01 अनुप्रकम्पयन्ति नाराशंसान्वषट्कारानुवषट्कारौ ...{Loading}...
अनुप्रकम्पयन्ति नाराशंसान्वषट्कारानुवषट्कारौ १
सर्वाष् टीकाः ...{Loading}...
थिते
- After the Vaṣaṭ and the subsequent Vaṣaṭ, the Camasādhvaryus shake the Nārāśaṁsa (-goblets).1
मूलम् ...{Loading}...
अनुप्रकम्पयन्ति नाराशंसान्वषट्कारानुवषट्कारौ १
02 भक्षान्हरन्ति ...{Loading}...
भक्षान्हरन्ति २
सर्वाष् टीकाः ...{Loading}...
थिते
- Thy carry the remnants for drinking (to the Sadas).
मूलम् ...{Loading}...
भक्षान्हरन्ति २
03 व्याख्यातो ग्रहस्य भक्षः ...{Loading}...
व्याख्यातो ग्रहस्य भक्षः । तथा नाराशंसानां भक्षणाप्यायनसादनानि ३
मूलम् ...{Loading}...
व्याख्यातो ग्रहस्य भक्षः । तथा नाराशंसानां भक्षणाप्यायनसादनानि ३
04 वैश्वदेवं शुक्रपात्रेण गृह्णाति ...{Loading}...
वैश्वदेवं शुक्रपात्रेण गृह्णाति । ओमासश्चर्षणीधृत इति ग्रहणसादनौ ४
मूलम् ...{Loading}...
वैश्वदेवं शुक्रपात्रेण गृह्णाति । ओमासश्चर्षणीधृत इति ग्रहणसादनौ ४
05 असर्ज्यसर्जीति बर्हिर्भ्यां स्तोत्रमुपाकरोति ...{Loading}...
असर्ज्यसर्जीति बर्हिर्भ्यां स्तोत्रमुपाकरोति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- With asarjyasarji…1 the Adhvaryu bespeaks (the first Ājya-) stotra by means of two blades of sacrificial grass.
मूलम् ...{Loading}...
असर्ज्यसर्जीति बर्हिर्भ्यां स्तोत्रमुपाकरोति ५
06 इडायै हिङ्कुरु तस्यै ...{Loading}...
इडायै हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तादाज्यानां यजमानो जपति चतुर्होतारं च व्याचष्टे ६
मूलम् ...{Loading}...
इडायै हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तादाज्यानां यजमानो जपति चतुर्होतारं च व्याचष्टे ६
07 स्तूयमाने च चतुर्होतारञ् ...{Loading}...
स्तूयमाने च चतुर्होतारं जपति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- And when the singing is being done he mutters the CaturhotR̥-(formula).1
मूलम् ...{Loading}...
स्तूयमाने च चतुर्होतारं जपति ७
08 चतुर्होतॄन्व्याख्यायाज्यैरुद्गायतीति विज्ञायते ...{Loading}...
चतुर्होतॄन्व्याख्यायाज्यैरुद्गायतीति विज्ञायते ८
सर्वाष् टीकाः ...{Loading}...
थिते
- “After (the sacrificer) has recited the Caturhotr̥ (formula)-s the Udgātr̥ sings the Ājya (stotra)-s”—thus is known from a Brāhmaṇa-text1.
मूलम् ...{Loading}...
चतुर्होतॄन्व्याख्यायाज्यैरुद्गायतीति विज्ञायते ८
09 स्तुत ऋतुपात्रवर्जमैन्द्राग्नवच्छस्त्रप्रतिगरो ग्रहनाराशंसाश्च ...{Loading}...
स्तुत ऋतुपात्रवर्जमैन्द्राग्नवच्छस्त्रप्रतिगरो ग्रहनाराशंसाश्च ९
सर्वाष् टीकाः ...{Loading}...
थिते
- After (the first Ājya-strotra) has been sung, there should be the response to the Prauga-śastra in the same manner as at (the offering of) the Aindrāgna-scoop,1 excluding (the act of holding of) the R̥tu-cup2 (by the Adhvaryu in his hand)3 and (the ritual connected with) the cup and Nārāśaṁsa goblets.4
मूलम् ...{Loading}...
स्तुत ऋतुपात्रवर्जमैन्द्राग्नवच्छस्त्रप्रतिगरो ग्रहनाराशंसाश्च ९
10 सर्वभक्षाश्चमसा भवन्ति ...{Loading}...
सर्वभक्षाश्चमसा भवन्ति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- The (remnants in the) goblets are to be drunk completely.1
मूलम् ...{Loading}...
सर्वभक्षाश्चमसा भवन्ति १०
11 उपयामगृहीतोऽसि मित्रावरुणाभ्यान् त्वा ...{Loading}...
उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा जुष्टं गृह्णामि देवेभ्यो देवा युवमुक्थ्येभ्य उक्थ्या उवमित्युक्थ्यपात्रेणोक्थ्यतृतीयं गृहीत्वैष ते योनिर्मित्रावरुणाभ्यां त्वेति सादयित्वा पुनर्हविरसीति स्थालीमभिमृशति ११
मूलम् ...{Loading}...
उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा जुष्टं गृह्णामि देवेभ्यो देवा युवमुक्थ्येभ्य उक्थ्या उवमित्युक्थ्यपात्रेणोक्थ्यतृतीयं गृहीत्वैष ते योनिर्मित्रावरुणाभ्यां त्वेति सादयित्वा पुनर्हविरसीति स्थालीमभिमृशति ११
12 यन्मुख्याश्चमसा भवन्ति तस्य ...{Loading}...
यन्मुख्याश्चमसा भवन्ति तस्य प्रतिगृणाति तं च प्रतिभक्षयति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) responds to (the Sastra of) that (priest) whose goblet (has been filled) first, and he (i.e. the Adhvaryu) drinks (Soma) along with him.1
मूलम् ...{Loading}...
यन्मुख्याश्चमसा भवन्ति तस्य प्रतिगृणाति तं च प्रतिभक्षयति १२
13 मैत्रावरुणचमसमुख्यांश्चमसानुन्नीय पूर्ववत्स्तोत्रमुपाकरोति ...{Loading}...
मैत्रावरुणचमसमुख्यांश्चमसानुन्नीय पूर्ववत्स्तोत्रमुपाकरोति १३
मूलम् ...{Loading}...
मैत्रावरुणचमसमुख्यांश्चमसानुन्नीय पूर्ववत्स्तोत्रमुपाकरोति १३
14 स्तुते पूर्ववच्छस्त्रम् प्रतिगीर्य ...{Loading}...
स्तुते पूर्ववच्छस्त्रं प्रतिगीर्य ग्रहमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः । आश्राव्य प्रत्याश्राविते सम्प्रेष्यत्युक्थशा यज सोमानामिति । वषट्कृतानुवषट्कृते जुह्वति । भक्षान्हरन्ति १४
सर्वाष् टीकाः ...{Loading}...
थिते
- After the Stotra has been sung, having responded the Śastra in the same manner as (described) earlier, the Adhvaryu holds the cup. The Camasādhvaryus hold their goblets. After having caused (the Āgnīdhra) to say astu śrauṣaṭ, after (the Āgnīdhra) has responded (i.e. has said astu śrauṣaṭ), (the Adhvaryu) orders (the Maitrāvaruṇa): “O Uktha-reciter, do you recite the offering verse connected with (the offering of) the Somas.” After the Vaṣaṭ and the second Vaṣaṭ have been uttered, they offer the libation. They carry (the remnants) for drinking to the Sadas.
मूलम् ...{Loading}...
स्तुते पूर्ववच्छस्त्रं प्रतिगीर्य ग्रहमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः । आश्राव्य प्रत्याश्राविते सम्प्रेष्यत्युक्थशा यज सोमानामिति । वषट्कृतानुवषट्कृते जुह्वति । भक्षान्हरन्ति १४
15 एवमत ऊर्ध्वन् नाराशंसवर्जङ् ...{Loading}...
एवमत ऊर्ध्वं नाराशंसवर्जं गणेषु चर्या १५
सर्वाष् टीकाः ...{Loading}...
थिते
- Henceforth the performance in (connection with) the groups (of goblets) (should be) thus except the Narāśaṁsa( goblets).
मूलम् ...{Loading}...
एवमत ऊर्ध्वं नाराशंसवर्जं गणेषु चर्या १५
16 देवेभ्यस्त्वा देवा युवम् ...{Loading}...
देवेभ्यस्त्वा देवा युवं पृणज्मि यज्ञस्यायुष इति मुख्ये सम्पातमवनयति १६
मूलम् ...{Loading}...
देवेभ्यस्त्वा देवा युवं पृणज्मि यज्ञस्यायुष इति मुख्ये सम्पातमवनयति १६
इत्यष्टाविंशी कण्डिका