01 अथैनं यजमानो देवताभ्यः ...{Loading}...
अथैनं यजमानो देवताभ्यः सम्प्रयच्छत्येष वो देव सवितः सोम इति १
मूलम् ...{Loading}...
अथैनं यजमानो देवताभ्यः सम्प्रयच्छत्येष वो देव सवितः सोम इति १
02 एतत्त्वं सोम देवो ...{Loading}...
एतत्त्वं सोम देवो देवानुपागा इत्यभिमन्त्र्येदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्य नमो देवेभ्य इति प्राचीनमञ्जलिं कृत्वा स्वधा पितृभ्य इति दक्षिणेदमहं निर्वरुणस्य पाशादित्युपनिष्क्रम्य स्वरभिव्यख्यमिति प्राङ् प्रेक्षते । सुवरभिविख्येषमिति सर्वं विहारमनुवीक्षते । वैश्वानरं ज्योतिरित्याहवनीयम् २
सर्वाष् टीकाः ...{Loading}...
थिते
- With etat tvaṁ soma devaḥ devānupāgāh…1, having addressed (the Soma), with idaṁ ahaṁ manuṣyo manuṣyān…2 having turned by his right, with namo devebhyaḥ…3 having folded his hands towards the east (and) with svadhā pitr̥bhyaḥ…4 having folded, (his hands) towards the south, with idamhaṁ nirvaruṇasya pāśāt…5 having stepped out,6 with svarabhivyakhyam…7 he looks at the east. With suvarabhi khyeṣam…8 he looks along at the entire sacrificial place; with vaiśvānaram…9 (he looks) at the Āhavanīya (-fire).
मूलम् ...{Loading}...
एतत्त्वं सोम देवो देवानुपागा इत्यभिमन्त्र्येदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्य नमो देवेभ्य इति प्राचीनमञ्जलिं कृत्वा स्वधा पितृभ्य इति दक्षिणेदमहं निर्वरुणस्य पाशादित्युपनिष्क्रम्य स्वरभिव्यख्यमिति प्राङ् प्रेक्षते । सुवरभिविख्येषमिति सर्वं विहारमनुवीक्षते । वैश्वानरं ज्योतिरित्याहवनीयम् २
03 अत्र यजमानोऽवान्तरदीक्षां विसृजते ...{Loading}...
अत्र यजमानोऽवान्तरदीक्षां विसृजते ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer relinquishes the intermediary consecration,1
मूलम् ...{Loading}...
अत्र यजमानोऽवान्तरदीक्षां विसृजते ३
04 अग्ने व्रतपते त्वं ...{Loading}...
अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसीत्याहवनीयमुपतिष्ठते । एतेनैवास्मिन्समिधमादधातीति वाजसनेयकम् ४
मूलम् ...{Loading}...
अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसीत्याहवनीयमुपतिष्ठते । एतेनैवास्मिन्समिधमादधातीति वाजसनेयकम् ४
05 वितराम् मेखलां विस्रंसते ...{Loading}...
वितरां मेखलां विस्रंसते । वितरां मुष्टी कर्षते ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He fully loosens the girdle; fully opens the fists.1
मूलम् ...{Loading}...
वितरां मेखलां विस्रंसते । वितरां मुष्टी कर्षते ५
06 अत्र दण्डप्रदानमेके समामनन्ति ...{Loading}...
अत्र दण्डप्रदानमेके समामनन्ति ६
मूलम् ...{Loading}...
अत्र दण्डप्रदानमेके समामनन्ति ६
07 स्वाहा यज्ञम् मनसा ...{Loading}...
स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्यां स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इति मुष्टी विसृजते ७
मूलम् ...{Loading}...
स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्यां स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इति मुष्टी विसृजते ७
08 स्वाहा वा विवाते ...{Loading}...
स्वाहा वा विवाते विसृज इति वाचम् ८
मूलम् ...{Loading}...
स्वाहा वा विवाते विसृज इति वाचम् ८
09 निवर्तते व्रतम् ...{Loading}...
निवर्तते व्रतम् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- The ritual of consuming of the fast (-milk) comes to an end (now).
मूलम् ...{Loading}...
निवर्तते व्रतम् ९
10 सोमान्हविःशेषानिति सुत्येऽहनि भक्षयति ...{Loading}...
सोमान्हविःशेषानिति सुत्येऽहनि भक्षयति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- On the Soma-pressing-days, he consumes the Soma (juice)s, and the remnants of the oblation (-material)s.1
मूलम् ...{Loading}...
सोमान्हविःशेषानिति सुत्येऽहनि भक्षयति १०
11 उत्तरेणाहवनीयम् प्रागग्रमिध्माबर्हिरुपसादयति दक्षिणमिध्ममुत्तरम् ...{Loading}...
उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति । दक्षिणमिध्ममुत्तरं बर्हिः ११
सर्वाष् टीकाः ...{Loading}...
थिते
- To the north of the Āhavanīya (-fire) and near it, (the Adhvaryu) places the fuel-sticks and barhis-grass with their points to the east: the fuel-sticks to the north (and) the barhis grass to the north.1
मूलम् ...{Loading}...
उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति । दक्षिणमिध्ममुत्तरं बर्हिः ११
इत्यष्टादशी कण्डिका