01 विष्णो रराटमसीति पुरस्ताद्रराट्यान् ...{Loading}...
विष्णो रराटमसीति पुरस्ताद्रराट्यां तिर्यञ्चं वंशं धारयन्विष्णोः स्यूरसीति स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं कृत्वा प्राचो वंशानत्याधाय विष्णोः पृष्ठमसीति तेषु मध्यमं छदिरध्यूहति त्र्यरत्निविस्तारं नवायामम् १
सर्वाष् टीकाः ...{Loading}...
थिते
- With viṣṇo rarāṭamasi having held up a beam Obliquely1 within the bunches of the grass towards the east, with viṣṇoḥ syūrasi2 having stitched it up, with viṣṇor dhruvamasi3 having tied up a well-marked-out knot,4 having set down the beams in such a manner that they would point to the east, with viṣṇoḥ pr̥ṣṭhamasi5 (the Adhvaryu) raises up and spreads upon these (beams) the middle roof which has three cubits breadth and nine cubits length.
मूलम् ...{Loading}...
विष्णो रराटमसीति पुरस्ताद्रराट्यां तिर्यञ्चं वंशं धारयन्विष्णोः स्यूरसीति स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं कृत्वा प्राचो वंशानत्याधाय विष्णोः पृष्ठमसीति तेषु मध्यमं छदिरध्यूहति त्र्यरत्निविस्तारं नवायामम् १
02 तूष्णीमितरे छदिषी अध्यूह्य ...{Loading}...
तूष्णीमितरे छदिषी अध्यूह्य कटांस्तेजनीरिति छद्यन्तरालेषु प्रवर्तमुपास्यति २
सर्वाष् टीकाः ...{Loading}...
थिते
- Having silently6 raised up (spread out) the two other roofs, he hangs up straw-mats and bunches of grass (one after another) within the room between the roofs.
मूलम् ...{Loading}...
तूष्णीमितरे छदिषी अध्यूह्य कटांस्तेजनीरिति छद्यन्तरालेषु प्रवर्तमुपास्यति २
03 तेऽन्तर्वर्ता भवन्ति ...{Loading}...
तेऽन्तर्वर्ता भवन्ति ३
मूलम् ...{Loading}...
तेऽन्तर्वर्ता भवन्ति ३
04 परि त्वा गिर्वणो ...{Loading}...
परि त्वा गिर्वणो गिर इति सर्वतः परिश्रित्य विष्णोः श्नप्त्रे स्थ इति रराट्या अन्तौ व्यस्यति । सम्मृशतीत्येके ४
मूलम् ...{Loading}...
परि त्वा गिर्वणो गिर इति सर्वतः परिश्रित्य विष्णोः श्नप्त्रे स्थ इति रराट्या अन्तौ व्यस्यति । सम्मृशतीत्येके ४
05 विष्णोः स्यूरसीत्यध्वर्युर्दक्षिणान् द्वार्बाहुं ...{Loading}...
विष्णोः स्यूरसीत्यध्वर्युर्दक्षिणां द्वार्बाहुं स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं करोति ५
मूलम् ...{Loading}...
विष्णोः स्यूरसीत्यध्वर्युर्दक्षिणां द्वार्बाहुं स्यूत्वा विष्णोर्ध्रुवमसीति प्रज्ञातं ग्रन्थिं करोति ५
06 ग्रन्थिकरणमेके पूर्वं समामनन्ति ...{Loading}...
ग्रन्थिकरणमेके पूर्वं समामनन्ति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some (ritualists) the tying up of the knot is to be done done earlier.
मूलम् ...{Loading}...
ग्रन्थिकरणमेके पूर्वं समामनन्ति ६
07 यम् प्रथमङ् ग्रन्थिङ् ...{Loading}...
यं प्रथमं ग्रन्थिं ग्रथ्नीयादित्युक्तम् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- It has been said (in the Brāhmaṇa-text): “The Adhvaryu should not loosen) the knot which he may have tied first.”6
मूलम् ...{Loading}...
यं प्रथमं ग्रन्थिं ग्रथ्नीयादित्युक्तम् ७
08 एवमुत्तराम् म्प्रतिप्रस्थाता ...{Loading}...
एवमुत्तरां म्प्रतिप्रस्थाता ८
सर्वाष् टीकाः ...{Loading}...
थिते
- The Pratiprasthātr̥ does in the same way in connection with the northern (door-post.).
मूलम् ...{Loading}...
एवमुत्तरां म्प्रतिप्रस्थाता ८
09 एवमपरे सीव्यतः ...{Loading}...
एवमपरे सीव्यतः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- They stitch round the two western (door-posts) in the same way.
मूलम् ...{Loading}...
एवमपरे सीव्यतः ९
10 पुरस्तादुन्नतम् पश्चान्निनतं हविर्धानम् ...{Loading}...
पुरस्तादुन्नतं पश्चान्निनतं हविर्धानम् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- The Havirdhāna (-shed) should be (slightly) raised in the east (and) (slightly) lowered down in the west.6
मूलम् ...{Loading}...
पुरस्तादुन्नतं पश्चान्निनतं हविर्धानम् १०
11 वैष्णवमसि विष्णवे त्वेति ...{Loading}...
वैष्णवमसि विष्णवे त्वेति सम्मितमभिमृशति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- With vaiṣṇavamasi viṣṇave tvā (the Adhvaryu) touches (the Havirdhāna-shed) which has been fully ready.
मूलम् ...{Loading}...
वैष्णवमसि विष्णवे त्वेति सम्मितमभिमृशति ११
इत्यष्टमी कण्डिका इति तृतीयः पटलः