01 स्थवीयांसि मुखानि ...{Loading}...
स्थवीयांसि मुखानि १
सर्वाष् टीकाः ...{Loading}...
थिते
- (Their) mouths should be thicker.1
मूलम् ...{Loading}...
स्थवीयांसि मुखानि १
02 अपाङ् क्षया ऋतस्य ...{Loading}...
अपां क्षया ऋतस्य गर्भा भुवनस्य गोपाः श्येना अतिथयः पर्वतानां ककुभः प्रयुतो न पातारः । वग्नुनेन्द्रं ह्वयत घोषेणामीवांश्चातयत । युक्ता स्थ वहत स्वर्गं लोकं यजमानमभिवहतेति सन्नानभिमन्त्र्याग्नीषोमीयवत्सवनीयपात्राणि प्रयुनक्ति । अग्नीषोमीयवदाज्यानि गृह्णाति २
सर्वाष् टीकाः ...{Loading}...
थिते
- Having addressed the pressing-stones which have been placed (upon the skin) with apāṁ kṣayā r̥tasya garbhāḥ…1 and with yukta stha vahata…2 (the Adhvaryu arranges) the utensils of the Savanīya-animal-sacrifice in the same manner as that of the Agnīṣomīya (-animal-sacrifice) (and) scoops the ghees in the same manner as that of the Agnīṣomīya (-animal sacrifice).3
मूलम् ...{Loading}...
अपां क्षया ऋतस्य गर्भा भुवनस्य गोपाः श्येना अतिथयः पर्वतानां ककुभः प्रयुतो न पातारः । वग्नुनेन्द्रं ह्वयत घोषेणामीवांश्चातयत । युक्ता स्थ वहत स्वर्गं लोकं यजमानमभिवहतेति सन्नानभिमन्त्र्याग्नीषोमीयवत्सवनीयपात्राणि प्रयुनक्ति । अग्नीषोमीयवदाज्यानि गृह्णाति २
03 अथैकेषाम् प्राग्वंशेऽग्नीषोमीयस्याज्यानि गृह्णाति ...{Loading}...
अथैकेषाम् । प्राग्वंशेऽग्नीषोमीयस्याज्यानि गृह्णाति । आग्नीध्रे सवनीयस्य । उत्तरवेद्यामनूबन्ध्यायाः ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Now according to some1 ritualists, in the Prāgvaṁśa he scoops the ghees for the Agnīṣomīya (-animal-sacrifice); in the Āgnīdhra (-shed) for the Savanīya (-animal-sacrifice); (and) on the Uttaravedi for the Anūbandhyā (-animal-sacrifice).
मूलम् ...{Loading}...
अथैकेषाम् । प्राग्वंशेऽग्नीषोमीयस्याज्यानि गृह्णाति । आग्नीध्रे सवनीयस्य । उत्तरवेद्यामनूबन्ध्यायाः ३
04 अपरेणोत्तरवेदिं सवनीयस्यानूबन्ध्यायाश्चाज्यानि गृह्णातीत्येके ...{Loading}...
अपरेणोत्तरवेदिं सवनीयस्यानूबन्ध्यायाश्चाज्यानि गृह्णातीत्येके ४
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some1 (others) he scoops the ghees for the Savanīya(-animal sacrifice) as well as for the Anūbandhyā( animal-sacrifice) towards the west of the Uttaravedi.
मूलम् ...{Loading}...
अपरेणोत्तरवेदिं सवनीयस्यानूबन्ध्यायाश्चाज्यानि गृह्णातीत्येके ४
05 यानि काष्ठानि तदहरभ्याधास्यन्स्यात्तानि ...{Loading}...
यानि काष्ठानि तदहरभ्याधास्यन्स्यात्तानि सहेध्मेन प्रोक्षेत् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He should sprinkle water on all the wooden sticks together with the other fuel which he is going to put in the fire) after having brought them.
मूलम् ...{Loading}...
यानि काष्ठानि तदहरभ्याधास्यन्स्यात्तानि सहेध्मेन प्रोक्षेत् ५
06 समानमा स्रुचां सादनात् ...{Loading}...
समानमा स्रुचां सादनात् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- (The ritual) upto placing of the ladle,1 is the same.
मूलम् ...{Loading}...
समानमा स्रुचां सादनात् ६
07 युनज्मि तिस्रो विपृचः ...{Loading}...
युनज्मि तिस्रो विपृचः सूर्यस्य त इति स्रुचः सन्ना अभिमन्त्रयते ७
मूलम् ...{Loading}...
युनज्मि तिस्रो विपृचः सूर्यस्य त इति स्रुचः सन्ना अभिमन्त्रयते ७
08 अत्र सौमिकानाम् पात्राणां ...{Loading}...
अत्र सौमिकानां पात्राणां संसादनमेके समामनन्ति ८
मूलम् ...{Loading}...
अत्र सौमिकानां पात्राणां संसादनमेके समामनन्ति ८
09 आसन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्या ...{Loading}...
आसन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्या इति पुरा प्रातरनुवाकाज्जुहुयात् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- With āsaryānmā mantrāt pāhi1… he offers a libation of ghee on the Āgnīdhra’s fire before the Prātaranuvāka (morning litany) (is recited by the Hotr̥).
मूलम् ...{Loading}...
आसन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्या इति पुरा प्रातरनुवाकाज्जुहुयात् ९
10 पञ्चहोतारञ् चाग्नीध्रे स्वर्गकामस्य ...{Loading}...
पञ्चहोतारं चाग्नीध्रे स्वर्गकामस्य १०
सर्वाष् टीकाः ...{Loading}...
थिते
- And in the case of a (sacrificer) desirous of heaven (he offers a libation of ghee) in the Āgnīdhra-fire with the Pañcahotr̥ (-formula).1
मूलम् ...{Loading}...
पञ्चहोतारं चाग्नीध्रे स्वर्गकामस्य १०
11 नित्यवदेके समामनन्ति ...{Loading}...
नित्यवदेके समामनन्ति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some (ritualists) this libation is obligatory as it were.1
मूलम् ...{Loading}...
नित्यवदेके समामनन्ति ११
12 मध्येऽग्नेराज्याहुतीः पश्वाहुतीः पुरोडाशाहुतीरिति ...{Loading}...
मध्येऽग्नेराज्याहुतीः पश्वाहुतीः पुरोडाशाहुतीरिति जुहोति । अभितः सोमाहुतीः १२
सर्वाष् टीकाः ...{Loading}...
थिते
- He offers the libations of ghee, oblations of the animal and oblations of sacrificial bread in the middle part of the fire; (one offers) the libations of Soma round the fire.1
मूलम् ...{Loading}...
मध्येऽग्नेराज्याहुतीः पश्वाहुतीः पुरोडाशाहुतीरिति जुहोति । अभितः सोमाहुतीः १२
13 अत्र राजानमन्तरेषे ग्रावसूपावहरति ...{Loading}...
अत्र राजानमन्तरेषे ग्रावसूपावहरति हृदे त्वा सोम राजन्नित्येताभ्याम् १३
मूलम् ...{Loading}...
अत्र राजानमन्तरेषे ग्रावसूपावहरति हृदे त्वा सोम राजन्नित्येताभ्याम् १३
14 पुरा वाचः पुरा ...{Loading}...
पुरा वाचः पुरा वा वयोभ्यः प्रवदितोः प्रातरनुवाकमुपाकरोति १४
सर्वाष् टीकाः ...{Loading}...
थिते
- Before the human speeches1 or the chirping sound of birds are produced, he bespeaks the Prātaranuvāka (morning litany) (to be recited by the Hotr̥).
मूलम् ...{Loading}...
पुरा वाचः पुरा वा वयोभ्यः प्रवदितोः प्रातरनुवाकमुपाकरोति १४
15 प्रातर्यावभ्यो देवेभ्योऽनुब्रूहि ब्रह्मन्वाचं ...{Loading}...
प्रातर्यावभ्यो देवेभ्योऽनुब्रूहि ब्रह्मन्वाचं यच्छ प्रतिप्रस्थातः सवनीयान्निर्वप सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति सम्प्रेष्यति १५
मूलम् ...{Loading}...
प्रातर्यावभ्यो देवेभ्योऽनुब्रूहि ब्रह्मन्वाचं यच्छ प्रतिप्रस्थातः सवनीयान्निर्वप सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति सम्प्रेष्यति १५
16 सुब्रह्मण्ये सुब्रह्मण्यामाह्वयेत्येके समामनन्ति ...{Loading}...
सुब्रह्मण्ये सुब्रह्मण्यामाह्वयेत्येके समामनन्ति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some1 (ritualists) (he should order) “O Subrahmaṇye, call the Subrahmaṇya(-call).”
मूलम् ...{Loading}...
सुब्रह्मण्ये सुब्रह्मण्यामाह्वयेत्येके समामनन्ति १६
17 मनसा ते वाचम् ...{Loading}...
मनसा ते वाचं प्रतिगृणामीत्यध्वर्युर्होतारमाह १७
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu says to the Hotr̥, “With mind I respond to your recitation.”1
मूलम् ...{Loading}...
मनसा ते वाचं प्रतिगृणामीत्यध्वर्युर्होतारमाह १७
18 अत्र प्रतिप्रस्थाता सवनीयानाम् ...{Loading}...
अत्र प्रतिप्रस्थाता सवनीयानां पाणिप्रक्षालनादि कर्म प्रतिपद्यते १८
सर्वाष् टीकाः ...{Loading}...
थिते
- At this stage, the Pratiprasthātr̥ starts the work beginning with the washing of the hands in connection with the Savanīya (oblations).
मूलम् ...{Loading}...
अत्र प्रतिप्रस्थाता सवनीयानां पाणिप्रक्षालनादि कर्म प्रतिपद्यते १८
19 यथार्थम् पात्राणि प्रयुनक्ति ...{Loading}...
यथार्थं पात्राणि प्रयुनक्ति १९
सर्वाष् टीकाः ...{Loading}...
थिते
- He arranges the utenesils in accordance with their purpose.
मूलम् ...{Loading}...
यथार्थं पात्राणि प्रयुनक्ति १९
इति तृतीया कण्डिका