01 लोमभ्योऽधि स्तम्बयजुर्हृत्वोत्तरम् परिग्राहम् ...{Loading}...
लोमभ्योऽधि स्तम्बयजुर्हृत्वोत्तरं परिग्राहं परिगृह्य सम्प्रेष्यति प्रोक्षणीरासादयेध्ममुपसादय स्रुवं च स्रुचश्च सम्मृड्ढ्याज्येनोदेहीति १
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
लोमभ्योऽधि स्तम्बयजुर्हृत्वोत्तरं परिग्राहं परिगृह्य सम्प्रेष्यति प्रोक्षणीरासादयेध्ममुपसादय स्रुवं च स्रुचश्च सम्मृड्ढ्याज्येनोदेहीति १
02 आज्यग्रहणकाले ध्रुवायामेव गृह्णाति ...{Loading}...
आज्यग्रहणकाले ध्रुवायामेव गृह्णाति । प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं च प्रोक्ष्य प्रोक्षणीशेषं निनीय पवित्रे अपिसृज्यैकामाघारसमिधमाधायान्तर्वेदि विधृती निधाय ध्रुवां स्रुवं च सादयति । एतावसदतामिति मन्त्रं सन्नमति २
सर्वाष् टीकाः ...{Loading}...
थिते
- At the time of scooping the ghee, he scoops it only in the Dhruvā(-ladle). Having addressed the sprinkling water (with a formula), then having invoked the Brahman (priest), having sprinkled water on the fuel and the altar, having poured down the remnant sprinkling water (within the altar), having mixed up the two strainers (with the Prastara having thrown an Āghāra-stick in the fire, having laid down the separating blades of grass within the altar, he places the Dhruvā and the spoon (within the altar). At the time of placing the Dhruvā and the spoon) he modifies the formula as etāvasadatam….1
मूलम् ...{Loading}...
आज्यग्रहणकाले ध्रुवायामेव गृह्णाति । प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं च प्रोक्ष्य प्रोक्षणीशेषं निनीय पवित्रे अपिसृज्यैकामाघारसमिधमाधायान्तर्वेदि विधृती निधाय ध्रुवां स्रुवं च सादयति । एतावसदतामिति मन्त्रं सन्नमति २
03 वेदन् निधाय सामिधेनीभ्यः ...{Loading}...
वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having kept down the brush, he starts the ritual of the Sāmidheni (enkindling-verse).
मूलम् ...{Loading}...
वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते ३
04 नव सामिधेनीरन्वाह ...{Loading}...
नव सामिधेनीरन्वाह ४
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Hotr̥) recites nine Sāmidenīs.
मूलम् ...{Loading}...
नव सामिधेनीरन्वाह ४
05 तिस्र ऋचस्त्रिरनूक्ता भवन्ति ...{Loading}...
तिस्र ऋचस्त्रिरनूक्ता भवन्ति । नव वा पराचीः ५
मूलम् ...{Loading}...
तिस्र ऋचस्त्रिरनूक्ता भवन्ति । नव वा पराचीः ५
06 नान्यामाहुतिम् पुरस्ताज्जुहुयात् स्रौवमेवाघारयेत् ...{Loading}...
नान्यामाहुतिं पुरस्ताज्जुहुयात् । स्रौवमेवाघारयेत् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) should not offer any other libation before (the main offering). He should offer out of the two Āghāralibations only the one which is to be offered by means of the spoon.1
मूलम् ...{Loading}...
नान्यामाहुतिं पुरस्ताज्जुहुयात् । स्रौवमेवाघारयेत् ६
07 समानमा प्रवरात् ...{Loading}...
समानमा प्रवरात् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Upto Pravara1 everything is the same (as in the basic paradigm).
मूलम् ...{Loading}...
समानमा प्रवरात् ७
08 नार्षेयं वृणीते न ...{Loading}...
नार्षेयं वृणीते न होतारम् । आश्राव्याह सीद होतरिति । एतावान्प्रवरः ८
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
नार्षेयं वृणीते न होतारम् । आश्राव्याह सीद होतरिति । एतावान्प्रवरः ८
09 ध्रौवादष्टौ जुह्वाङ् गृह्णाति ...{Loading}...
ध्रौवादष्टौ जुह्वां गृह्णाति । चतुरुपभृति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- From the Dhruva, (the Adhvaryu) takes eight spoonful of ghee into the Juhū, and four into the Upabhr̥t.1
मूलम् ...{Loading}...
ध्रौवादष्टौ जुह्वां गृह्णाति । चतुरुपभृति ९
10 घृतवति शब्दे जुहूपभृतावादाय ...{Loading}...
घृतवति शब्दे जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्त उपांशुयाजवत्प्रचरति १०
मूलम् ...{Loading}...
घृतवति शब्दे जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्त उपांशुयाजवत्प्रचरति १०
11 अर्धेन जौहवस्याग्निं यजति ...{Loading}...
अर्धेन जौहवस्याग्निं यजति । अर्धेन सोमम् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- By means of the half (of the ghee) in the Juhū, he offers to Agni, by means of the (other) half to Soma.
मूलम् ...{Loading}...
अर्धेन जौहवस्याग्निं यजति । अर्धेन सोमम् ११
12 औपभृतञ् जुह्वामानीय विष्णुमिष्ट्वा ...{Loading}...
औपभृतं जुह्वामानीय विष्णुमिष्ट्वा प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरिति स्रुवेणोपसदं जुहोति १२
मूलम् ...{Loading}...
औपभृतं जुह्वामानीय विष्णुमिष्ट्वा प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरिति स्रुवेणोपसदं जुहोति १२
13 इत्येतदाद्या निह्नवात्कृत्वाग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य ...{Loading}...
अग्नीन्मदन्त्यापा३ इत्येतदाद्या निह्नवात्कृत्वाग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति १३
मूलम् ...{Loading}...
अग्नीन्मदन्त्यापा३ इत्येतदाद्या निह्नवात्कृत्वाग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति १३
14 अपरेण गार्हपत्यमाग्नीध्र उपविश्य ...{Loading}...
अपरेण गार्हपत्यमाग्नीध्र उपविश्य देवपत्नीर्व्याचष्टे सेनेन्द्रस्य धेनेति । उत्करे सुब्रह्मण्यामाह्वयति । पूर्ववदेनां यजमानोऽनुमन्त्रयते १४
मूलम् ...{Loading}...
अपरेण गार्हपत्यमाग्नीध्र उपविश्य देवपत्नीर्व्याचष्टे सेनेन्द्रस्य धेनेति । उत्करे सुब्रह्मण्यामाह्वयति । पूर्ववदेनां यजमानोऽनुमन्त्रयते १४
इति तृतीया कण्डिका इति प्रथमः पटलः