01 उत्तरस्यां वर्तन्यां होतृचमसं ...{Loading}...
उत्तरस्यां वर्तन्यां होतृचमसं वसतीवरीभिरभिपूर्य निग्राभ्यासु यजमानं वाचयति निग्राभ्या स्थ देवश्रुत इति १
मूलम् ...{Loading}...
उत्तरस्यां वर्तन्यां होतृचमसं वसतीवरीभिरभिपूर्य निग्राभ्यासु यजमानं वाचयति निग्राभ्या स्थ देवश्रुत इति १
02 देवस्य त्वा सवितुः ...{Loading}...
देवस्य त्वा सवितुः प्रसव इति ग्रावाणमुपांशुसवनमादाय ग्रावास्यध्वरकृदित्यभिमन्त्रयते । तमाददानो वाचं यत्वाग्रयणं गृहीत्वा विसृजते २
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
देवस्य त्वा सवितुः प्रसव इति ग्रावाणमुपांशुसवनमादाय ग्रावास्यध्वरकृदित्यभिमन्त्रयते । तमाददानो वाचं यत्वाग्रयणं गृहीत्वा विसृजते २
03 अथैनमुपरे निधायांशुभिरभिमिमीते क्रयवत् ...{Loading}...
अथैनमुपरे निधायांशुभिरभिमिमीते क्रयवत् ३
मूलम् ...{Loading}...
अथैनमुपरे निधायांशुभिरभिमिमीते क्रयवत् ३
04 एतावन्नाना इन्द्राय त्वा ...{Loading}...
एतावन्नाना । इन्द्राय त्वा वृत्रघ्न इत्येतैः प्रतिमन्त्रम् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- This much only is different: (He measures the Soma talks) with one of the formulae beginning with indrāya tvā vr̥traghne.1
मूलम् ...{Loading}...
एतावन्नाना । इन्द्राय त्वा वृत्रघ्न इत्येतैः प्रतिमन्त्रम् ४
05 पञ्चकृत्वो यजुषा मिमीते ...{Loading}...
पञ्चकृत्वो यजुषा मिमीते । पञ्चकृत्वस्तूष्णीम् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He measures (the Soma-stalks) for five times with a formula; (and) for five times silently (without any formula).1
मूलम् ...{Loading}...
पञ्चकृत्वो यजुषा मिमीते । पञ्चकृत्वस्तूष्णीम् ५
06 नांशूनुपसमूहति ...{Loading}...
नांशूनुपसमूहति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- He does not leave behind (any) stalks.1
मूलम् ...{Loading}...
नांशूनुपसमूहति ६
07 भूयांसम् प्रातःसवनाय राजानम् ...{Loading}...
भूयांसं प्रातःसवनाय राजानं प्रकल्पयति । अल्पीयांसं माध्यन्दिनाय ७
सर्वाष् टीकाः ...{Loading}...
थिते
- He arranges for ample king (Soma) for the morning pressing and less one for the midday (-pressing).
मूलम् ...{Loading}...
भूयांसं प्रातःसवनाय राजानं प्रकल्पयति । अल्पीयांसं माध्यन्दिनाय ७
08 उपनह्य प्रत्यारोप्यैकग्रहायाप्तं राजानमुपरे ...{Loading}...
उपनह्य प्रत्यारोप्यैकग्रहायाप्तं राजानमुपरे न्युप्य होतृचमसेऽशूं!नवधाय तस्मिन्ग्रावाणमुपांशुसवनमुपरि धारयंस्त्रिः प्रदक्षिणं परिप्लावयन्निग्राभमुपैति प्रागपागुदगधरागिति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Having tied up together (in a piece of cloth two bunches of Soma-stalks), having put them (in the southern Havirdhāna cart), having poured down upon the lower pressing stone a quantity of Soma sufficient for one scoop (of Soma-juice), put into the Hotr̥’s goblet (which contains the Vasatīvarī-water), some Soma-stalks,1 holding the Upāṁśu-pressing-stone over it, moving round the stalks three times in a clockwise manner, he prepares the Nigrābha2 with prāgapāgudaga-dharāk.3
मूलम् ...{Loading}...
उपनह्य प्रत्यारोप्यैकग्रहायाप्तं राजानमुपरे न्युप्य होतृचमसेऽशूं!नवधाय तस्मिन्ग्रावाणमुपांशुसवनमुपरि धारयंस्त्रिः प्रदक्षिणं परिप्लावयन्निग्राभमुपैति प्रागपागुदगधरागिति ८
09 याम् भार्याङ् कामयेत ...{Loading}...
यां भार्यां कामयेत तां मनसा ध्यायेदम्ब निष्वरेति । सा हैनं कामयते ९
मूलम् ...{Loading}...
यां भार्यां कामयेत तां मनसा ध्यायेदम्ब निष्वरेति । सा हैनं कामयते ९
10 श्वात्रा स्थ वृत्रतुर ...{Loading}...
श्वात्रा स्थ वृत्रतुर इति तासामेकदेशेनोपसृज्योपस्पृष्टस्य राज्ञः षडंशूनार्द्रान्संश्लिष्टानादाय चर्मणि निधाय यत्ते सोम दिवि ज्योतिरिति राजानमभिमन्त्रयते १०
सर्वाष् टीकाः ...{Loading}...
थिते
- With śvātrā stha vr̥traturaḥ…1 having poured some portion of that water2 (upon the Soma placed on the lower pressing-stone), having taken six stalks3 of the king (Soma) on which water is poured, and which are moist and not4 attached to each other, having placed them on the skin,5 (the Adhvaryu) addresses the king (Soma) with yat te soma divi jyotiḥ…6
मूलम् ...{Loading}...
श्वात्रा स्थ वृत्रतुर इति तासामेकदेशेनोपसृज्योपस्पृष्टस्य राज्ञः षडंशूनार्द्रान्संश्लिष्टानादाय चर्मणि निधाय यत्ते सोम दिवि ज्योतिरिति राजानमभिमन्त्रयते १०
इति नवमी कण्डिका