01 प्रच्यवस्व भुवस्पत इति ...{Loading}...
प्रच्यवस्व भुवस्पत इति प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते १
सर्वाष् टीकाः ...{Loading}...
थिते
- with pracyavasva bhuvaspate…1 (the Adhvaryu, the Brahman, and the sacrificer), having gone towards the east, turn by the right.
मूलम् ...{Loading}...
प्रच्यवस्व भुवस्पत इति प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते १
02 श्येनो भूत्वा परापतेत्यध्वर्यू ...{Loading}...
श्येनो भूत्वा परापतेत्यध्वर्यू राजानमभिमन्त्रयते २
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu addresses the king (Soma) with syeno bhūtvā parāpata…1
मूलम् ...{Loading}...
श्येनो भूत्वा परापतेत्यध्वर्यू राजानमभिमन्त्रयते २
03 अपि पन्थामगस्महीत्यध्वर्युर्यजमानश्च दक्षिणेनोत्तरेण ...{Loading}...
अपि पन्थामगस्महीत्यध्वर्युर्यजमानश्च दक्षिणेनोत्तरेण वा राजानमतिक्रामतः ३
सर्वाष् टीकाः ...{Loading}...
थिते
- With api panthānagasmahi…1 the Adhvaryu and the sacrificer go ahead of the king (Soma) along the south or along the north.
मूलम् ...{Loading}...
अपि पन्थामगस्महीत्यध्वर्युर्यजमानश्च दक्षिणेनोत्तरेण वा राजानमतिक्रामतः ३
04 अजेनाग्नीषोमीयेण कर्णगृहीतेन यजमानो ...{Loading}...
अजेनाग्नीषोमीयेण कर्णगृहीतेन यजमानो राजानमोह्यमानं प्रतीक्षते नमो मित्रस्येति ४
मूलम् ...{Loading}...
अजेनाग्नीषोमीयेण कर्णगृहीतेन यजमानो राजानमोह्यमानं प्रतीक्षते नमो मित्रस्येति ४
05 लोहस्तूपरो भवति अप्यतूपरः ...{Loading}...
लोहस्तूपरो भवति । अप्यतूपरः । कृष्णसारङ्गो लोहितसारङ्गो वा ५
सर्वाष् टीकाः ...{Loading}...
थिते
- (The he-goat) should be red and hornless or (it may) not even (be) hornless. (It should be black-spotted or red spotted,
मूलम् ...{Loading}...
लोहस्तूपरो भवति । अप्यतूपरः । कृष्णसारङ्गो लोहितसारङ्गो वा ५
06 स्थूलः पीवा स्मश्रुणः ...{Loading}...
स्थूलः पीवा स्मश्रुणः ६
सर्वाष् टीकाः ...{Loading}...
थिते
- big, fat and bearded.1
मूलम् ...{Loading}...
स्थूलः पीवा स्मश्रुणः ६
07 औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवाना ...{Loading}...
औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवाना । तां सर्वेऽध्वर्यवोऽग्रेण प्राग्वंशं राजन्योह्यमान उद्गृह्णन्ति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- There should be a throne made of Udumbara (-wood) with (two) horizontal bars and (two) side-bars of one cubit in measure, with legs upto the navel in height, and woven with Muñja (-grass).1 All the Adhvaryus2 lift it up while the king (Soma) is being carried forth by the east of the Prāgvaṁśa-hall.3
मूलम् ...{Loading}...
औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवाना । तां सर्वेऽध्वर्यवोऽग्रेण प्राग्वंशं राजन्योह्यमान उद्गृह्णन्ति ७
08 अग्नीन्प्रज्वलयन्ति अग्निमग्नी वा ...{Loading}...
अग्नीन्प्रज्वलयन्ति । अग्निमग्नी वा ८
मूलम् ...{Loading}...
अग्नीन्प्रज्वलयन्ति । अग्निमग्नी वा ८
09 अग्रेण प्राग्वंशम् प्रागीषमुदगीषं ...{Loading}...
अग्रेण प्राग्वंशं प्रागीषमुदगीषं वा शकटमवस्थाप्य पूर्ववदाखिद्योपस्तभ्य वरुणस्य स्कम्भनमसीति शम्यामुद्वृह्य विचृत्तो वरुणस्य पाश इति योक्त्रपाशं विचृत्योन्मुक्तो वरुणस्य पाश इत्यभिधानीमुन्मुञ्चति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Having placed the cart to the east of the Prāgvaṁśa, with its poles pointing either to the east or the north, having raised it up and supported in the manner as described earlier,1 having taken out the yoke-pin with varuṇasya skambhanamasi,2 having unfastened the yoke-halter with vicr̥tto varuṇasya pāśaḥ,3 (the Adhvaryu) releases, the tether with unmukto varuņasya pāśaḥ4 (in connection with the right-hand-side bullock).
मूलम् ...{Loading}...
अग्रेण प्राग्वंशं प्रागीषमुदगीषं वा शकटमवस्थाप्य पूर्ववदाखिद्योपस्तभ्य वरुणस्य स्कम्भनमसीति शम्यामुद्वृह्य विचृत्तो वरुणस्य पाश इति योक्त्रपाशं विचृत्योन्मुक्तो वरुणस्य पाश इत्यभिधानीमुन्मुञ्चति ९
10 एवमुत्तरमनड्वाहं विमुञ्चति ...{Loading}...
एवमुत्तरमनड्वाहं विमुञ्चति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- In the same manner he releases1 the left hand-side bullock.
मूलम् ...{Loading}...
एवमुत्तरमनड्वाहं विमुञ्चति १०
11 विमुक्तः सव्यो ऽविमुक्तो ...{Loading}...
विमुक्तः सव्यो ऽविमुक्तो वा ११
सर्वाष् टीकाः ...{Loading}...
थिते
- While the left (bullock is) either released or unreleased,1
मूलम् ...{Loading}...
विमुक्तः सव्यो ऽविमुक्तो वा ११
इत्येकोनविंशी कण्डिका