01 अभिषवादि माध्यन्दिनं सवनन् ...{Loading}...
अभिषवादि माध्यन्दिनं सवनं तायते १
सर्वाष् टीकाः ...{Loading}...
थिते
- The midday-pressing is performed beginning with the (rite called) Abhiṣava1 (principal act of pressing).
मूलम् ...{Loading}...
अभिषवादि माध्यन्दिनं सवनं तायते १
02 तस्य प्रातःसवनेन कल्पो ...{Loading}...
तस्य प्रातःसवनेन कल्पो व्याख्यातः २
सर्वाष् टीकाः ...{Loading}...
थिते
- The procedure of it (midday-pressing) is explained by (the explanation of) the morning-pressing.
मूलम् ...{Loading}...
तस्य प्रातःसवनेन कल्पो व्याख्यातः २
03 होतृचमसेन वसतीवरीभ्यो निःषिच्य ...{Loading}...
होतृचमसेन वसतीवरीभ्यो निःषिच्य निग्राभ्याः करोति ३
मूलम् ...{Loading}...
होतृचमसेन वसतीवरीभ्यो निःषिच्य निग्राभ्याः करोति ३
04 द्विदेवत्यर्तुग्रहा दर्विहोमाश्च न ...{Loading}...
द्विदेवत्यर्तुग्रहा दर्विहोमाश्च न विद्यन्ते ४
मूलम् ...{Loading}...
द्विदेवत्यर्तुग्रहा दर्विहोमाश्च न विद्यन्ते ४
05 विस्रस्य राजानङ् ग्रावस्तुते ...{Loading}...
विस्रस्य राजानं ग्रावस्तुते सोमोष्णीषं प्रयच्छति ५
मूलम् ...{Loading}...
विस्रस्य राजानं ग्रावस्तुते सोमोष्णीषं प्रयच्छति ५
06 असम्प्रेषितो ग्रावस्तोत्रीया अन्वाह ...{Loading}...
असम्प्रेषितो ग्रावस्तोत्रीया अन्वाह ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Without (formally) being ordered (the Grāvastut) recites the verses praising the pressing-stones.
मूलम् ...{Loading}...
असम्प्रेषितो ग्रावस्तोत्रीया अन्वाह ६
07 तथैव महाभिषवः ...{Loading}...
तथैव महाभिषवः ७
सर्वाष् टीकाः ...{Loading}...
थिते
- The Mahābhisava (the great principal-pressing) (should be performed) in the same manner (as that of the morning - pressing).1
मूलम् ...{Loading}...
तथैव महाभिषवः ७
08 घोषवांस्तु ...{Loading}...
घोषवांस्तु ८
सर्वाष् टीकाः ...{Loading}...
थिते
- It is, however, accompanied by loud recitation (of the formulae).
मूलम् ...{Loading}...
घोषवांस्तु ८
09 इहेति ...{Loading}...
संराधयन्तश्चाभिषुण्वन्तीहा३ इहेति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Propitiating, they press out (the Soma) uttering (the words) ihā 3 iha.1
मूलम् ...{Loading}...
संराधयन्तश्चाभिषुण्वन्तीहा३ इहेति ९
10 उत्तमस्याभिषवस्य मध्यमे पर्याये ...{Loading}...
उत्तमस्याभिषवस्य मध्यमे पर्याये बृहद्दधाति बृहद्बृहदिति १०
मूलम् ...{Loading}...
उत्तमस्याभिषवस्य मध्यमे पर्याये बृहद्दधाति बृहद्बृहदिति १०
11 उत्तमेऽभिषवे ऽभिषुते राजन्यसम्भृते ...{Loading}...
उत्तमेऽभिषवे ऽभिषुते राजन्यसम्भृते देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुः । एन्द्रमचुच्यवुः परमस्याः पराबतः । आस्मात्सधस्तादोरोरन्तरिक्षात् । आ सुभूतमसुषवुर्ब्रह्मवर्चसं म आसुषवुः समरे रक्षांस्यवधिषुरपहतं ब्रह्मज्यस्येति प्रतिप्रस्थाता ग्राव्णोऽनुमोदते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- After the king (Soma) has been pressed out at the last pressing (and) before (the Soma-juice) is collected together (in the Ādhavanīya), the Pratiprasthātr̥ praises the pressing stones with devā gravāṇa indur indra….1
मूलम् ...{Loading}...
उत्तमेऽभिषवे ऽभिषुते राजन्यसम्भृते देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुः । एन्द्रमचुच्यवुः परमस्याः पराबतः । आस्मात्सधस्तादोरोरन्तरिक्षात् । आ सुभूतमसुषवुर्ब्रह्मवर्चसं म आसुषवुः समरे रक्षांस्यवधिषुरपहतं ब्रह्मज्यस्येति प्रतिप्रस्थाता ग्राव्णोऽनुमोदते ११
12 पशुपुरोडाशन् निरुप्य पयस्यावर्जं ...{Loading}...
पशुपुरोडाशं निरुप्य पयस्यावर्जं सवनीयाः १२
मूलम् ...{Loading}...
पशुपुरोडाशं निरुप्य पयस्यावर्जं सवनीयाः १२
13 तेन प्रचर्य सवनीयैः ...{Loading}...
तेन प्रचर्य सवनीयैः प्रचरति १३
मूलम् ...{Loading}...
तेन प्रचर्य सवनीयैः प्रचरति १३
14 समानन् तु स्विष्टकृदिडम् ...{Loading}...
समानं तु स्विष्टकृदिडम् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- The Sviṣṭakr̥t and lḍā, however, should be common (to both the offerings).
मूलम् ...{Loading}...
समानं तु स्विष्टकृदिडम् १४
15 स कृताकृतः ...{Loading}...
स कृताकृतः १५
सर्वाष् टीकाः ...{Loading}...
थिते
- It (=animal-sacrificial-bread-offering) is optional.
मूलम् ...{Loading}...
स कृताकृतः १५
16 सम्भरणाद्या धारायाः कृतेऽध्वर्युर्ग्रहान्गृह्णाति ...{Loading}...
सम्भरणाद्या धारायाः कृतेऽध्वर्युर्ग्रहान्गृह्णाति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- After the ritual beginning with the collection (of the Soma-juice) upto the (unbroken) stream (of Soma) has been performed, the Adhvaryu takes scoops.
मूलम् ...{Loading}...
सम्भरणाद्या धारायाः कृतेऽध्वर्युर्ग्रहान्गृह्णाति १६
इति प्रथमा कण्डिका