01 दशभिर्द्वादशशतदक्षिणस्य ...{Loading}...
दशभिर्द्वादशशतदक्षिणस्य १
सर्वाष् टीकाः ...{Loading}...
थिते
- In (a sacrifice) in which one hundred and twelve (cows) (are given as) sacrificial gifts, (Soma should be purchased for ten (things)1,
मूलम् ...{Loading}...
दशभिर्द्वादशशतदक्षिणस्य १
02 भूयसा वा ...{Loading}...
भूयसा वा २
सर्वाष् टीकाः ...{Loading}...
थिते
- or for more (than ten things).
मूलम् ...{Loading}...
भूयसा वा २
03 चतुर्भिर्वा गवा हिरण्येन ...{Loading}...
चतुर्भिर्वा गवा हिरण्येन वाससाजयेत्येकेषाम् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Or, according to some,1 for four (things) viz. a cow, gold, a cloth, and a she-goat.
मूलम् ...{Loading}...
चतुर्भिर्वा गवा हिरण्येन वाससाजयेत्येकेषाम् ३
04 एकयैकविंशतिदक्षिणस्य तिसृभिः षष्टिदक्षिणस्य ...{Loading}...
एकयैकविंशतिदक्षिणस्य । तिसृभिः षष्टिदक्षिणस्य । अपरिमिताभिरपरिमितदक्षिणस्य ४
सर्वाष् टीकाः ...{Loading}...
थिते
- In (a sacrifice) in which twentyone (cows) (are given as) sacrificial gifts, (Soma should be purchased) for one (cow); in (a sacrifice in which) sixty (cows) (are given as) sacrificial gifts… for three (cows); in (a sacrifice) in which indefinite number (of cows) (are given as) sacrificial gifts… for an indefinite number (of cows).
मूलम् ...{Loading}...
एकयैकविंशतिदक्षिणस्य । तिसृभिः षष्टिदक्षिणस्य । अपरिमिताभिरपरिमितदक्षिणस्य ४
05 चतुर्विंशत्या सहस्रे सर्ववेदसे ...{Loading}...
चतुर्विंशत्या सहस्रे सर्ववेदसे वा ५
सर्वाष् टीकाः ...{Loading}...
थिते
- In (a sacrifice in which) a thousand (cows) or one’s entire wealth (is given as sacrificial gift…) for twentyfour (cows).
मूलम् ...{Loading}...
चतुर्विंशत्या सहस्रे सर्ववेदसे वा ५
06 त्रिंशता वा सहस्रदक्षिणस्य ...{Loading}...
त्रिंशता वा सहस्रदक्षिणस्य ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Or in (a sacrifice in which)a thousand (cows) (are given as) sacrificial gifts… for thirty (things)—
मूलम् ...{Loading}...
त्रिंशता वा सहस्रदक्षिणस्य ६
07 सप्तविंशतिर्गा हिरण्यञ् छागा ...{Loading}...
सप्तविंशतिर्गा हिरण्यं छागा वास इति त्रिंशत् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- twenty-seven cows, gold, she-goat, and cloth-these are the thirty things.
मूलम् ...{Loading}...
सप्तविंशतिर्गा हिरण्यं छागा वास इति त्रिंशत् ७
08 शतेन वाजपेयस्य द्वाभ्यां ...{Loading}...
शतेन वाजपेयस्य । द्वाभ्यां राजसूयस्य ८
सर्वाष् टीकाः ...{Loading}...
थिते
- In the Vājapeya(-sacrifice) (Soma should be purchased) for a hundred (cows); in the Rājasūya (sacrifice)…. for two (hundred cows);
मूलम् ...{Loading}...
शतेन वाजपेयस्य । द्वाभ्यां राजसूयस्य ८
09 सहस्रेणाश्वमेधस्य ...{Loading}...
सहस्रेणाश्वमेधस्य ९
सर्वाष् टीकाः ...{Loading}...
थिते
- in the Aśvamedha(-sacrifice) for one thousand (cows).
मूलम् ...{Loading}...
सहस्रेणाश्वमेधस्य ९
10 अस्मे चन्द्राणीति सोमविक्रयिणो ...{Loading}...
अस्मे चन्द्राणीति सोमविक्रयिणो हिरण्यमपादत्ते १०
मूलम् ...{Loading}...
अस्मे चन्द्राणीति सोमविक्रयिणो हिरण्यमपादत्ते १०
11 अस्मे ज्योतिरिति शुक्लामूर्णास्तुकां ...{Loading}...
अस्मे ज्योतिरिति शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति । तां स काले दशापवित्रस्य नाभिं कुरुते ११
मूलम् ...{Loading}...
अस्मे ज्योतिरिति शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति । तां स काले दशापवित्रस्य नाभिं कुरुते ११
12 शुक्लम् बलक्ष्याः पवित्रममोतम् ...{Loading}...
शुक्लं बलक्ष्याः पवित्रममोतं भवति १२
मूलम् ...{Loading}...
शुक्लं बलक्ष्याः पवित्रममोतं भवति १२
13 यन् द्विष्यात्तस्य कृष्णां ...{Loading}...
यं द्विष्यात्तस्य कृष्णां लोहिनीं च पवित्रे कुर्यात् १३
मूलम् ...{Loading}...
यं द्विष्यात्तस्य कृष्णां लोहिनीं च पवित्रे कुर्यात् १३
14 कृष्णामूर्णास्तुकामद्भिः क्लेदयित्वेदमहं सर्पाणान् ...{Loading}...
कृष्णामूर्णास्तुकामद्भिः क्लेदयित्वेदमहं सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीत्युपग्रथ्य तया सोमविक्रयिणं विध्यति सोमविक्रयिणि तम इति १४
मूलम् ...{Loading}...
कृष्णामूर्णास्तुकामद्भिः क्लेदयित्वेदमहं सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीत्युपग्रथ्य तया सोमविक्रयिणं विध्यति सोमविक्रयिणि तम इति १४
15 स्वान भ्राजेति सोमक्रयणाननुदिश्य ...{Loading}...
स्वान भ्राजेति सोमक्रयणाननुदिश्य स्वजा असि स्वभूरस्यस्मै कर्मणे जात ऋतेन त्वा गृह्णाम्यृतेन मा पाहीति सोमविक्रयिणो राजानमपादत्ते १५
मूलम् ...{Loading}...
स्वान भ्राजेति सोमक्रयणाननुदिश्य स्वजा असि स्वभूरस्यस्मै कर्मणे जात ऋतेन त्वा गृह्णाम्यृतेन मा पाहीति सोमविक्रयिणो राजानमपादत्ते १५
16 यदि कृच्छ्रायेतापैव हरेत ...{Loading}...
यदि कृच्छ्रायेतापैव हरेत १६
सर्वाष् टीकाः ...{Loading}...
थिते
- If (the Soma-vendor) creates any difficulty, (the Adhvaryu) should take away (Soma) (from him) forcibly.1
मूलम् ...{Loading}...
यदि कृच्छ्रायेतापैव हरेत १६
17 अत्र यजमानोऽपोर्णुते ...{Loading}...
अत्र यजमानोऽपोर्णुते १७
सर्वाष् टीकाः ...{Loading}...
थिते
- At this stage, the sacrificer uncovers his head,1
मूलम् ...{Loading}...
अत्र यजमानोऽपोर्णुते १७
इति षड्विंशी कण्डिका