01 स्वाहा त्वा सुभवः ...{Loading}...
स्वाहा त्वा सुभवः सूर्यायेति दक्षिणतः प्राञ्चमृजुं सन्ततं दीर्घं हुत्वा देवेभ्यस्त्वा मरीचिपेभ्य इति मध्यमे परिधौ लेपं निमार्ष्टि १
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
स्वाहा त्वा सुभवः सूर्यायेति दक्षिणतः प्राञ्चमृजुं सन्ततं दीर्घं हुत्वा देवेभ्यस्त्वा मरीचिपेभ्य इति मध्यमे परिधौ लेपं निमार्ष्टि १
02 यन् द्विष्यात्तस्य प्रह्वो ...{Loading}...
यं द्विष्यात्तस्य प्रह्वो जुहुयात् २
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of (the sacrificer) whom he hates, he should offer while stooping.1
मूलम् ...{Loading}...
यं द्विष्यात्तस्य प्रह्वो जुहुयात् २
03 यदि कामयेत वर्षुकः ...{Loading}...
यदि कामयेत वर्षुकः पर्जन्यः स्यादित्यभ्यन्तरं पात्रस्यावमृज्याभ्यन्तरं परिधेर्नीचा हस्तेन निमृज्यात् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- If he desires, “Let Parjanya shower rain”, then having wiped down the wipings within the cup, he should wipe them off upon the inner side of the enclosing stick by means of hand turned downwards.1
मूलम् ...{Loading}...
यदि कामयेत वर्षुकः पर्जन्यः स्यादित्यभ्यन्तरं पात्रस्यावमृज्याभ्यन्तरं परिधेर्नीचा हस्तेन निमृज्यात् ३
04 यदि कामयेतावर्षुकः स्यादिति ...{Loading}...
यदि कामयेतावर्षुकः स्यादिति बाह्यतः पात्रस्योर्ध्वमुन्मृज्य बाह्यतः परिधेरुत्तानेन हस्तेनोर्ध्वमुन्मृज्यात् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- If he desires, “Let Parjanya not shower rain”, then having wiped up the wipings outside the cup, he should wipe them off upon the outside of the enclosing stick with the hand turned upwards.1
मूलम् ...{Loading}...
यदि कामयेतावर्षुकः स्यादिति बाह्यतः पात्रस्योर्ध्वमुन्मृज्य बाह्यतः परिधेरुत्तानेन हस्तेनोर्ध्वमुन्मृज्यात् ४
05 सर्वमाग्रयणस्थाल्यां सम्पातमवनीयैष ते ...{Loading}...
सर्वमाग्रयणस्थाल्यां सम्पातमवनीयैष ते योनिः प्राणाय त्वेति रिक्तं पात्रमायतने सादयित्वा तस्मिन्नंशुमवास्य तं तृतीयसवनेऽपिसृज्याभिषुणुयात् ५
मूलम् ...{Loading}...
सर्वमाग्रयणस्थाल्यां सम्पातमवनीयैष ते योनिः प्राणाय त्वेति रिक्तं पात्रमायतने सादयित्वा तस्मिन्नंशुमवास्य तं तृतीयसवनेऽपिसृज्याभिषुणुयात् ५
06 अथैतान्यभिचरतः ...{Loading}...
अथैतान्यभिचरतः ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Now these (prescriptions1 are meant) for one who is practising black magic.
मूलम् ...{Loading}...
अथैतान्यभिचरतः ६
07 उपांशुङ् गृहीत्वामुष्य त्वा ...{Loading}...
उपांशुं गृहीत्वामुष्य त्वा प्राणे सादयामीति सादयित्वा देवस्य त्वा सवितुः प्रसव इत्यादायामुष्य त्वा प्राणमपिदधामीति हस्तेनापिधायामुं जह्यथ त्वा होष्यामीति ब्रूयात् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Having taken the Upāṁśu (-scoop), with amuṣya tvā prāṇe sādayāmi1 having deposited (the cup containing the scoop on the mound), with devasya tvā savituḥ prasave… having taken it2, having covered (the cup) by means of his hand with amuṣya tvā prāṇamapidadhāmi,3 he should say: amuṁ jahyatha tvā hoṣyāmi.4
मूलम् ...{Loading}...
उपांशुं गृहीत्वामुष्य त्वा प्राणे सादयामीति सादयित्वा देवस्य त्वा सवितुः प्रसव इत्यादायामुष्य त्वा प्राणमपिदधामीति हस्तेनापिधायामुं जह्यथ त्वा होष्यामीति ब्रूयात् ७
08 यदि दूरे स्यादा ...{Loading}...
यदि दूरे स्यादा तमितोस्तिष्ठेत् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- If (the enemy is) at a long distance, he should stand as long as he can control his breath (after having said amuṁ jahi… and then offer the libation).1
मूलम् ...{Loading}...
यदि दूरे स्यादा तमितोस्तिष्ठेत् ८
09 प्रहर्षिणो मदिरस्य मदे ...{Loading}...
प्रहर्षिणो मदिरस्य मदे मृषासावस्त्विति जिह्मस्तिष्ठन्हुत्वामुष्य त्वा प्राणे सादयामीति सादयेत् ९
मूलम् ...{Loading}...
प्रहर्षिणो मदिरस्य मदे मृषासावस्त्विति जिह्मस्तिष्ठन्हुत्वामुष्य त्वा प्राणे सादयामीति सादयेत् ९
10 यो वस्त्रे बाहावुरसि ...{Loading}...
यो वस्त्रे बाहावुरसि वांशुराश्लिष्टस्तमभिचरतो जुहोतीत्येके देवांशो यस्मै त्वेडे तत्सत्यमपरिप्लुता भङ्ग्येन हतोऽसौ फडिति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some ritualists for the (sacrificer) practising black magic with devāṁśo yasmai tveḍe he should offer the stalk which clings to (his) garment, arm or chest.1
मूलम् ...{Loading}...
यो वस्त्रे बाहावुरसि वांशुराश्लिष्टस्तमभिचरतो जुहोतीत्येके देवांशो यस्मै त्वेडे तत्सत्यमपरिप्लुता भङ्ग्येन हतोऽसौ फडिति १०
11 यत्ते सोमादाभ्यन् नाम ...{Loading}...
यत्ते सोमादाभ्यं नाम जागृवीत्युपांशुपावनानामनुसवनं द्वौद्वावंशू महाभिषवेष्वपिसृजति ११
मूलम् ...{Loading}...
यत्ते सोमादाभ्यं नाम जागृवीत्युपांशुपावनानामनुसवनं द्वौद्वावंशू महाभिषवेष्वपिसृजति ११
इत्येकादशी कण्डिका इति तृतीयः पटलः