01 उत्तरेऽसें\! दधिग्रहपात्रमौदुम्बरञ् चतुःस्रक्ति ...{Loading}...
उत्तरेऽसें! दधिग्रहपात्रमौदुम्बरं चतुःस्रक्ति १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) places the Dadhigraha-cup made of Udumbara-wood and having four edges,1 on the northern shoulder (i.e. the north western corner);
मूलम् ...{Loading}...
उत्तरेऽसें! दधिग्रहपात्रमौदुम्बरं चतुःस्रक्ति १
02 एवरुपमेवांश्वदाभ्ययोः ...{Loading}...
एवरुपमेवांश्वदाभ्ययोः २
सर्वाष् टीकाः ...{Loading}...
थिते
- and a similar cup for Aṁśu and Adābhya-scoops.
मूलम् ...{Loading}...
एवरुपमेवांश्वदाभ्ययोः २
03 यदि सोमग्रहङ् गृह्णीयादेतदेव ...{Loading}...
यदि सोमग्रहं गृह्णीयादेतदेव विभवेत् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- If he draws a Soma-scoop (instead of the Dadhi-graha), that cup itself should be used for Aṁśu and Adābhya-scoops).1
मूलम् ...{Loading}...
यदि सोमग्रहं गृह्णीयादेतदेव विभवेत् ३
04 एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीम् आदित्यपात्रञ् ...{Loading}...
एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीम् । आदित्यपात्रं च तस्या उत्तरम् ४
मूलम् ...{Loading}...
एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीम् । आदित्यपात्रं च तस्या उत्तरम् ४
05 पृथिवी देवतेत्युत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ...{Loading}...
पृथिवी देवतेत्युत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् ५
मूलम् ...{Loading}...
पृथिवी देवतेत्युत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् ५
06 खरे षोडशिपात्रङ् खादिरञ् ...{Loading}...
खरे षोडशिपात्रं खादिरं चतुःस्रक्ति यदि षोडशी ६
सर्वाष् टीकाः ...{Loading}...
थिते
- If it is the Ṣoḍaśin (-soma-sacrifice), the places the Ṣoḍaśin-cup made of Khadira-wood, and having four edges, on the Khara (mound).2
मूलम् ...{Loading}...
खरे षोडशिपात्रं खादिरं चतुःस्रक्ति यदि षोडशी ६
07 मध्ये परिप्लवां यथा ...{Loading}...
मध्ये परिप्लवां यथा स्रुगदण्डैवम् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (He places) the Pariplavā (-ladle)1 (of the shape) similar to a ladle with a handle, in the middle (of the Khara).
मूलम् ...{Loading}...
मध्ये परिप्लवां यथा स्रुगदण्डैवम् ७
08 यथावकाशन् दश चमसान्नैय्यग्रोधान्रौहीतकान्वा ...{Loading}...
यथावकाशं दश चमसान्नैय्यग्रोधान्रौहीतकान्वा त्सरुमतोऽत्सरुकान्वा ८
सर्वाष् टीकाः ...{Loading}...
थिते
- (He places) the ten goblets made of either Nyagrodha or Rohītaka (-wood) and either with handle or without handle.
मूलम् ...{Loading}...
यथावकाशं दश चमसान्नैय्यग्रोधान्रौहीतकान्वा त्सरुमतोऽत्सरुकान्वा ८
09 दशैव चमसाध्वर्यवः ...{Loading}...
दशैव चमसाध्वर्यवः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- There are only ten Camasādhvaryus.
मूलम् ...{Loading}...
दशैव चमसाध्वर्यवः ९
10 युनज्मि ते पृथिवीञ् ...{Loading}...
युनज्मि ते पृथिवीं ज्योतिषा सहेति दक्षिणस्य हविर्धानस्याधस्तात्पश्चादक्षं द्रोणकलशं सदशापवित्रम् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- (He places) the Droṇakalaśa accompanied by a fringe and strainer under the southern Havirdhāna(-cart), to the west of the axle, with yunajmi te pr̥thivīm…1
मूलम् ...{Loading}...
युनज्मि ते पृथिवीं ज्योतिषा सहेति दक्षिणस्य हविर्धानस्याधस्तात्पश्चादक्षं द्रोणकलशं सदशापवित्रम् १०
11 तस्य वायव्यैर्वृक्षनियोगः ...{Loading}...
तस्य वायव्यैर्वृक्षनियोगः ११
सर्वाष् टीकाः ...{Loading}...
थिते
- The rule regarding the (wood of the) tree of it (Droṇakalaśa) (is as good as given) by (the rule about the wood of tree in connection with) the Vāyavya-pots.1
मूलम् ...{Loading}...
तस्य वायव्यैर्वृक्षनियोगः ११
12 युनज्मि वायुमन्तरिक्षेण ते ...{Loading}...
युनज्मि वायुमन्तरिक्षेण ते सहेत्युत्तरस्य हविर्धानस्योपरिष्टान्नीड आधवनीयम् । युनज्मि वाचं सह सूर्येण त इति प्रधुर पूतभृतम् १२
मूलम् ...{Loading}...
युनज्मि वायुमन्तरिक्षेण ते सहेत्युत्तरस्य हविर्धानस्योपरिष्टान्नीड आधवनीयम् । युनज्मि वाचं सह सूर्येण त इति प्रधुर पूतभृतम् १२
13 एतस्यैव हविर्धानस्याधस्तात्पश्चादक्षन् त्रीनेकधनान्घटान् ...{Loading}...
एतस्यैव हविर्धानस्याधस्तात्पश्चादक्षं त्रीनेकधनान्घटान् । पञ्च सप्त नवैकादश वा १३
मूलम् ...{Loading}...
एतस्यैव हविर्धानस्याधस्तात्पश्चादक्षं त्रीनेकधनान्घटान् । पञ्च सप्त नवैकादश वा १३
14 यस्मिन्मिमीते तस्याधिषवणचर्म खरम् ...{Loading}...
यस्मिन्मिमीते तस्याधिषवणचर्म खरं परिकृत्तं चतुष्पुटमुपरिष्टादासेचनवत् १४
मूलम् ...{Loading}...
यस्मिन्मिमीते तस्याधिषवणचर्म खरं परिकृत्तं चतुष्पुटमुपरिष्टादासेचनवत् १४
15 रक्षोहणो वलगहनः प्रोक्षामि ...{Loading}...
रक्षोहणो वलगहनः प्रोक्षामि वैष्णवमित्यधिषवणचर्म प्रोक्ष्य रक्षोघ्नो वलगघ्नः प्रोक्षामि वैष्णवानिति ग्राव्णो रक्षोहा त्वा वलगहा वैष्णवमास्तृणामीत्यधिषवणफलकयोरुत्तरलोमास्तीर्य रक्षोघ्नो वो वलगघ्नः संसादयामि वैष्णवानिति तस्मिंश्चतुरो ग्राव्णः प्रादेशमात्रानूर्ध्वसानूनाहननप्रकारानश्मनः संसादयति । उपरं प्रथिष्ठं मध्ये पञ्चमम् १५
सर्वाष् टीकाः ...{Loading}...
थिते
- With rakṣohaṇo valagahanaḥ prokṣāmi vaiṣṇavam having sprinkled water on the Soma-pressing-skin with rakṣoghno valagaghnaḥ prokṣāmi vaiṣṇvān2 (having sprinkled water) on the Soma-pressing stones, with rakṣohā tvā valagahā vaiṣṇavam āstr̥ṇāmi3 having spread out the Soma-pressing skin, with the hairy side upwards with rakṣoghno vo valagaghnaḥ saṁsādayāmi vaiṣṇavān5 he places the four Soma-pressing stones which are (each) one span in length, have their narrow side above, and are fit for crushing (Soma) on it (skin). He places the Upara6 (pressing-stone), the broadest one, in the middle as the fifth.
मूलम् ...{Loading}...
रक्षोहणो वलगहनः प्रोक्षामि वैष्णवमित्यधिषवणचर्म प्रोक्ष्य रक्षोघ्नो वलगघ्नः प्रोक्षामि वैष्णवानिति ग्राव्णो रक्षोहा त्वा वलगहा वैष्णवमास्तृणामीत्यधिषवणफलकयोरुत्तरलोमास्तीर्य रक्षोघ्नो वो वलगघ्नः संसादयामि वैष्णवानिति तस्मिंश्चतुरो ग्राव्णः प्रादेशमात्रानूर्ध्वसानूनाहननप्रकारानश्मनः संसादयति । उपरं प्रथिष्ठं मध्ये पञ्चमम् १५
16 तमभिसम्मुखा भवन्ति ...{Loading}...
तमभिसम्मुखा भवन्ति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- (The four stones) face it (the Upara).1
मूलम् ...{Loading}...
तमभिसम्मुखा भवन्ति १६
इति द्वितीया कण्डिका