01 द्युतानस्त्वा मारुतो मिनोत्विति ...{Loading}...
द्युतानस्त्वा मारुतो मिनोत्विति प्राचीनकर्णां सहोद्गात्रा मिनोति १
सर्वाष् टीकाः ...{Loading}...
थिते
- With dyutānastvā māruto minotu…1 (The Adhvaryu) accompanied by the Udgātr̥ fixes up (the Audumbarī) with its fork-shaped end pointing to the east.
मूलम् ...{Loading}...
द्युतानस्त्वा मारुतो मिनोत्विति प्राचीनकर्णां सहोद्गात्रा मिनोति १
02 ऊर्ध्वन् निखाताद्यजमानसम्मिता ...{Loading}...
ऊर्ध्वं निखाताद्यजमानसम्मिता २
सर्वाष् टीकाः ...{Loading}...
थिते
- (It should be fixed in such a way that when fixed it will be) of the measure of the height of the sacrificer from the buried portion upwards.1
मूलम् ...{Loading}...
ऊर्ध्वं निखाताद्यजमानसम्मिता २
03 पर्यूहणपरिदृंहणपरिषेचनानि यूपवत् ...{Loading}...
पर्यूहणपरिदृंहणपरिषेचनानि यूपवत् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (The acts like) pouring round of earth, making it firm all round, and sprinkling round of water (should be done) in the same manner as in the case of the sacrificial post.1
मूलम् ...{Loading}...
पर्यूहणपरिदृंहणपरिषेचनानि यूपवत् ३
04 तस्या विशाखे हिरण्यन् ...{Loading}...
तस्या विशाखे हिरण्यं निधाय घृतेन द्यावापृथिवी आपृणेथामिति स्रुवेण हिरण्ये जुह्वदान्तमौदुम्बरीमन्ववस्रावयति ४
मूलम् ...{Loading}...
तस्या विशाखे हिरण्यं निधाय घृतेन द्यावापृथिवी आपृणेथामिति स्रुवेण हिरण्ये जुह्वदान्तमौदुम्बरीमन्ववस्रावयति ४
05 एषा सदसः स्थूणानां ...{Loading}...
एषा सदसः स्थूणानां वर्षिष्ठा ५
सर्वाष् टीकाः ...{Loading}...
थिते
- This (i.e. the Audumbarī) should be the tallest among all the posts of the Sadas.1
मूलम् ...{Loading}...
एषा सदसः स्थूणानां वर्षिष्ठा ५
06 नाभिदघ्न्यः पर्यन्तीयाः ...{Loading}...
नाभिदघ्न्यः पर्यन्तीयाः ६
सर्वाष् टीकाः ...{Loading}...
थिते
- The (posts) at the ends1 should be as high as to reach the navel (of the sacrificer).
मूलम् ...{Loading}...
नाभिदघ्न्यः पर्यन्तीयाः ६
07 नीचैः सदो मिनुयाद्वृष्टिकामस्य ...{Loading}...
नीचैः सदो मिनुयाद्वृष्टिकामस्य । उच्चैरवृष्टिकामस्येत्येके ७
सर्वाष् टीकाः ...{Loading}...
थिते
- He should prepare the Sadas (slightly) low for the sacrificer who desires rain; according to some (ritualists)1 (it should be slightly) high for the sacrificer who desires that (there should be) no rain.
मूलम् ...{Loading}...
नीचैः सदो मिनुयाद्वृष्टिकामस्य । उच्चैरवृष्टिकामस्येत्येके ७
08 उदञ्चः प्राचश्च वंशानत्याधायैन्द्रमसीति ...{Loading}...
उदञ्चः प्राचश्च वंशानत्याधायैन्द्रमसीति तेषु मध्यमानि त्रीणि छदींष्यध्यूहति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Having placed the bamboo-beams (upon the posts), with their points to the north and to the east, he spreads out over them three middle roofs with aindramasi;1
मूलम् ...{Loading}...
उदञ्चः प्राचश्च वंशानत्याधायैन्द्रमसीति तेषु मध्यमानि त्रीणि छदींष्यध्यूहति ८
09 विश्वजनस्य छायेति त्रीणि ...{Loading}...
विश्वजनस्य छायेति त्रीणि दक्षिणानि । इन्द्रस्य सदोऽसीति त्रीण्युत्तराणि ९
मूलम् ...{Loading}...
विश्वजनस्य छायेति त्रीणि दक्षिणानि । इन्द्रस्य सदोऽसीति त्रीण्युत्तराणि ९
10 दक्षिणान्युत्तराणि चौदुम्बरीमभ्यग्राणि भवन्ति ...{Loading}...
दक्षिणान्युत्तराणि चौदुम्बरीमभ्यग्राणि भवन्ति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- The southern as well as the northern (roofs) should have their top-ends pointing to the Audumbarī.1
मूलम् ...{Loading}...
दक्षिणान्युत्तराणि चौदुम्बरीमभ्यग्राणि भवन्ति १०
11 दक्षिणान्युत्तराणि करोतीति विज्ञायते ...{Loading}...
दक्षिणान्युत्तराणि करोतीति विज्ञायते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- It is known from a sacred text,1 “He makes the southern (roofs) (slightly) above (the others)”.
मूलम् ...{Loading}...
दक्षिणान्युत्तराणि करोतीति विज्ञायते ११
12 नवच्छदीति काम्यानि ...{Loading}...
नवच्छदीति काम्यानि १२
सर्वाष् टीकाः ...{Loading}...
थिते
- (In the passage beginning with) “Having nine roofs” (the numbers of roofs to be spread out) for the fulfillment of specific desires (are told).1
मूलम् ...{Loading}...
नवच्छदीति काम्यानि १२
13 नवाग्निष्टोमे पञ्चदशोक्थ्ये षोडश ...{Loading}...
नवाग्निष्टोमे । पञ्चदशोक्थ्ये । षोडश षोडशिनि । सप्तदश वाजपेये ऽतिरात्रे च । एकविंशतिः सत्त्राहीनानाम् १३
सर्वाष् टीकाः ...{Loading}...
थिते
- (There should be) nine (roofs) in the Agniṣṭoma(sacrifice); fifteen in the Ukthya; sixteen in the Ṣoḍaśin; seventeen in the Vājapeya and Atirātra; twentyone in the sacrificial sessions and Ahīna-sacrifices.1
मूलम् ...{Loading}...
नवाग्निष्टोमे । पञ्चदशोक्थ्ये । षोडश षोडशिनि । सप्तदश वाजपेये ऽतिरात्रे च । एकविंशतिः सत्त्राहीनानाम् १३
14 अन्तर्वर्ताः परिश्रयणं साङ्काशिनन् ...{Loading}...
अन्तर्वर्ताः परिश्रयणं सांकाशिनं द्वाराविति हविर्धानवत् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- The Antarvartas, the enclosing curtains, the (simultaneous) visibility, and the two doors should be made in the same manner as in the case of the Havirdhāna(shed).
मूलम् ...{Loading}...
अन्तर्वर्ताः परिश्रयणं सांकाशिनं द्वाराविति हविर्धानवत् १४
15 इन्द्रस्य स्यूरसीति सीव्यति ...{Loading}...
इन्द्रस्य स्यूरसीति सीव्यति । इन्द्रस्य ध्रुवमसीति प्रज्ञातं ग्रन्थिं कृत्वैन्द्रमसीन्द्राय त्वेति सम्मितमभिमृशति १५
मूलम् ...{Loading}...
इन्द्रस्य स्यूरसीति सीव्यति । इन्द्रस्य ध्रुवमसीति प्रज्ञातं ग्रन्थिं कृत्वैन्द्रमसीन्द्राय त्वेति सम्मितमभिमृशति १५
16 नाध्वर्युः प्रत्यङ् सदोऽतीयात् ...{Loading}...
नाध्वर्युः प्रत्यङ् सदोऽतीयात् । धिष्णियान्होतारं वा १६
मूलम् ...{Loading}...
नाध्वर्युः प्रत्यङ् सदोऽतीयात् । धिष्णियान्होतारं वा १६
17 यद्यतीयादैन्द्रियर्चा सञ्चरेत् आ ...{Loading}...
यद्यतीयादैन्द्रियर्चा सञ्चरेत् । आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखेति स्तरणीमेतामेके समामनन्ति १७
मूलम् ...{Loading}...
यद्यतीयादैन्द्रियर्चा सञ्चरेत् । आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखेति स्तरणीमेतामेके समामनन्ति १७
18 क्षैत्रपत्या वा सञ्चरेत् ...{Loading}...
क्षैत्रपत्या वा सञ्चरेत् १८
सर्वाष् टीकाः ...{Loading}...
थिते
- Or he may move about with a verse connected with Kṣetrapati.1
मूलम् ...{Loading}...
क्षैत्रपत्या वा सञ्चरेत् १८
19 उपरवकर्मैके पुर्वं समामनन्ति ...{Loading}...
उपरवकर्मैके पुर्वं समामनन्ति । सदःकर्मैके १९
मूलम् ...{Loading}...
उपरवकर्मैके पुर्वं समामनन्ति । सदःकर्मैके १९
इति दशमी कण्डिका इति चतुर्थः पटलः