01 चात्वालाद्धिष्णियानुपवपति ...{Loading}...
चात्वालाद्धिष्णियानुपवपति १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) piles up the Dhiṣṇyas (by means of the earth taken) out of the Cātvāla.
मूलम् ...{Loading}...
चात्वालाद्धिष्णियानुपवपति १
02 अन्तराग्नीध्र आग्नीध्रीयमुत्तरे वेद्यन्त ...{Loading}...
अन्तराग्नीध्र आग्नीध्रीयमुत्तरे वेद्यन्त उत्तरतः सञ्चरं शिष्ट्वा २
सर्वाष् टीकाः ...{Loading}...
थिते
- (He piles up) the Dhiṣṇya for the Agnidhra inside the Āgnīdhra’s hut’ on the northern end of the altar after having left room for moving about along the north.
मूलम् ...{Loading}...
अन्तराग्नीध्र आग्नीध्रीयमुत्तरे वेद्यन्त उत्तरतः सञ्चरं शिष्ट्वा २
03 सदसीतरान्पूर्वार्धे पुरस्तात्सञ्चरं शिष्ट्वा ...{Loading}...
सदसीतरान्पूर्वार्धे पुरस्तात्सञ्चरं शिष्ट्वा ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (He piles up) the other (Dhiṣṇyas) inside the Sadas in its eastern half after having left room for moving about along the east.
मूलम् ...{Loading}...
सदसीतरान्पूर्वार्धे पुरस्तात्सञ्चरं शिष्ट्वा ३
04 पृष्ठ्यायां होत्रीयम् तन् ...{Loading}...
पृष्ठ्यायां होत्रीयम् । तं दक्षिणेन प्रशास्त्रीयम् ४
मूलम् ...{Loading}...
पृष्ठ्यायां होत्रीयम् । तं दक्षिणेन प्रशास्त्रीयम् ४
05 उत्तरेण होत्रीयमितरानुदीच आयातयति ...{Loading}...
उत्तरेण होत्रीयमितरानुदीच आयातयति । ब्राह्मणाच्छंसिनः पोतुर्नेष्टुरच्छावाकस्येति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- To the north of the (Dhiṣṇya) of the Hotr̥ he piles up the other Dhiṣṇyas) (each next one) to the north (of the preceding one): of the Brāhmaṇāchaṁsin, Potr̥, Neṣṭr̥ and Acchāvāka.
मूलम् ...{Loading}...
उत्तरेण होत्रीयमितरानुदीच आयातयति । ब्राह्मणाच्छंसिनः पोतुर्नेष्टुरच्छावाकस्येति ५
06 बहिः सदसो मार्जालीयन् ...{Loading}...
बहिः सदसो मार्जालीयं दक्षिणे वेद्यन्ते दक्षिणतः सञ्चरं शिष्ट्वा सममाग्नीध्रीयेण ६
सर्वाष् टीकाः ...{Loading}...
थिते
- (He prepares) the Mārjālīya (Dhiṣṇya) out side the Sadas, on the southern end of the altar, parallel to the Āgnīdhrīya (Dhiṣṇya), leaving along the south enough room for moving about.
मूलम् ...{Loading}...
बहिः सदसो मार्जालीयं दक्षिणे वेद्यन्ते दक्षिणतः सञ्चरं शिष्ट्वा सममाग्नीध्रीयेण ६
07 विभूरसीत्यष्टाभिः प्रतिमन्त्रम् ...{Loading}...
विभूरसीत्यष्टाभिः प्रतिमन्त्रम् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (He piles up these Dhiṣṇyas) each with one of the formulae respectively beginning with vibhūrasi.1
मूलम् ...{Loading}...
विभूरसीत्यष्टाभिः प्रतिमन्त्रम् ७
08 एतानेवोपस्थानान्व्याघारणांश्चैके समामनन्ति ...{Loading}...
एतानेवोपस्थानान्व्याघारणांश्चैके समामनन्ति ८
मूलम् ...{Loading}...
एतानेवोपस्थानान्व्याघारणांश्चैके समामनन्ति ८
09 अनुदिशतीतरानध्वनामध्वपते नमस्ते अस्तु ...{Loading}...
अनुदिशतीतरानध्वनामध्वपते नमस्ते अस्तु मा मा हिंसीरिति तन्तमभिक्रामम् ९
मूलम् ...{Loading}...
अनुदिशतीतरानध्वनामध्वपते नमस्ते अस्तु मा मा हिंसीरिति तन्तमभिक्रामम् ९
10 सम्राडसि कृशानुरित्याहवनीयम् परिषद्योऽसि ...{Loading}...
सम्राडसि कृशानुरित्याहवनीयम् । परिषद्योऽसि पवमान इति बहिष्पवमानास्तावम् । प्रतक्वासि नभस्वानिति चात्वालम् । असम्मृष्टो ऽसि हव्यसूद इति शामित्रम् । समूह्योऽसि विश्वभरा इत्युत्करम् । ऋतधामासि सुवर्ज्योतिरित्यौदुम्बरीम् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- (He assigns) the Āhavanīya with samrāḍasi kr̥śānuḥ;1 (the place where) the Bahiṣpavamāna (is going to be) chanted with pariṣadyosi nabhasvān; the Cātvāla with pratakvāsi nabhasvān; the Śāmitra(-fire) with asaṁmr̥ṣṭosi havyasūdaḥ; the Utkara with samūhyo’si viśvabharāḥ; the Audumbarī with r̥tadhāmāsi suvarjyotiḥ.3
मूलम् ...{Loading}...
सम्राडसि कृशानुरित्याहवनीयम् । परिषद्योऽसि पवमान इति बहिष्पवमानास्तावम् । प्रतक्वासि नभस्वानिति चात्वालम् । असम्मृष्टो ऽसि हव्यसूद इति शामित्रम् । समूह्योऽसि विश्वभरा इत्युत्करम् । ऋतधामासि सुवर्ज्योतिरित्यौदुम्बरीम् १०
इति चतुर्दशी कण्डिका