01 वसवस्त्वा प्रवृहन्तु गायत्रेण ...{Loading}...
वसवस्त्वा प्रवृहन्तु गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रम् १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) (takes out three stalks) with these formulae beginning with vasavastvā pravr̥hantu1 each stalk with one formula in the sequence.
मूलम् ...{Loading}...
वसवस्त्वा प्रवृहन्तु गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रम् १
02 तैरेनञ् चतुराधूनोति पञ्चकृत्वः ...{Loading}...
तैरेनं चतुराधूनोति । पञ्चकृत्वः सप्तकृत्वो वा । मान्दासु त इत्येतान्प्रतिविभज्य २
मूलम् ...{Loading}...
तैरेनं चतुराधूनोति । पञ्चकृत्वः सप्तकृत्वो वा । मान्दासु त इत्येतान्प्रतिविभज्य २
03 आस्मिन्नुग्रा अचुच्यवुरित्यादाय ककुहं ...{Loading}...
आस्मिन्नुग्रा अचुच्यवुरित्यादाय ककुहं रूपमिति हरति । यत्ते सोमादाभ्यं नाम जागृवीति जुहोति ३
मूलम् ...{Loading}...
आस्मिन्नुग्रा अचुच्यवुरित्यादाय ककुहं रूपमिति हरति । यत्ते सोमादाभ्यं नाम जागृवीति जुहोति ३
04 आधवनानंशून्प्रज्ञातान्निधायोशिक्त्वन् देव सोम ...{Loading}...
आधवनानंशून्प्रज्ञातान्निधायोशिक्त्वं देव सोम गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रमनुसवनमेकैकं महाभिषवेष्वपिसृजति ४
मूलम् ...{Loading}...
आधवनानंशून्प्रज्ञातान्निधायोशिक्त्वं देव सोम गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रमनुसवनमेकैकं महाभिषवेष्वपिसृजति ४
05 अंशुङ् गृह्णन्नेकग्रहायाप्तं राजानमुपरे ...{Loading}...
अंशुं गृह्णन्नेकग्रहायाप्तं राजानमुपरे न्युप्य सकृदभिषुत्य वामदेव्यं मनसा गायमानो ऽनवानं गृह्णाति । वामदेव्यस्य वर्चा कया नश्चित्र आभुवदिति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- (Before) taking the Aṁśu (-scoop), having poured upon the Upara (lower pressing stone) some quantity of the king (Soma) which would be suffficient for one cup of Soma-juice, having pressed it once,1 singing the Vāmadevya (-sāman) mentally he takes the scoop without breathing. Or (he may scoop) with the (basic) verse of the Vāmadevya (sāman) (beginning with) kayā naścitra ābhuvat.2
मूलम् ...{Loading}...
अंशुं गृह्णन्नेकग्रहायाप्तं राजानमुपरे न्युप्य सकृदभिषुत्य वामदेव्यं मनसा गायमानो ऽनवानं गृह्णाति । वामदेव्यस्य वर्चा कया नश्चित्र आभुवदिति ५
06 पराचीनेन ग्राह्यः प्राणतापानता ...{Loading}...
पराचीनेन ग्राह्यः प्राणतापानता वा प्राण्यापान्य व्यनता वा ६
सर्वाष् टीकाः ...{Loading}...
थिते
- (This scoop) should be taken by him who has turned away his face and while breathing in and out or by him who has held his breath after having breathed in and out.1
मूलम् ...{Loading}...
पराचीनेन ग्राह्यः प्राणतापानता वा प्राण्यापान्य व्यनता वा ६
07 यदि व्यवानेदा नः ...{Loading}...
यदि व्यवानेदा नः प्राण एतु परावत इति शतमानं हिरण्यमभिव्यनेयातामध्वर्युर्यजमानश्च ७
मूलम् ...{Loading}...
यदि व्यवानेदा नः प्राण एतु परावत इति शतमानं हिरण्यमभिव्यनेयातामध्वर्युर्यजमानश्च ७
08 अथैनौ प्रतिप्रस्थाता हिरण्येन ...{Loading}...
अथैनौ प्रतिप्रस्थाता हिरण्येन संस्पर्शयत्यद्भिश्च प्रत्युक्षति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Then the Pratiprasthātr̥ touches both of them (the Adhvaryu and the sacrificer) with a piece of gold and sprinkles water upon them.1
मूलम् ...{Loading}...
अथैनौ प्रतिप्रस्थाता हिरण्येन संस्पर्शयत्यद्भिश्च प्रत्युक्षति ८
09 इन्द्राग्नी मे वर्चः ...{Loading}...
इन्द्राग्नी मे वर्चः कृणुतामित्यध्वर्युरप उपस्पृश्य दधन्वे वा यदीमन्वित्यनिरुक्तयाप्राजापत्यया प्राण्यापान्य व्यनञ्जुहोति ९
मूलम् ...{Loading}...
इन्द्राग्नी मे वर्चः कृणुतामित्यध्वर्युरप उपस्पृश्य दधन्वे वा यदीमन्वित्यनिरुक्तयाप्राजापत्यया प्राण्यापान्य व्यनञ्जुहोति ९
10 यदि न शक्नुयाद्ग्रहीतुं ...{Loading}...
यदि न शक्नुयाद्ग्रहीतुं होतुं वा वरे दत्ते गृह्णीयाज्जुहुयाद्वा १०
सर्वाष् टीकाः ...{Loading}...
थिते
- If he is not able to take or to offer (this scoop) he should take and offer it after a chosen thing has been given to him (by the sacrificer).
मूलम् ...{Loading}...
यदि न शक्नुयाद्ग्रहीतुं होतुं वा वरे दत्ते गृह्णीयाज्जुहुयाद्वा १०
11 अंशौ द्वादश प्रथमगर्भाः ...{Loading}...
अंशौ द्वादश प्रथमगर्भाः पष्ठौहीर्ददाति कृत्त्यधीवासं च । एवमदाभ्ये ११
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of the (offering of the) Aṁśu (-scoop) (the sacrificer) should give twelve five-year-old heifers which are pregnant for the first time1 and a skin for sitting and lying uopn.
मूलम् ...{Loading}...
अंशौ द्वादश प्रथमगर्भाः पष्ठौहीर्ददाति कृत्त्यधीवासं च । एवमदाभ्ये ११
12 भ्रातृव्यवतादाभ्यो ग्रहीतव्यः बुभूषतांशुः ...{Loading}...
भ्रातृव्यवतादाभ्यो ग्रहीतव्यः । बुभूषतांशुः १२
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adābhya (-scoop) should be taken by one who has an enemy; the Aṁśu…. by one who wants to be prosperous.1
मूलम् ...{Loading}...
भ्रातृव्यवतादाभ्यो ग्रहीतव्यः । बुभूषतांशुः १२
13 तौ न सर्वत्र ...{Loading}...
तौ न सर्वत्र ग्रहीतव्यौ । वाजपेये राजसूये सत्त्रे सर्ववेदसे वा १३
सर्वाष् टीकाः ...{Loading}...
थिते
- These two (scoops) should not be taken in all (the Soma-sacrifices). (They should be taken only) in the Vājapeya, Rājasūya or in the Sarvavedasa sacrificial session.
मूलम् ...{Loading}...
तौ न सर्वत्र ग्रहीतव्यौ । वाजपेये राजसूये सत्त्रे सर्ववेदसे वा १३
14 योऽस्य सुप्रियः सुविचित ...{Loading}...
योऽस्य सुप्रियः सुविचित इव स्यात्तस्य ग्रहीतव्यौ १४
सर्वाष् टीकाः ...{Loading}...
थिते
- They can be taken for a (sacrificer) who is very dear to him (=the Adhvaryu) and one who is properly examined by him).1
मूलम् ...{Loading}...
योऽस्य सुप्रियः सुविचित इव स्यात्तस्य ग्रहीतव्यौ १४
इत्यष्टमी कण्डिका इति द्वितीयः पटलः