01 प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते ...{Loading}...
प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) starts the work beginning with addressing the sprinkling water.1
मूलम् ...{Loading}...
प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते १
02 स्तरणकालेऽपरेणोत्तरवेदिम् बर्हिः स्तृणाति ...{Loading}...
स्तरणकालेऽपरेणोत्तरवेदिं बर्हिः स्तृणाति २
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of spreading (of the sacrificial grass) he spreads the sacrificial grass to the west of the Uttaravedi.
मूलम् ...{Loading}...
स्तरणकालेऽपरेणोत्तरवेदिं बर्हिः स्तृणाति २
03 स्तरणमन्त्रोऽभ्यावर्तते ...{Loading}...
स्तरणमन्त्रोऽभ्यावर्तते ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The formula1 to be used at the time of spreading of the sacrificial grass is to be repeated.
मूलम् ...{Loading}...
स्तरणमन्त्रोऽभ्यावर्तते ३
04 आज्यानां सादनादि पाशुकङ् ...{Loading}...
आज्यानां सादनादि पाशुकं कर्म प्रतिपद्यते समानमा प्रवरात् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- He starts the work of the animal-sacrifice beginning with placing of the ghees. (The ritual) upto the Pravara1 is the same.
मूलम् ...{Loading}...
आज्यानां सादनादि पाशुकं कर्म प्रतिपद्यते समानमा प्रवरात् ४
05 दैवञ् च मानुषञ् ...{Loading}...
दैवं च मानुषं च होतारौ वृत्वाश्रावमाश्रावमृतुप्रैषादिभिः सौमिकानृत्विजो वृणीते ५
मूलम् ...{Loading}...
दैवं च मानुषं च होतारौ वृत्वाश्रावमाश्रावमृतुप्रैषादिभिः सौमिकानृत्विजो वृणीते ५
06 इन्द्रं होत्रात्सर्दिव आ ...{Loading}...
इन्द्रं होत्रात्सर्दिव आ पृथिव्या इति होतारम्॥६॥
सर्वाष् टीकाः ...{Loading}...
+++ title = “06 इन्द्रं होत्रात्सर्दिव आ”
+++
थिते
- (Thus he selects) the Hotr̥ with indraṁ hotrāt sajūrdiva ā pr̥thivyāḥ.1
मूलम् ...{Loading}...
+++ title = “06 इन्द्रं होत्रात्सर्दिव आ”
+++ “इन्द्रं होत्रात्सर्दिव आ पृथिव्या” इति होतारम्॥६॥
07 अपिसृज्य तृणमस्फ्य उत्तरान् ...{Loading}...
अपिसृज्य तृणमस्फ्य उत्तरान् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Having thrown the blade of grass, and without holding the Sphya (wooden sword) (in his hand)1 (he selects) the next (priests).
मूलम् ...{Loading}...
अपिसृज्य तृणमस्फ्य उत्तरान् ७
08 अग्निमाग्नीध्रादित्याग्नीध्रम् अश्विनाध्वर्यू आध्वर्यवादित्यध्वर्यू ...{Loading}...
अग्निमाग्नीध्रादित्याग्नीध्रम् । अश्विनाध्वर्यू आध्वर्यवादित्यध्वर्यू । मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादिति मैत्रावरुणम् । इन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाच्छंसिनम् । मरुतः पोत्रादिति पोतारम् । ग्नावो नेष्ट्रादिति नेष्टारम् । अग्निर्दैवीनां विशां पुरएतायं यजमानो मनुष्याणां तयोर्नावस्थूरि गार्हपत्यं दीदयच्छतं हिमा द्वा यू राधांसीत्सम्पृञ्चानावसम्पृञ्चानौ तन्व इति यजमानम् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- (He selects) the Āgnīdhra,1 with agnimāgnīdhrāt;2 the two Adhvaryus (viz. the Adhvaryu and the Pratiprasthātr̥) with aśvināvadhvaryū…..;3 the Maitrāvaruṇa with mitrāvaruṇa praśāstārau praśāstrāt.4 the Brāhmaṇācchaṁsin with indro brahmā brāhmaṇāt;5 the Potr̥ with marutaḥ potrāt;6 the Neṣṭr̥ with gnāvo neṣṭrāt;7 (and) the sacrificer with agnir daivīnāṁ viśām….8
मूलम् ...{Loading}...
अग्निमाग्नीध्रादित्याग्नीध्रम् । अश्विनाध्वर्यू आध्वर्यवादित्यध्वर्यू । मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादिति मैत्रावरुणम् । इन्द्रो ब्रह्मा ब्राह्मणादिति ब्राह्मणाच्छंसिनम् । मरुतः पोत्रादिति पोतारम् । ग्नावो नेष्ट्रादिति नेष्टारम् । अग्निर्दैवीनां विशां पुरएतायं यजमानो मनुष्याणां तयोर्नावस्थूरि गार्हपत्यं दीदयच्छतं हिमा द्वा यू राधांसीत्सम्पृञ्चानावसम्पृञ्चानौ तन्व इति यजमानम् ८
09 अयं सुन्वन्यजमानो मनुष्याणामिति ...{Loading}...
अयं सुन्वन्यजमानो मनुष्याणामिति वा ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Or (instead of the words ayaṁ yajamāno manuṣyāṇām in the last formula above, he uses the words) ayaṁ sunvan yajamāno manuṣyāṇām….
मूलम् ...{Loading}...
अयं सुन्वन्यजमानो मनुष्याणामिति वा ९
10 सवनीये वरणमेके समामनन्ति ...{Loading}...
सवनीये वरणमेके समामनन्ति । तत्र सुन्वन्निति ब्रूयात् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some ritualists, the act of selection of priests should be done at the time of the animal sacrifice connected with Soma-pressing (Savanīya) (and in it) he should utter the word sunvan.
मूलम् ...{Loading}...
सवनीये वरणमेके समामनन्ति । तत्र सुन्वन्निति ब्रूयात् १०
11 सर्वत्रोपांशु नामग्रहणम् मानुष ...{Loading}...
सर्वत्रोपांशु नामग्रहणम् । मानुष इत्युच्चैः ११
मूलम् ...{Loading}...
सर्वत्रोपांशु नामग्रहणम् । मानुष इत्युच्चैः ११
इत्येकोनविंशी कण्डिका इति सप्तमः पटलः