01 यत्राभिजानात्यभूदुषा रुशत्पशुरिति तत्प्रचरण्या ...{Loading}...
यत्राभिजानात्यभूदुषा रुशत्पशुरिति तत्प्रचरण्या जुहोति शृणोत्वग्निः समिधा हवं म इति १
मूलम् ...{Loading}...
यत्राभिजानात्यभूदुषा रुशत्पशुरिति तत्प्रचरण्या जुहोति शृणोत्वग्निः समिधा हवं म इति १
02 अपरञ् चतुर्गृहीतङ् गृहीत्वा ...{Loading}...
अपरं चतुर्गृहीतं गृहीत्वा सम्प्रेष्यत्यप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्रवैकधनिन आद्रवत नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसेन वसतीवरीभिश्च चात्वालं प्रत्यास्वेति २
सर्वाष् टीकाः ...{Loading}...
थिते
- Having taken another four-times-scooped-ghee (into that very ladle),1 he orders, “O Hotr̥ impell the waters (with verses).2 O Camasādhvaryu of the Maitrāvaruṇa come here quickly,3 O beares of Ekadhanas come here quickly,4 with the jars. O Neṣṭr̥ bring the wife of the sacrificier here; O Unnetr̥, sit near the Cātvāla with the Hotr̥’s goblet and the Vasatīvarī (-waters).
मूलम् ...{Loading}...
अपरं चतुर्गृहीतं गृहीत्वा सम्प्रेष्यत्यप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्रवैकधनिन आद्रवत नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसेन वसतीवरीभिश्च चात्वालं प्रत्यास्वेति २
03 प्रेह्युदेहीति नेष्टा पत्नीमुदानयति ...{Loading}...
प्रेह्युदेहीति नेष्टा पत्नीमुदानयति । एह्युदेहीति वा । पान्नेजनीं स्थालीं धारयमाणम् ३
मूलम् ...{Loading}...
प्रेह्युदेहीति नेष्टा पत्नीमुदानयति । एह्युदेहीति वा । पान्नेजनीं स्थालीं धारयमाणम् ३
04 तीर्थेनाभिप्रव्रजन्ति ...{Loading}...
तीर्थेनाभिप्रव्रजन्ति ४
मूलम् ...{Loading}...
तीर्थेनाभिप्रव्रजन्ति ४
05 यत्र होतुः प्रातरनुवाकमनुब्रुवत ...{Loading}...
यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृणुयुस्तदपोऽध्वर्युर्वहन्तीनां गृह्णाति ५
मूलम् ...{Loading}...
यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृणुयुस्तदपोऽध्वर्युर्वहन्तीनां गृह्णाति ५
06 यदि न शृणोति ...{Loading}...
यदि न शृणोति बधिरो ह भवति वाचो ह छिद्यते ६
सर्वाष् टीकाः ...{Loading}...
थिते
- If he does not hear, he becomes deaf, he is cut from the speech.1
मूलम् ...{Loading}...
यदि न शृणोति बधिरो ह भवति वाचो ह छिद्यते ६
07 यदि दूरे स्युः ...{Loading}...
यदि दूरे स्युः प्रत्युदूह्य गृह्णीयात् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- If the water is (available only) at a distance, he should scoop it after having brought (to the spot from where he can hear the Hotr̥’s recitation).1
मूलम् ...{Loading}...
यदि दूरे स्युः प्रत्युदूह्य गृह्णीयात् ७
08 देवीराप इति तृणमन्तर्धायाभिजुहोति ...{Loading}...
देवीराप इति तृणमन्तर्धायाभिजुहोति ८
मूलम् ...{Loading}...
देवीराप इति तृणमन्तर्धायाभिजुहोति ८
09 यदि वा पुरा ...{Loading}...
यदि वा पुरा तृणं स्यात्तस्मिञ्जुहुयात् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- If however there is already a blade of grass (in it) he should offer the libation upon it.
मूलम् ...{Loading}...
यदि वा पुरा तृणं स्यात्तस्मिञ्जुहुयात् ९
10 कार्षिरसीति दर्भैराहुतिमपप्लाव्य समुद्रस्य ...{Loading}...
कार्षिरसीति दर्भैराहुतिमपप्लाव्य समुद्रस्य वो ऽक्षित्या उन्नय इत्यभिहुतानां मैत्रावरुणचमसेन गृह्णाति १०
मूलम् ...{Loading}...
कार्षिरसीति दर्भैराहुतिमपप्लाव्य समुद्रस्य वो ऽक्षित्या उन्नय इत्यभिहुतानां मैत्रावरुणचमसेन गृह्णाति १०
11 सोमस्य त्वा मूजवतो ...{Loading}...
सोमस्य त्वा मूजवतो रसं गृह्णामीत्येकधनाः ११
सर्वाष् टीकाः ...{Loading}...
थिते
- With somasya tvā mūjavato rasaṁ gr̥hṇāmi (he scoops) the Ekadhana (-waters).
मूलम् ...{Loading}...
सोमस्य त्वा मूजवतो रसं गृह्णामीत्येकधनाः ११
12 पत्नी पन्नेजनीर्गृह्णाति प्रत्यङ्तिष्ठन्ती ...{Loading}...
पत्नी पन्नेजनीर्गृह्णाति प्रत्यङ्तिष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्य इति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- With vasubhyo rudrebhya ādityebhyaḥ…1 the wife of the sacrificer, standing towards the west scoops the foot-washing(-water).
मूलम् ...{Loading}...
पत्नी पन्नेजनीर्गृह्णाति प्रत्यङ्तिष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्य इति १२
13 प्रेह्युदेहीति नेष्टा पत्नीमुदानयति ...{Loading}...
प्रेह्युदेहीति नेष्टा पत्नीमुदानयति । एह्युदेहीति वा १३
सर्वाष् टीकाः ...{Loading}...
थिते
- With prehyudehi or ehyudehi the Neṣṭr̥ brings the wife of the sacrificer (to the fire-hall).1
मूलम् ...{Loading}...
प्रेह्युदेहीति नेष्टा पत्नीमुदानयति । एह्युदेहीति वा १३
14 अपरेण नेष्ट्रीयम् पत्नी ...{Loading}...
अपरेण नेष्ट्रीयं पत्नी पन्नेजनीः सादयति प्रत्यङ्तिष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्य इति १४
सर्वाष् टीकाः ...{Loading}...
थिते
- With vasubhyo rudrebhya ādityebyaḥ…1 (the wife of the sacrificer), standing to the west keeps down the foot-washing (-waters) to the west of the Neṣṭr̥’s (fire-hearth).
मूलम् ...{Loading}...
अपरेण नेष्ट्रीयं पत्नी पन्नेजनीः सादयति प्रत्यङ्तिष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्य इति १४
15 ता एवमेवाच्छावाकं सीदन्तमनूपसादयति ...{Loading}...
ता एवमेवाच्छावाकं सीदन्तमनूपसादयति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- (Later on) in the same manner she (again) keeps them down (to the west of the Neṣṭr̥’s fire-hearth) after the Acchāvāka has sat down.1
मूलम् ...{Loading}...
ता एवमेवाच्छावाकं सीदन्तमनूपसादयति १५
इति पञ्चमी कण्डिका