापानश्च श्रीणीतां चक्षुश्च त्वा श्रोत्रं च श्रीणीतां दक्षश्च त्वा बलं च श्रीणीतामोजश्च त्वा सहश्च श्रीणीतामायुश्च त्वा जरा च श्रीणीतामात्मा च त्वा तनूश्च श्रीणीतां शृतोऽसि शृतंकृतः शृताय त्वा शृतेभ्यस्त्वेत्याग्नीध्रीयेऽधिश्रित्याह होतर्वदस्व यत्ते वाद्यमिति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having made an underlayer (of ghee) in a ladle made of Udumbara (-wood), having taken curds (in it) with yāvatī dyāvāpr̥thivī…1 and then poured ghee on it, then having kept it on the Āgnīdhriya (-fire) with vāk ca tvā manasca… (the Adhvaryu) says, “O Hotr̥ do you speak whatever is to be spoken by you."3
मूलम् ...{Loading}...
औदुम्बर्यां स्रुच्युपस्तीर्य यावती द्यावापृथिवी इति दधि गृहीत्वाभिघार्य वाक्च त्वा मनश्च श्रीणीतां प्राणश्च त्वापानश्च श्रीणीतां चक्षुश्च त्वा श्रोत्रं च श्रीणीतां दक्षश्च त्वा बलं च श्रीणीतामोजश्च त्वा सहश्च श्रीणीतामायुश्च त्वा जरा च श्रीणीतामात्मा च त्वा तनूश्च श्रीणीतां शृतोऽसि शृतंकृतः शृताय त्वा शृतेभ्यस्त्वेत्याग्नीध्रीयेऽधिश्रित्याह होतर्वदस्व यत्ते वाद्यमिति ३
04 यदास्य विजानाति यदि ...{Loading}...
यदास्य विजानाति यदि श्रातो जुहोतन यद्यश्रातो ममत्तनेत्येतस्मिन्काले श्रातं हविरिति प्रत्युक्त्वा तमादायाहवनीयं गत्वाश्राव्य प्रत्याश्राविते सम्प्रेष्यति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- When (the Pratiprasthātr̥) knows of him (=the Hotr̥’s) (saying) yadi śrāto juhotana yadyaśrāto mamattana1, having responded with “The oblation is (fully) cooked,”2 having taken it, having gone to the Āhavanīya, having made (the Āgnīdhra) to say astu śrauṣaṭ and after (the Āgnīdhra) has responded (by saying astu śrauṣaṭ) (the Pratiprasthātr̥) orders:
मूलम् ...{Loading}...
यदास्य विजानाति यदि श्रातो जुहोतन यद्यश्रातो ममत्तनेत्येतस्मिन्काले श्रातं हविरिति प्रत्युक्त्वा तमादायाहवनीयं गत्वाश्राव्य प्रत्याश्राविते सम्प्रेष्यति ४
इति तृतीया कण्डिका