01 देव सूर्य सोमङ् ...{Loading}...
देव सूर्य सोमं क्रेष्यामस्तं ते प्रब्रूमस्तं त्वं विश्वेभ्यो देवेभ्यः क्रतून्कल्पय दक्षिणाः कल्पय यथर्तु यथादेवतमित्यादित्यमुपस्थाय सोमविक्रयिणे राजानं प्रदाय पणते १
सर्वाष् टीकाः ...{Loading}...
थिते
- With deva sūrya somam kreṣyāmaḥ… having praised the sun while standing, then having handed over the king (Soma) to the Soma-vendor, (the Adhvaryu) bargans (about Soma as follows).
मूलम् ...{Loading}...
देव सूर्य सोमं क्रेष्यामस्तं ते प्रब्रूमस्तं त्वं विश्वेभ्यो देवेभ्यः क्रतून्कल्पय दक्षिणाः कल्पय यथर्तु यथादेवतमित्यादित्यमुपस्थाय सोमविक्रयिणे राजानं प्रदाय पणते १
02 सोमविक्रयिन्क्रय्यस्ते सोमा इति ...{Loading}...
सोमविक्रयिन्क्रय्यस्ते सोमा इति २
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu asks), “O soma-vendor, is your Soma for being sold?"
मूलम् ...{Loading}...
सोमविक्रयिन्क्रय्यस्ते सोमा इति २
03 क्रय्य इतीतरः प्रत्याह ...{Loading}...
क्रय्य इतीतरः प्रत्याह ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The other one (Soma-vendor) says “It is for being sold".1
मूलम् ...{Loading}...
क्रय्य इतीतरः प्रत्याह ३
04 सोमन् ते क्रीणाम्यूर्जस्वन्तम् ...{Loading}...
सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तमित्युक्त्वा कलया ते क्रीणानीत्येनमाह ४
मूलम् ...{Loading}...
सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तमित्युक्त्वा कलया ते क्रीणानीत्येनमाह ४
05 भूयो वा अतः ...{Loading}...
भूयो वा अतः सोमो राजार्हतीति सरवेषु पणनेषु सोमविक्रयी प्रत्याहासम्पदः ५
सर्वाष् टीकाः ...{Loading}...
थिते
- In all the bargain-dealings, (after each offer) until the sale is finalized, the Soma-vendor says, “The king Soma deserves more than this".1
मूलम् ...{Loading}...
भूयो वा अतः सोमो राजार्हतीति सरवेषु पणनेषु सोमविक्रयी प्रत्याहासम्पदः ५
06 कुष्ठया ते क्रीणानीति ...{Loading}...
कुष्ठया ते क्रीणानीति द्वितीयम् । शफेन ते क्रीणानीति तृतीयम् । पदा ते क्रीणानीति चतुर्थम् ६
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
कुष्ठया ते क्रीणानीति द्वितीयम् । शफेन ते क्रीणानीति तृतीयम् । पदा ते क्रीणानीति चतुर्थम् ६
07 एवन् त्रिः ...{Loading}...
एवं त्रिः ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (The bargaining takes place) in this manner for three times;
मूलम् ...{Loading}...
एवं त्रिः ७
08 एकैकशो वा त्रिस्त्रिः ...{Loading}...
एकैकशो वा त्रिस्त्रिः ८
सर्वाष् टीकाः ...{Loading}...
थिते
- or at each (bargaining the offer followed by the relevant response is repeated thrice.1
मूलम् ...{Loading}...
एकैकशो वा त्रिस्त्रिः ८
09 गवा ते क्रीणानीत्यन्ततः ...{Loading}...
गवा ते क्रीणानीत्यन्ततः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Finally (the Adhvaryu makes the offer) with “Let me purchase your (Soma) for a (whole) cow."1
मूलम् ...{Loading}...
गवा ते क्रीणानीत्यन्ततः ९
10 अपि वा न ...{Loading}...
अपि वा न गवेति ब्रूयात् । एषेति निर्दिश्य जपति तस्या आत्मा तस्या रूपं तस्याः प्रजा तस्याः पयस्तस्या बन्धुरिति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Or rather, (the Adhvaryu) should not say “(Let me purchase your soma) for a (whole) cow”. Having pointed to the cow) with “this here”, he mutters tasyā ātmā tasya rūpam…1
मूलम् ...{Loading}...
अपि वा न गवेति ब्रूयात् । एषेति निर्दिश्य जपति तस्या आत्मा तस्या रूपं तस्याः प्रजा तस्याः पयस्तस्या बन्धुरिति १०
11 शुक्रन् ते शुक्रेण ...{Loading}...
शुक्रं ते शुक्रेण क्रीणामीति जपित्वा हिरण्येन क्रीणाति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Having muttered śukraṁ te śukreņa krīņāmi…1 he purchases (the Soma) for gold.
मूलम् ...{Loading}...
शुक्रं ते शुक्रेण क्रीणामीति जपित्वा हिरण्येन क्रीणाति ११
12 तपसस्तनूरसीति जपित्वाजया क्रीणाति ...{Loading}...
तपसस्तनूरसीति जपित्वाजया क्रीणाति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Having muttered tapasastanūrasi…1 he purchases (the Soma) for a she goat.
मूलम् ...{Loading}...
तपसस्तनूरसीति जपित्वाजया क्रीणाति १२
13 अवशिष्टानामेकैकेन ...{Loading}...
अवशिष्टानामेकैकेन १३
सर्वाष् टीकाः ...{Loading}...
थिते
- (He purchases the Soma) for each of the remaining objects (mentioned in the Brāhmaṇa).1
मूलम् ...{Loading}...
अवशिष्टानामेकैकेन १३
14 यदृषभेण क्रीणीयात्प्रजापतिना क्रीणीयात् ...{Loading}...
यदृषभेण क्रीणीयात्प्रजापतिना क्रीणीयात् । तत्स्थाने वत्सतरः साण्डः १४
सर्वाष् टीकाः ...{Loading}...
थिते
- If he purchases (the Soma) for a bull he would purchase it for Prajāpati (as it were). (Therefore) an uncastrated male calf (should be substituted) in its (=bull) place.1
मूलम् ...{Loading}...
यदृषभेण क्रीणीयात्प्रजापतिना क्रीणीयात् । तत्स्थाने वत्सतरः साण्डः १४
15 मिथुनाभ्यामिति वत्सतरो वत्सतरी ...{Loading}...
मिथुनाभ्यामिति वत्सतरो वत्सतरी च १५
सर्वाष् टीकाः ...{Loading}...
थिते
- The expression for a couple (mithunābhyām) (in the Brāhmaṇa-text)1 means a steer and a heifer.
मूलम् ...{Loading}...
मिथुनाभ्यामिति वत्सतरो वत्सतरी च १५
16 ताभ्यां युगपत्क्रीत्वा वाससान्ततः ...{Loading}...
ताभ्यां युगपत्क्रीत्वा वाससान्ततः सम्पादयति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- Having purchased (the Soma) for both these together, (the Adhvaryu finally) concludes (the transaction by purchasing the Soma) for a piece of cloth.1
मूलम् ...{Loading}...
ताभ्यां युगपत्क्रीत्वा वाससान्ततः सम्पादयति १६
इति पञ्चविंशी कण्डिका