01 मूर्धानन् दिवो अरतिम् ...{Loading}...
मूर्धानं दिवो अरतिं पृथिव्या इति स्थाल्या ध्रुवं पूर्णं गृह्णाति १
मूलम् ...{Loading}...
मूर्धानं दिवो अरतिं पृथिव्या इति स्थाल्या ध्रुवं पूर्णं गृह्णाति १
02 अल्पङ् गृह्णीयाद्यङ् कामयेत ...{Loading}...
अल्पं गृह्णीयाद्यं कामयेत प्रमायुकः स्यादिति । उपर्यर्धं यं कामयेतोत्तरमायुरियादिति २
सर्वाष् टीकाः ...{Loading}...
थिते
- (In the case of a sacrificer) about whom he desires may he (the sacrificer) should die prematurely, he should fill the Dhruva)only a little; (in the case of a sacrificer) about whom he desires may he (the sacrificer) should go (live) upto the latter half of the life, he should fill (the Dhruva) above the half.1
मूलम् ...{Loading}...
अल्पं गृह्णीयाद्यं कामयेत प्रमायुकः स्यादिति । उपर्यर्धं यं कामयेतोत्तरमायुरियादिति २
03 एष ते योनिरग्नये ...{Loading}...
एष ते योनिरग्नये त्वा वैश्वानरायेत्यायतने हिरण्ये सादयेदायुष्कामस्य ३
मूलम् ...{Loading}...
एष ते योनिरग्नये त्वा वैश्वानरायेत्यायतने हिरण्ये सादयेदायुष्कामस्य ३
04 तं राजपुत्रो गोपायत्यावनयनात् ...{Loading}...
तं राजपुत्रो गोपायत्यावनयनात् ४
मूलम् ...{Loading}...
तं राजपुत्रो गोपायत्यावनयनात् ४
05 यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या ...{Loading}...
यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या विश उत्खिदामीति ध्रुवमुत्खिद्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति तत्रैव पुनः सादयेत् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- If he desires, they should remove someone who has won the kingdom of others or he who has been removed should win the kingdom, then having raised up the Dhruva (-scoop) from its place, with “Here I remove from the people N.N., the N.N., of the family N.N., the son of N.N.,” and again deposit it on the same place with “Here I place among the people N.N., the N.N., of the family N.N., the son of N.N."1
मूलम् ...{Loading}...
यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या विश उत्खिदामीति ध्रुवमुत्खिद्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति तत्रैव पुनः सादयेत् ५
06 यदेवङ् कुर्यादायुः प्रजानां ...{Loading}...
यदेवं कुर्यादायुः प्रजानां विचालयेत् । तृणमेतेन मन्त्रेणोपर्युपर्यतिहरेत् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- If he were to do this he would disturb the life of his offsprings. (Therefore) he should throw away a blade of grass beyond (the Dhruva-scoop).1
मूलम् ...{Loading}...
यदेवं कुर्यादायुः प्रजानां विचालयेत् । तृणमेतेन मन्त्रेणोपर्युपर्यतिहरेत् ६
07 यधभिचरेइदमहममुष्यामुष्यायणस्यायुः प्रवर्तयामीति ध्रुवम् ...{Loading}...
यधभिचरेइदमहममुष्यामुष्यायणस्यायुः प्रवर्तयामीति ध्रुवं प्रवर्तयेत् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- If he performs black magic, he should turn (the Dhruva) round with “Here do I turn round the life-span of N.N., of the family N.N."1
मूलम् ...{Loading}...
यधभिचरेइदमहममुष्यामुष्यायणस्यायुः प्रवर्तयामीति ध्रुवं प्रवर्तयेत् ७
08 ध्रुवन् त्वा ध्रुवक्षितिममुमा ...{Loading}...
ध्रुवं त्वा ध्रुवक्षितिममुमा स्थानाच्च्यावयामीति वा व्यङ्गयेत् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Or he should move (the Dhruva) with “I fell you, the N.N., the firm one, of firm station.”1
मूलम् ...{Loading}...
ध्रुवं त्वा ध्रुवक्षितिममुमा स्थानाच्च्यावयामीति वा व्यङ्गयेत् ८
09 अत्र धारा विरमति ...{Loading}...
अत्र धारा विरमति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- At this stage the stream stops.1
मूलम् ...{Loading}...
अत्र धारा विरमति ९
10 प्रपीड्य पवित्रन् निदधाति ...{Loading}...
प्रपीड्य पवित्रं निदधाति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Having squeezed the strainer (over the Droṇakalaśa) he keeps it down.
मूलम् ...{Loading}...
प्रपीड्य पवित्रं निदधाति १०
11 एकधनानां यथार्थं सर्वाश्च ...{Loading}...
एकधनानां यथार्थं सर्वाश्च मैत्रावरुणचमसीया आधवनीयेऽवनीय पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तमसर्वं पूतभृत्यवनीयोपयामगृहीतोऽसि प्रजापतये त्वेति द्रोणकलशमभिमृशेत् । इन्द्राय त्वेत्याधवनीयम् । विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतम् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Having poured the Ekadhana (-waters)1 in accordance with the requirement, and all the water in the Maitrāvaruṇa, into the Ādhavanīya, having stretched out the strainer with its fringes pointing towards the north, upon the opening of the Pūtabhr̥t, having poured the not whole of the king (Soma-juice)2 from the Ādhavanīya into the Pūtabhr̥t, with upayāmagr̥hīto’si prajāpataye tvā he should touch the Droṇakalaśa, with …. indrāya tvā the Ādhavanīya, and with … viśvebhyas tvā devebhyaḥ the Pūtabhr̥t.3
मूलम् ...{Loading}...
एकधनानां यथार्थं सर्वाश्च मैत्रावरुणचमसीया आधवनीयेऽवनीय पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तमसर्वं पूतभृत्यवनीयोपयामगृहीतोऽसि प्रजापतये त्वेति द्रोणकलशमभिमृशेत् । इन्द्राय त्वेत्याधवनीयम् । विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतम् ११
12 ते पवमानग्रहाः ...{Loading}...
ते पवमानग्रहाः १२
सर्वाष् टीकाः ...{Loading}...
थिते
- These are (called) Pavamāna-scoops (in the Brāhmaṇa-texts).
मूलम् ...{Loading}...
ते पवमानग्रहाः १२
13 पुरस्तादुपयामाः सर्वे ...{Loading}...
पुरस्तादुपयामाः सर्वे १३
सर्वाष् टीकाः ...{Loading}...
थिते
- All (of them are scooped) with a formula beginning with the word upayāma.
मूलम् ...{Loading}...
पुरस्तादुपयामाः सर्वे १३
14 पञ्चहोत्रा यजमानः सर्वान्ग्रहानभिमृशति ...{Loading}...
पञ्चहोत्रा यजमानः सर्वान्ग्रहानभिमृशति १४
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer touches all the scoops with the Pañcahotr̥ -formula.1
मूलम् ...{Loading}...
पञ्चहोत्रा यजमानः सर्वान्ग्रहानभिमृशति १४
15 द्रप्सश्चस्कन्द यस्ते द्रप्सो ...{Loading}...
द्रप्सश्चस्कन्द यस्ते द्रप्सो यो द्रप्सो यस्ते द्रप्स इत्येतैः प्रतिमन्त्रं वैप्रुषान्होमाञ्जुहोति १५
मूलम् ...{Loading}...
द्रप्सश्चस्कन्द यस्ते द्रप्सो यो द्रप्सो यस्ते द्रप्स इत्येतैः प्रतिमन्त्रं वैप्रुषान्होमाञ्जुहोति १५
16 प्रथमं सर्वत्रानुषक्तमुत्तरांस्त्रीन्वहृताननुसवनमेके समामनन्ति ...{Loading}...
प्रथमं सर्वत्रानुषक्तमुत्तरांस्त्रीन्वहृताननुसवनमेके समामनन्ति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some (ritualists) the first (formula viz. drapsaścaskanda…) should be connected everywhere (=with all the three pressings); the latter three be used severally in accordance with the pressing, respectively.1
मूलम् ...{Loading}...
प्रथमं सर्वत्रानुषक्तमुत्तरांस्त्रीन्वहृताननुसवनमेके समामनन्ति १६
17 सप्तहोतारम् मनसानुद्रुत्याहवनीये सग्रहं ...{Loading}...
सप्तहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वोदञ्चः प्रह्वा बहिष्पवमानाय पञ्चर्त्विजः समन्वारब्धाः सर्पन्ति १७
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
सप्तहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वोदञ्चः प्रह्वा बहिष्पवमानाय पञ्चर्त्विजः समन्वारब्धाः सर्पन्ति १७
इति षोडशी कण्डिका