01 प्र तद्विष्णु स्तवते ...{Loading}...
प्र तद्विष्णु स्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वेति सम्मितात्प्राङ् यजमानो निष्क्रम्याहवनीयात्त्रीन्प्राचः प्रक्रमान्प्रक्रामति यस्योरुष्विति १
मूलम् ...{Loading}...
प्र तद्विष्णु स्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वेति सम्मितात्प्राङ् यजमानो निष्क्रम्याहवनीयात्त्रीन्प्राचः प्रक्रमान्प्रक्रामति यस्योरुष्विति १
02 नाध्वर्युः प्राङ् हविर्धाने ...{Loading}...
नाध्वर्युः प्राङ् हविर्धाने अतीयात् २
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu should not pass beyond the two Havirdhāna (carts) towards the east.
मूलम् ...{Loading}...
नाध्वर्युः प्राङ् हविर्धाने अतीयात् २
03 अतीयाच्चेद्वैष्णव्यर्चा सञ्चरेत् ...{Loading}...
अतीयाच्चेद्वैष्णव्यर्चा सञ्चरेत् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- If he happens to pass beyond (through negligence) he should move about with the verse connected with Viṣṇu (viz. idaṁ viṣṇuḥ… TS.I.2.13.4.)
मूलम् ...{Loading}...
अतीयाच्चेद्वैष्णव्यर्चा सञ्चरेत् ३
04 षट्सु प्रक्रमेषूत्करात्प्रत्यगाग्नीध्रम् मिनोति ...{Loading}...
षट्सु प्रक्रमेषूत्करात्प्रत्यगाग्नीध्रं मिनोति । अर्धमन्तर्वेद्यर्धं बहिर्वेदि । प्राचीनवंशं चतुःस्थूणं सर्वतः परिश्रितं दक्षिणतऽउपचारम् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- He prepares the Āgnīdhra (-shed) at the distance of six steps to the west from the Utkara (rubbish-heap). Half (of it should be) within the altar and half outside the altar.1 Its central beam should be oriented to the east. It has four posts and is enclosed on all sides and has a door to the South.
मूलम् ...{Loading}...
षट्सु प्रक्रमेषूत्करात्प्रत्यगाग्नीध्रं मिनोति । अर्धमन्तर्वेद्यर्धं बहिर्वेदि । प्राचीनवंशं चतुःस्थूणं सर्वतः परिश्रितं दक्षिणतऽउपचारम् ४
05 अपरस्माद्वेद्यन्तात्त्रिषु पुरस्तात्प्रक्रमेषु तिर्यक् ...{Loading}...
अपरस्माद्वेद्यन्तात्त्रिषु पुरस्तात्प्रक्रमेषु तिर्यक् सदो मिनोति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- At a distance of three steps towards the east from the western end of the altar, he prepares the Sadas crosswise (i.e. in the south-north-direction).1
मूलम् ...{Loading}...
अपरस्माद्वेद्यन्तात्त्रिषु पुरस्तात्प्रक्रमेषु तिर्यक् सदो मिनोति ५
06 अक्ष्णया द्वेष्यस्य ...{Loading}...
अक्ष्णया द्वेष्यस्य ६
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of (a sacrificer) whom he hates, (he should prepare the Sadas) diagonically.1
मूलम् ...{Loading}...
अक्ष्णया द्वेष्यस्य ६
07 नवारत्निविस्तारं सप्तविंशतिरुदगायतम् अपरिमितं ...{Loading}...
नवारत्निविस्तारं सप्तविंशतिरुदगायतम् । अपरिमितं वा ७
सर्वाष् टीकाः ...{Loading}...
थिते
- It should be nine cubits in breadth and twentyseven (cubits) long (from the south) to the North or rather it should be unmeasured one.
मूलम् ...{Loading}...
नवारत्निविस्तारं सप्तविंशतिरुदगायतम् । अपरिमितं वा ७
08 यावदृत्विग्भ्यो धिष्णियेभ्यः प्रसर्पकेभ्य ...{Loading}...
यावदृत्विग्भ्यो धिष्णियेभ्यः प्रसर्पकेभ्य आप्तं मन्येतेत्यपरम् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- There is another (view) that it should be so big that one considers sufficient for the priests, the Dhiṣṇyas (fire-hearths)1 and visitors.
मूलम् ...{Loading}...
यावदृत्विग्भ्यो धिष्णियेभ्यः प्रसर्पकेभ्य आप्तं मन्येतेत्यपरम् ८
09 दक्षिणतः प्रक्रमे पृष्ठ्याया ...{Loading}...
दक्षिणतः प्रक्रमे पृष्ठ्याया औदुम्बरीं मध्ये सदसो मिनोति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- He fixes the Audumbarī (-post), in the middle of the sadas at a distance of one step towards the south of the Pr̥ṣṭhyāline.1
मूलम् ...{Loading}...
दक्षिणतः प्रक्रमे पृष्ठ्याया औदुम्बरीं मध्ये सदसो मिनोति ९
10 दक्षिणा सदः प्रति ...{Loading}...
दक्षिणा सदः प्रति कर्षेद्यथा साङ्काशिनस्याविरोधं स्यात् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- He should shift the Sadas (sligtly) to the south so that there will be no obstruction in the simultaneous visibility (of the Śālāmukhīya etc.)1
मूलम् ...{Loading}...
दक्षिणा सदः प्रति कर्षेद्यथा साङ्काशिनस्याविरोधं स्यात् १०
11 यूपवदौदुम्बर्या अवटसंस्कारः शकलवर्जम् ...{Loading}...
यूपवदौदुम्बर्या अवटसंस्कारः शकलवर्जम् ११
मूलम् ...{Loading}...
यूपवदौदुम्बर्या अवटसंस्कारः शकलवर्जम् ११
12 अग्रेणावटम् प्राचीन् निधाय ...{Loading}...
अग्रेणावटं प्राचीं निधाय तूष्णीं प्रक्षाल्याथैनां यवमतीभिः प्रोक्षति । दिवे त्वेत्यग्रम् । अन्तरिक्षाय त्वेति मध्यम् । पृथिव्यै त्वेति मूलम् १२
मूलम् ...{Loading}...
अग्रेणावटं प्राचीं निधाय तूष्णीं प्रक्षाल्याथैनां यवमतीभिः प्रोक्षति । दिवे त्वेत्यग्रम् । अन्तरिक्षाय त्वेति मध्यम् । पृथिव्यै त्वेति मूलम् १२
13 उद्दिवं स्तभानान्तरिक्षम् पृणेति ...{Loading}...
उद्दिवं स्तभानान्तरिक्षं पृणेति प्राचीनकर्णां सहोद्गात्रोच्छ्रयति । उच्छ्रयस्व वनस्पते सजूर्देवेन बर्हिषेति वा १३
मूलम् ...{Loading}...
उद्दिवं स्तभानान्तरिक्षं पृणेति प्राचीनकर्णां सहोद्गात्रोच्छ्रयति । उच्छ्रयस्व वनस्पते सजूर्देवेन बर्हिषेति वा १३
इति नवमी कण्डिका