01 कोऽसि को नामेत्याहवनीयम् ...{Loading}...
कोऽसि को नामेत्याहवनीयम् १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu, the Brahman and the sacificer look at) the Āhavanīya with ko’si ko nāma…;1
मूलम् ...{Loading}...
कोऽसि को नामेत्याहवनीयम् १
02 सोम त्वां वृणीमह ...{Loading}...
सोम त्वां वृणीमह उद्गातारं नृचक्षसं पारया ण स्वस्तये । विश्वेभ्यो मे रूपेभ्य इति सर्वं राजानम् २
मूलम् ...{Loading}...
सोम त्वां वृणीमह उद्गातारं नृचक्षसं पारया ण स्वस्तये । विश्वेभ्यो मे रूपेभ्य इति सर्वं राजानम् २
03 बुभूषन्नवेक्षेत ब्रह्मवर्चसकाम आमयाव्यभिचरन्वा ...{Loading}...
बुभूषन्नवेक्षेत । ब्रह्मवर्चसकाम आमयाव्यभिचरन्वा ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The (sacrificer) desirous to be prosperous or one desirous of Brahman-splendour, or one who is diseased or one who is practising black magic (should look at the various scoops and vessels) (every time mentioning his desire in the formula).1
मूलम् ...{Loading}...
बुभूषन्नवेक्षेत । ब्रह्मवर्चसकाम आमयाव्यभिचरन्वा ३
04 शृतङ्कारैर्यजमानः सर्वान्ग्रहानुपतिष्ठते ...{Loading}...
शृतङ्कारैर्यजमानः सर्वान्ग्रहानुपतिष्ठते ४
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer should stand near praising all the scoops with the formulae containing the word śr̥ta:
मूलम् ...{Loading}...
शृतङ्कारैर्यजमानः सर्वान्ग्रहानुपतिष्ठते ४
05 शृतौ स्थः प्राणापानौ ...{Loading}...
शृतौ स्थः प्राणापानौ मे श्रीणीतमित्युपांश्वन्तर्यामौ । शृतोऽसि व्यानं मे श्रीणाहीत्युपांशुसवनम् । शृतोऽसि वाचं मे श्रीणाहीत्यैन्द्रवायवम् । शृतोऽसि दक्षक्रतू मे श्रीणाहीति मैत्रावरुणम् । शृतौ स्थश्चक्षुषी मे श्रीणीतमिति शुक्रामन्थिनौ । शृतोऽसि श्रोत्रं मे श्रीणाहीत्याश्विनम् । शृतोऽस्यात्मानं मे श्रीणाहीत्याग्रयणम् । शृतोऽस्यङ्गानि मे श्रीणाहीत्युक्थ्यम् । शृतोऽस्यायुर्मे श्रीणाहीति ध्रुवम् । शृतमसि तेजो म श्रीणाहीत्याज्यानि । शृतमसि पशून्मे श्रीणाहीति पृषदाज्यम् । शृता स्थ पुष्टिं मे श्रीणीतेति सर्वान्ग्रहान् । प्रजापतेर्जठरमसि शृतोऽसि स मा श्रीणाहीति द्रोणकलशम् । इन्द्रस्य जठरमसि शृतोऽसि स मा श्रीणाहीत्याधवनीयम् । विश्वेषां देवानां जठरमसि शृतोऽसि स मा श्रीणाहीति पूतभृतम् । शृतस्त्वं शृतोऽहं शृतो मे प्राणः शृतो मेऽपानः शृतो मे व्यानः शृतं मे चक्षुः शृतं मे श्रोतं शृता मे वाक् शृतो म आत्मा शृतं मे हविः शृतो मे सोमः शृता मे ग्रहाः । इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने । वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे । वृष्णस्ते वृष्ण्यं शवो वृषा वने वृषा मदे । स त्वं वृषन्वृषेदसि । अश्वो न चक्रदो वृषा सं गा इन्द्रो समर्वतः । वि नो राये दुरो वृधीति सर्वं राजानम् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- (thus) with śrtau sthaḥ… the Upāṁśu and Antaryāma (-scoops); with śrto’si vyānaṁ me … the Upāṁśusavana (-stone); with śr̥to’si vācam me … the Aindravāyava (-scoop); with śr̥oto’si dakṣakratū me…the Maitrāvaruṇa (-scoop); with śr̥tau sthaśca kṣuṣī… the Śukra and Manthin (-scoops); with śr̥to’si śrotram me… the Āśvina (-scoop), with śr̥to’ syātmānaṁ me… the Āgrayaṇa (-scoop); with śr̥to’syaṅgāni me… the Ukthya (-scoop); with śr̥to’syāyur me… the Dhruva (-scoop); with śr̥tamasi tejo me… the ghees (in the ladles); with śrutamasi paśūn me… the spotted ghee (Pr̥ṣadājya: ghee mixed with curds); with śr̥tā stha puṣṭiṁ me… all the scoops; with prajāpater jaṭharamasi… the Droṇakalaśa; with indrasya jaṭharamasi… the Ādhavanīya; with viśveṣāṁ devānāṁ jaṭharamasi… the Putabhr̥t;1 with śr̥tastvaṁ śr̥to’haṁ…, with imamindra sutaṁ piba…2 and with vr̥ṣā soma dyutimān…3 the entire quantity of the king (Soma).
मूलम् ...{Loading}...
शृतौ स्थः प्राणापानौ मे श्रीणीतमित्युपांश्वन्तर्यामौ । शृतोऽसि व्यानं मे श्रीणाहीत्युपांशुसवनम् । शृतोऽसि वाचं मे श्रीणाहीत्यैन्द्रवायवम् । शृतोऽसि दक्षक्रतू मे श्रीणाहीति मैत्रावरुणम् । शृतौ स्थश्चक्षुषी मे श्रीणीतमिति शुक्रामन्थिनौ । शृतोऽसि श्रोत्रं मे श्रीणाहीत्याश्विनम् । शृतोऽस्यात्मानं मे श्रीणाहीत्याग्रयणम् । शृतोऽस्यङ्गानि मे श्रीणाहीत्युक्थ्यम् । शृतोऽस्यायुर्मे श्रीणाहीति ध्रुवम् । शृतमसि तेजो म श्रीणाहीत्याज्यानि । शृतमसि पशून्मे श्रीणाहीति पृषदाज्यम् । शृता स्थ पुष्टिं मे श्रीणीतेति सर्वान्ग्रहान् । प्रजापतेर्जठरमसि शृतोऽसि स मा श्रीणाहीति द्रोणकलशम् । इन्द्रस्य जठरमसि शृतोऽसि स मा श्रीणाहीत्याधवनीयम् । विश्वेषां देवानां जठरमसि शृतोऽसि स मा श्रीणाहीति पूतभृतम् । शृतस्त्वं शृतोऽहं शृतो मे प्राणः शृतो मेऽपानः शृतो मे व्यानः शृतं मे चक्षुः शृतं मे श्रोतं शृता मे वाक् शृतो म आत्मा शृतं मे हविः शृतो मे सोमः शृता मे ग्रहाः । इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने । वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे । वृष्णस्ते वृष्ण्यं शवो वृषा वने वृषा मदे । स त्वं वृषन्वृषेदसि । अश्वो न चक्रदो वृषा सं गा इन्द्रो समर्वतः । वि नो राये दुरो वृधीति सर्वं राजानम् ५
06 अग्निः पवित्रं स ...{Loading}...
अग्निः पवित्रं स मा पुनातु । सोमः पवित्रं स मा पुनातु । सूर्यः पवित्रं स मा पुनातु । उपहूता गाव उपहूतोऽहं गवामित्येतैर्यथालिङ्गमुपस्थाय स्फ्यः स्वस्तिरित्युत्करे वेदिकरणानि परास्योपतिष्ठते ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Having praised (the respective deities) with the formulae agniḥ pavitraṁ sa mā punātu…1 etc. and with upahūtāḥ gāvaḥ…2 in accordance with the characteristic mark in them having then thrown the utensisls by means of which the altar was prepared on the rubish-heap (Utkara), he should stand near them praising with sphyaḥ svastiḥ…3
मूलम् ...{Loading}...
अग्निः पवित्रं स मा पुनातु । सोमः पवित्रं स मा पुनातु । सूर्यः पवित्रं स मा पुनातु । उपहूता गाव उपहूतोऽहं गवामित्येतैर्यथालिङ्गमुपस्थाय स्फ्यः स्वस्तिरित्युत्करे वेदिकरणानि परास्योपतिष्ठते ६
07 उप मा द्यावापृथिवी ...{Loading}...
उप मा द्यावापृथिवी इति द्यावापृथिवी । उपास्ताव इति वहिष्पवमानास्तावम् ७
मूलम् ...{Loading}...
उप मा द्यावापृथिवी इति द्यावापृथिवी । उपास्ताव इति वहिष्पवमानास्तावम् ७
इत्येकोनविंशी कण्डिका