01 प्राग्घोमादङ्गुष्ठेनाङ्गुलिमवगृह्णीयाद्यो न इन्द्रवायू ...{Loading}...
प्राग्घोमादङ्गुष्ठेनाङ्गुलिमवगृह्णीयाद्यो न इन्द्रवायू अभिदासतीति । यदि वापरोऽङ्गुल्याङ्गुष्ठम् १
मूलम् ...{Loading}...
प्राग्घोमादङ्गुष्ठेनाङ्गुलिमवगृह्णीयाद्यो न इन्द्रवायू अभिदासतीति । यदि वापरोऽङ्गुल्याङ्गुष्ठम् १
02 हुते चादित्यमुपतिष्ठते भूरसि ...{Loading}...
हुते चादित्यमुपतिष्ठते भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहीति २
सर्वाष् टीकाः ...{Loading}...
थिते
- And after the libation is offered (the sacrificer) praises the sun with bhūrasi śreṣtho raśmīnām…1
मूलम् ...{Loading}...
हुते चादित्यमुपतिष्ठते भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहीति २
03 अथाध्वर्योः पात्रे प्रतिप्रस्थाता ...{Loading}...
अथाध्वर्योः पात्रे प्रतिप्रस्थाता सम्पातमवनयति । अध्वर्युः प्रतिप्रस्थातः । एतद्वा विपरीतम् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Then the Pratiprasthātr̥ pours the remnant into the Adhvaryu’s vessel (and) the Adhvaryu (pours the remnant into the vessel) of the Pratiprasthātr̥. Or this may be the other way round.1
मूलम् ...{Loading}...
अथाध्वर्योः पात्रे प्रतिप्रस्थाता सम्पातमवनयति । अध्वर्युः प्रतिप्रस्थातः । एतद्वा विपरीतम् ३
04 देवेभ्यस्त्वेत्यादित्यपात्रेण प्रतिप्रस्थातादित्यस्थाल्यां सम्पातमवनयति ...{Loading}...
देवेभ्यस्त्वेत्यादित्यपात्रेण प्रतिप्रस्थातादित्यस्थाल्यां सम्पातमवनयति ४
मूलम् ...{Loading}...
देवेभ्यस्त्वेत्यादित्यपात्रेण प्रतिप्रस्थातादित्यस्थाल्यां सम्पातमवनयति ४
05 ग्रहमध्वर्युरादाय क्षिप्रं होतारमभिद्रुत्य ...{Loading}...
ग्रहमध्वर्युरादाय क्षिप्रं होतारमभिद्रुत्य मयि वसुरिति ग्रहं होत्रे प्रयच्छति ५
मूलम् ...{Loading}...
ग्रहमध्वर्युरादाय क्षिप्रं होतारमभिद्रुत्य मयि वसुरिति ग्रहं होत्रे प्रयच्छति ५
06 एतेनैव होता प्रतिगृह्य ...{Loading}...
एतेनैव होता प्रतिगृह्य दक्षिण ऊरावासाद्य हस्ताभ्यां निगृह्यास्ते ६
मूलम् ...{Loading}...
एतेनैव होता प्रतिगृह्य दक्षिण ऊरावासाद्य हस्ताभ्यां निगृह्यास्ते ६
07 एवमुत्तराभ्याङ् ग्रहाभ्याम् प्रचरतः ...{Loading}...
एवमुत्तराभ्यां ग्रहाभ्यां प्रचरतः ७
मूलम् ...{Loading}...
एवमुत्तराभ्यां ग्रहाभ्यां प्रचरतः ७
08 आघारपुनर्वषट्कारौ न भवतः ...{Loading}...
आघारपुनर्वषट्कारौ न भवतः ८
मूलम् ...{Loading}...
आघारपुनर्वषट्कारौ न भवतः ८
09 यथादेवतं सम्प्रैषाः ...{Loading}...
यथादेवतं सम्प्रैषाः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- The orders should be in accordance with the deities.
मूलम् ...{Loading}...
यथादेवतं सम्प्रैषाः ९
10 ग्रहणम् प्रतिनिग्राह्याणामवग्रहणादित्योपस्थानावनयनप्रदानान्युत्तरोत्तरैर्मन्त्रैः ...{Loading}...
ग्रहणं प्रतिनिग्राह्याणामवग्रहणादित्योपस्थानावनयनप्रदानान्युत्तरोत्तरैर्मन्त्रैः १०
मूलम् ...{Loading}...
ग्रहणं प्रतिनिग्राह्याणामवग्रहणादित्योपस्थानावनयनप्रदानान्युत्तरोत्तरैर्मन्त्रैः १०
11 विभूरसि श्रेष्ठो रश्मीनां ...{Loading}...
विभूरसि श्रेष्ठो रश्मीनां व्यानपा व्यानं मे पाहीति तृतीय आदित्योपस्थानः ११
सर्वाष् टीकाः ...{Loading}...
थिते
- The third (formula to be used for the praise of the sun (Āditya) should be: vibhūrasi śreṣṭho vyānapāḥ…1
मूलम् ...{Loading}...
विभूरसि श्रेष्ठो रश्मीनां व्यानपा व्यानं मे पाहीति तृतीय आदित्योपस्थानः ११
12 विष्णवुरुक्रमैष ते सोमस्तं ...{Loading}...
विष्णवुरुक्रमैष ते सोमस्तं रक्षस्वेत्यादित्यपात्रेण प्रतिप्रस्थातादित्यस्थालीमपिदधाति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- With viṣṇavurukramaiṣa te…1 the Pratiprasthātr̥ covers the Āditya-pot by means of the Āditya-cup.
मूलम् ...{Loading}...
विष्णवुरुक्रमैष ते सोमस्तं रक्षस्वेत्यादित्यपात्रेण प्रतिप्रस्थातादित्यस्थालीमपिदधाति १२
13 आश्विनं होत्रे प्रदाय ...{Loading}...
आश्विनं होत्रे प्रदाय हविर्धानं गच्छन्सम्प्रेष्यत्युन्नीयमानेभ्यो ऽनुब्रूहीति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having given the Āśvina-cup to the Hotr̥ and while going towards the Havirdhāna-shed, he orders (the Maitrāvaruṇa): “Do you recite the verses connected with the (cups) being filled".1
मूलम् ...{Loading}...
आश्विनं होत्रे प्रदाय हविर्धानं गच्छन्सम्प्रेष्यत्युन्नीयमानेभ्यो ऽनुब्रूहीति १३
14 होतृचमसमुख्यान्नव चमसानुन्नयति ...{Loading}...
होतृचमसमुख्यान्नव चमसानुन्नयति १४
मूलम् ...{Loading}...
होतृचमसमुख्यान्नव चमसानुन्नयति १४
15 द्रोणकलशादुपस्तीर्य पूतभृत उन्नीय ...{Loading}...
द्रोणकलशादुपस्तीर्य पूतभृत उन्नीय द्रोणकलशादभिघारयति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- Having poured out Soma from the Droṇakalaśa as an underlayer (in the goblets) having filled (the goblets by means of Soma) from the Pūtabhr̥t, he pours Soma on them from the Droṇakalaśa.1
मूलम् ...{Loading}...
द्रोणकलशादुपस्तीर्य पूतभृत उन्नीय द्रोणकलशादभिघारयति १५
16 सर्वचमसानामेष कल्पः ...{Loading}...
सर्वचमसानामेष कल्पः १६
सर्वाष् टीकाः ...{Loading}...
थिते
- This is the procedure of (filling) all the goblets.
मूलम् ...{Loading}...
सर्वचमसानामेष कल्पः १६
17 धाराग्रहणकाले द्विदेवत्यानाङ् काम्याः ...{Loading}...
धाराग्रहणकाले द्विदेवत्यानां काम्याः कल्पाः १७
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of taking the Soma for the scoops1 of two deities from the continuous flow, (following) are the procedures depending upon desires:
मूलम् ...{Loading}...
धाराग्रहणकाले द्विदेवत्यानां काम्याः कल्पाः १७
18 यदि मन्येत यजमानः ...{Loading}...
यदि मन्येत यजमानः पूर्वो मातिक्रान्तो भ्रातृव्य इति प्रतिप्रस्थानेन पूर्वो गृहीत्वा पूर्वो हुत्वा पूर्वः सादयेत् १८
सर्वाष् टीकाः ...{Loading}...
थिते
- If the sacrificer thinks, “My senior enemy has surpassed me, “(the Adhvaryu) having first taken the scoop by means of the Pratiprasthātr̥’s cup, having offered it first should deposit it first.1
मूलम् ...{Loading}...
यदि मन्येत यजमानः पूर्वो मातिक्रान्तो भ्रातृव्य इति प्रतिप्रस्थानेन पूर्वो गृहीत्वा पूर्वो हुत्वा पूर्वः सादयेत् १८
19 यदि कामयेत समावद्वीर्यमेनम् ...{Loading}...
यदि कामयेत समावद्वीर्यमेनम् भ्रातृव्येण कुर्यामिति प्रबाहुग्गृहीत्वा प्रबाहुक्तिष्ठद्भ्यां होतव्यम् । प्रबाहुग्घुत्वा प्रबाहुक्सादयेयाताम् १९
सर्वाष् टीकाः ...{Loading}...
थिते
- If (the Adhvaryu) desires, “May I make him (the sacrificer) equal in valour with his enemy,” having taken the cups in an even line the libation should be offered by (the Adhvaryu and the Pratiprasthātr̥) standing in an even line. Having offered the libation in an even line, the two should deposit the cups in an even line.1
मूलम् ...{Loading}...
यदि कामयेत समावद्वीर्यमेनम् भ्रातृव्येण कुर्यामिति प्रबाहुग्गृहीत्वा प्रबाहुक्तिष्ठद्भ्यां होतव्यम् । प्रबाहुग्घुत्वा प्रबाहुक्सादयेयाताम् १९
20 सममित्यर्थः ...{Loading}...
सममित्यर्थः २०
सर्वाष् टीकाः ...{Loading}...
थिते
- (The word prabāhuk) means “in an even line” (i.e. at the same level).
मूलम् ...{Loading}...
सममित्यर्थः २०
21 यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या ...{Loading}...
यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या विश उदूहामीत्यध्वर्युपात्रमुदूह्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति तस्मिन्प्रतिप्रस्थानं सादयेत् २१
सर्वाष् टीकाः ...{Loading}...
थिते
- If he desires, “They should remove someone who has won the kingdom of others or he who has been removed should win the kingdom”, having removed at each time the Adhvaryu’s cup (from its place) with “Here I remove from the people N.N., the N.N., of the family N.N., the son of N.N”. and place the Pratiprasthātr̥’s cup in that place with “Here I place among the people N.N., the N.N., of the family N.N., the son of N.N.”1
मूलम् ...{Loading}...
यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या विश उदूहामीत्यध्वर्युपात्रमुदूह्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति तस्मिन्प्रतिप्रस्थानं सादयेत् २१
22 काम्याश्चेत्पृथक्यात्रैः प्रतिनिग्राह्या गृह्येरन् ...{Loading}...
काम्याश्चेत्पृथक्यात्रैः प्रतिनिग्राह्या गृह्येरन् २२
सर्वाष् टीकाः ...{Loading}...
थिते
- If the optional performances (are to be done) the counter-scoops should be taken by means of separate vessels (and not by means of the Āditya-cup).1
मूलम् ...{Loading}...
काम्याश्चेत्पृथक्यात्रैः प्रतिनिग्राह्या गृह्येरन् २२
इत्येकविंशी कण्डिका इति षष्ठः पटलः
-
TS III.2.10.n. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
See XII.21.2. ↩︎
-
See XII.21.3. ↩︎
-
See XII.21.5. ↩︎
-
The following formulae are to be used respectively i. TS III.2.10.b and c. ii. TS III.2.10.0 and p. iii. TS III.2.10.m (see the next Sūtra). iv. TS III.2.10.e and f. v. TS III.2.10. i and k. ↩︎