01 महारात्रे बुद्ध्वाग्ने नयेत्याग्नीध्रमभिमृशति ...{Loading}...
महारात्रे बुद्ध्वाग्ने नयेत्याग्नीध्रमभिमृशति १
मूलम् ...{Loading}...
महारात्रे बुद्ध्वाग्ने नयेत्याग्नीध्रमभिमृशति १
02 इदं विष्णुर्विचक्रम इति ...{Loading}...
इदं विष्णुर्विचक्रम इति हविर्धानम् । अग्न आयूंषि पवस इति स्रुचः । आ वायो भूष शुचिपा इति वायव्यानि । आ घा ये अग्निमिन्धत इति सदः २
मूलम् ...{Loading}...
इदं विष्णुर्विचक्रम इति हविर्धानम् । अग्न आयूंषि पवस इति स्रुचः । आ वायो भूष शुचिपा इति वायव्यानि । आ घा ये अग्निमिन्धत इति सदः २
03 प्रजापतिर्मनसान्धो ऽच्छेत इति ...{Loading}...
प्रजापतिर् मनसान्धो ऽच्छेत इति
त्रयस्त्रिंशतम् आग्नीध्रे यज्ञतनूर् जुहोति ।
प्रथमेन मन्त्रेण हुत्वा
पूर्वम् पूर्वम् अनुद्रुत्योत्तरेणोत्तरेण जुहोति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- With prājāpatir manasā’ndho’ccheta…1 (the Adhvaryu) offers thirtythree libations (of ghee) (called) Yajñatanu (forms of the sacrifice) on the Āgnīdhrīya (-fire). having offered the first libation with the first formula, having uttered everytime the next formula he offers then with the latter formula (out of the following pairs of the formulae).2
मूलम् ...{Loading}...
प्रजापतिर्मनसान्धो ऽच्छेत इति त्रयस्त्रिंशतमाग्नीध्रे यज्ञतनूर्जुहोति । प्रथमेन मन्त्रेण हुत्वा पूर्वम्पूर्वमनुद्रुत्योत्तरेणोत्तरेण जुहोति ३
04 प्रादेशमात्राण्यूर्ध्वसानून्युपरिष्टादासेचनवन्ति मध्ये सन्नतानि ...{Loading}...
प्रादेशमात्राण्य् ऊर्ध्व-सानून्य्
उपरिष्टाद् आसेचनवन्ति
मध्ये सन्नतानि वायव्यानि भवन्ति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- The Vāyavya-pots1 are (each) one a span in height with their heads pointing upwards, with their spouts in the upper parts, and compressed in the middle.
मूलम् ...{Loading}...
प्रादेशमात्राण्यूर्ध्वसानून्युपरिष्टादासेचनवन्ति मध्ये सन्नतानि वायव्यानि भवन्ति ४
05 तेषां यान्यनादिष्टवृक्षाणि वैकङ्कतानि ...{Loading}...
तेषां यान्य् अनादिष्ट-वृक्षाणि
वैकङ्कतानि स्युः ।
यो वा यज्ञियो वृक्षः फलग्रहिः ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Out of them about which no tree is prescribed, they are to be prepared out of Vikaṅkata-wood or (out of any other), sacrificial tree having fruits.
मूलम् ...{Loading}...
तेषां यान्यनादिष्टवृक्षाणि वैकङ्कतानि स्युः । यो वा यज्ञियो वृक्षः फलग्रहिः ५
06 को वो युनक्ति ...{Loading}...
को वो युनक्ति स वो युनक्त्विति खरे पात्राणि प्रयुनक्ति यान्यनाम्नातमन्त्राणि भवन्ति ६
मूलम् ...{Loading}...
को वो युनक्ति स वो युनक्त्विति खरे पात्राणि प्रयुनक्ति यान्यनाम्नातमन्त्राणि भवन्ति ६
07 अग्निर्देवतेति दक्षिणे ऽसें\! ...{Loading}...
अग्निर्देवतेति दक्षिणे ऽसें! उपांशुपात्रम् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With agnir devatā..1 he places the Upāṁśu cup on the right shoulder (on the south-east corner of the Khara);
मूलम् ...{Loading}...
अग्निर्देवतेति दक्षिणे ऽसें! उपांशुपात्रम् ७
08 सोमो देवतेत्युत्तरमन्तर्यामस्य ...{Loading}...
सोमो देवतेत्युत्तरमन्तर्यामस्य ८
सर्वाष् टीकाः ...{Loading}...
थिते
- with somo devatā… (he places) the Antaryāma-cup to the north (of the Upāṁśu-cup);
मूलम् ...{Loading}...
सोमो देवतेत्युत्तरमन्तर्यामस्य ८
09 बृहन्नसीति ते अन्तरेण ...{Loading}...
बृहन्नसीति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्याम् ९
सर्वाष् टीकाः ...{Loading}...
थिते
बृहन्नसीति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्याम् ९
मूलम् ...{Loading}...
बृहन्नसीति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्याम् ९
10 तमपरेण प्रत्यञ्चि द्विदेवत्यपात्राणि ...{Loading}...
तमपरेण प्रत्यञ्चि द्विदेवत्यपात्राणि १०
सर्वाष् टीकाः ...{Loading}...
थिते
- to the west of it (Upāṁśusavana) the cups intended for dual-deities in a line from the east to the west-
मूलम् ...{Loading}...
तमपरेण प्रत्यञ्चि द्विदेवत्यपात्राणि १०
11 इन्द्रो देवतेति परिस्रगैन्द्रवायवस्य ...{Loading}...
इन्द्रो देवतेति परिस्रगैन्द्रवायवस्य । बृहस्पतिर्देवतेत्यजगावं मैत्रावरुणस्य । अश्विनौ देवतेति द्विस्रक्त्याश्विनस्य ११
सर्वाष् टीकाः ...{Loading}...
थिते
- with indro devatā… a cup with a garland (inscribed) round it for Indra-Vāyu; with br̥haspati devatā… a cup with a mark of the proturberance on the neck of a goat (inscribed on it) for Mitra-varuṇa; with aśvinau devatā… a two edged cup for Aśvinau4 to the west of these in straight line,
मूलम् ...{Loading}...
इन्द्रो देवतेति परिस्रगैन्द्रवायवस्य । बृहस्पतिर्देवतेत्यजगावं मैत्रावरुणस्य । अश्विनौ देवतेति द्विस्रक्त्याश्विनस्य ११
12 तान्यपरेण प्रबाहुक्शुक्रामन्तिनोः पात्रे ...{Loading}...
तान्यपरेण प्रबाहुक्शुक्रामन्तिनोः पात्रे । सूर्यो देवतेति दक्षिणं बैल्वं शुक्रस्य । चन्द्रमा देवतेत्युत्तरं वैकङ्कतं मन्थिनः १२
सर्वाष् टीकाः ...{Loading}...
थिते
- with sūryo devatā… the cups for śukra and Manthin-with sūryo devatā… the cup made of Bilva wood for Śukra to the south and with candramā devatā… the cup made of Vikaṅkata wood for Manthin to the north,
मूलम् ...{Loading}...
तान्यपरेण प्रबाहुक्शुक्रामन्तिनोः पात्रे । सूर्यो देवतेति दक्षिणं बैल्वं शुक्रस्य । चन्द्रमा देवतेत्युत्तरं वैकङ्कतं मन्थिनः १२
13 ते अपरेण प्रबाहुगृतुपात्रे ...{Loading}...
ते अपरेण प्रबाहुगृतुपात्रे आश्वत्थे अश्वशफबुध्ने उभयतोमुखे । दक्षिणमध्वर्योः । उत्तरम् प्रतिप्रस्थातुः १३
मूलम् ...{Loading}...
ते अपरेण प्रबाहुगृतुपात्रे आश्वत्थे अश्वशफबुध्ने उभयतोमुखे । दक्षिणमध्वर्योः । उत्तरम् प्रतिप्रस्थातुः १३
14 विश्वे देवा देवतेति ...{Loading}...
विश्वे देवा देवतेति दक्षिणस्यां श्रोण्यामाग्रयणस्थालीम् । इन्द्रो देवतेत्युत्तरस्यामुक्थ्यस्थालीम् । उक्थ्यपात्रं च तस्या उत्तरम् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- the Āgrayaṇa pot on the southern hip (i.e. southwestern corner) with viśve devā devatā…; the Ukthya-pot on the northern hip (i.e. northwestern corner) with indro devatā… and the Ukthya-cup to the north of it (with the same formula).
मूलम् ...{Loading}...
विश्वे देवा देवतेति दक्षिणस्यां श्रोण्यामाग्रयणस्थालीम् । इन्द्रो देवतेत्युत्तरस्यामुक्थ्यस्थालीम् । उक्थ्यपात्रं च तस्या उत्तरम् १४
15 स्थाल्यावन्तरेण त्रीण्युदञ्च्यतिग्राह्यपात्राणि आग्नेयमैन्द्रं ...{Loading}...
स्थाल्यावन्तरेण त्रीण्युदञ्च्यतिग्राह्यपात्राणि । आग्नेयमैन्द्रं सौर्यमिति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- He places the three Atigrāhya-cups in a line from the south to the north, between these two pots (viz. the Āgrayaṇa pot and the Ukthya-pot) viz. the first belonging to Agni, the second belonging to Indra and the third to Sūrya.
मूलम् ...{Loading}...
स्थाल्यावन्तरेण त्रीण्युदञ्च्यतिग्राह्यपात्राणि । आग्नेयमैन्द्रं सौर्यमिति १५
इति प्रथमा कण्डिका