01 शुक्रामन्थिनावथाग्रयणन् तिसृभ्यो धाराभ्यः ...{Loading}...
शुक्रामन्थिनावथाग्रयणं तिसृभ्यो धाराभ्यः १
मूलम् ...{Loading}...
शुक्रामन्थिनावथाग्रयणं तिसृभ्यो धाराभ्यः १
02 आग्रयणादुत्सिच्य द्वितीयान् धाराङ् ...{Loading}...
आग्रयणादुत्सिच्य द्वितीयां धारां करोति । उदचनात्तृतीयाम् २
मूलम् ...{Loading}...
आग्रयणादुत्सिच्य द्वितीयां धारां करोति । उदचनात्तृतीयाम् २
03 उक्थ्यङ् गृहीत्वा मरुत्वतीयौ ...{Loading}...
उक्थ्यं गृहीत्वा मरुत्वतीयौ । एतद्वा विपरीतम् । मध्य उक्थ्यमभितो मरुत्वतीयावित्येके ३
मूलम् ...{Loading}...
उक्थ्यं गृहीत्वा मरुत्वतीयौ । एतद्वा विपरीतम् । मध्य उक्थ्यमभितो मरुत्वतीयावित्येके ३
04 मरुत्वन्तमिति स्वेनर्तुपात्रेणाध्वर्युः पूर्वम् ...{Loading}...
मरुत्वन्तमिति स्वेनर्तुपात्रेणाध्वर्युः पूर्वं मरुत्वतीयं गृह्णाति । इन्द्र मरुत्व इति स्वेन प्रतिप्रस्थातोत्तरम् ४
मूलम् ...{Loading}...
मरुत्वन्तमिति स्वेनर्तुपात्रेणाध्वर्युः पूर्वं मरुत्वतीयं गृह्णाति । इन्द्र मरुत्व इति स्वेन प्रतिप्रस्थातोत्तरम् ४
05 तयोरन्यदेवतानि ग्रहणानि द्वेष्यस्यैके ...{Loading}...
तयोरन्यदेवतानि ग्रहणानि द्वेष्यस्यैके समामनन्ति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some (ritualists), the scoopings, in the case of a (Sacrificer who is) hated, are to be done (with the formulae) connected with other deities (than Indra Marutvat).
मूलम् ...{Loading}...
तयोरन्यदेवतानि ग्रहणानि द्वेष्यस्यैके समामनन्ति ५
06 विरमति धारैकधनानां यथार्थमित्येतदाद्या ...{Loading}...
विरमति धारैकधनानां यथार्थमित्येतदाद्या पञ्चहोतुः ६
मूलम् ...{Loading}...
विरमति धारैकधनानां यथार्थमित्येतदाद्या पञ्चहोतुः ६
07 ग्रहावकाशैः शृतङ्कारैश्चोपस्थाय वैप्रुषान्सप्तहोतारञ् ...{Loading}...
ग्रहावकाशैः शृतंकारैश्चोपस्थाय वैप्रुषान्सप्तहोतारं च हुत्वा बहिष्पवमानवन्माध्यन्दिने पवमानं सर्पन्ति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (After the Adhvaryu) has stood1 while praising with the Grahāvakāśa (fromulae)2 and Śr̥taṁkāra (formulae)3, then, has offered the Vaipruṣa-libations4 and the libation to be offered with the Saptahotr̥-formula,5 they move (towards the Sadas) for the Midday-Pavamāna (-laud) in the same manner as (that of moving for) the Bahiṣpavamāna (laud).
मूलम् ...{Loading}...
ग्रहावकाशैः शृतंकारैश्चोपस्थाय वैप्रुषान्सप्तहोतारं च हुत्वा बहिष्पवमानवन्माध्यन्दिने पवमानं सर्पन्ति ७
08 त्रैष्टुभः पन्था रुद्रा ...{Loading}...
त्रैष्टुभः पन्था रुद्रा देवतावृकेणापरिपरेण पथा स्वस्ति रुद्रानशीयेति सर्पणे विकारः ८
सर्वाष् टीकाः ...{Loading}...
थिते
- There should be modification in the formula accompanying the act of moving (towards the Sadas)1 (as follows): traiṣṭubhaḥ panthā rudrā devatāvr̥keṇāparipareṇa pathā svasti rudrānaśīya.
मूलम् ...{Loading}...
त्रैष्टुभः पन्था रुद्रा देवतावृकेणापरिपरेण पथा स्वस्ति रुद्रानशीयेति सर्पणे विकारः ८
09 उत्तरेण हविर्धानङ् गत्वा ...{Loading}...
उत्तरेण हविर्धानं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण होतारमध्वर्युर्यजमानश्चावतिष्ठेते । दक्षिणेनोत्तरेण वा प्रशास्तुर्धिष्णियं परीत्योद्गातारो माध्यन्दिनेन पवमानेन स्तुवते ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Having gone along the north of the Havirdhāna(-shed). having then gone round along the south of the Mārjālīya Dhiṣṇya, then having entered into the Sadas through the eastern dore, the Adhvaryu and the sacrificer sit down in front of the Hotr̥. Having gone by the south or by the north of the Praśāstr̥’s Dhiṣṇya, the Udgātr̥s sing the Mādhyandina Pavamāna (-laud).
मूलम् ...{Loading}...
उत्तरेण हविर्धानं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण होतारमध्वर्युर्यजमानश्चावतिष्ठेते । दक्षिणेनोत्तरेण वा प्रशास्तुर्धिष्णियं परीत्योद्गातारो माध्यन्दिनेन पवमानेन स्तुवते ९
इति द्वितीया कण्डिका