01 प्रायणीयाया ध्रौवादष्टौ जुह्वाञ् ...{Loading}...
प्रायणीयाया ध्रौवादष्टौ जुह्वां चतुरो वा गृहीत्वा तस्मिन्दर्भेण हिरण्यं निष्टर्क्यं बद्ध्वावदधातीयं ते शुक्र तनूरिति १
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
प्रायणीयाया ध्रौवादष्टौ जुह्वां चतुरो वा गृहीत्वा तस्मिन्दर्भेण हिरण्यं निष्टर्क्यं बद्ध्वावदधातीयं ते शुक्र तनूरिति १
02 पुरस्तात्प्रतीची सोमक्रयण्यवस्थिता भवत्येकहायनी ...{Loading}...
पुरस्तात्प्रतीची सोमक्रयण्यवस्थिता भवत्येकहायनी द्विहायनी वर्षीयसी वा २
मूलम् ...{Loading}...
पुरस्तात्प्रतीची सोमक्रयण्यवस्थिता भवत्येकहायनी द्विहायनी वर्षीयसी वा २
03 अकूटयाकर्णयेति रूपाणि ...{Loading}...
अकूटयाकर्णयेति रूपाणि ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The peculiarities (of the cow are described in the Brāhmaṇa-texts as follows): “(One purchases Soma for a cow) which is not unhorned and which is not long-eared….”1
मूलम् ...{Loading}...
अकूटयाकर्णयेति रूपाणि ३
04 या रोहिणी बभ्रुलोम्नी ...{Loading}...
या रोहिणी बभ्रुलोम्नी पृश्निवाला पृश्निशफा शुच्यक्षा श्वित्रोपकाशा तया क्रीणीयादित्येके ४
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some1 one purchases (Soma) for that (cow) which is reddish, brown-haired, of variegated tail-hair, of variegated hooves, bright-eyed and white in appearance.
मूलम् ...{Loading}...
या रोहिणी बभ्रुलोम्नी पृश्निवाला पृश्निशफा शुच्यक्षा श्वित्रोपकाशा तया क्रीणीयादित्येके ४
05 द्विरूपया राजन्यस्य ...{Loading}...
द्विरूपया राजन्यस्य ५
सर्वाष् टीकाः ...{Loading}...
थिते
- (In the case of a sacrificer) of Kṣatriya(-class) (he should purchase Soma for a two-colored (cow).1
मूलम् ...{Loading}...
द्विरूपया राजन्यस्य ५
06 शुण्ठयाधीलोधकर्ण्या षोडशिनः ...{Loading}...
शुण्ठयाधीलोधकर्ण्या षोडशिनः ६
सर्वाष् टीकाः ...{Loading}...
थिते
- (In the case of a performer) of Ṣoḍaśin (-sacrifice) (he should purchase the Soma) for a small-statured (cow) having a red mark above the ear.1
मूलम् ...{Loading}...
शुण्ठयाधीलोधकर्ण्या षोडशिनः ६
07 तदाज्यं सोमक्रयणीमीक्षमाणो जुहोति ...{Loading}...
तदाज्यं सोमक्रयणीमीक्षमाणो जुहोति जूरसीति ७
मूलम् ...{Loading}...
तदाज्यं सोमक्रयणीमीक्षमाणो जुहोति जूरसीति ७
08 अपरञ् चतुर्गृहीतङ् गृहीत्वा ...{Loading}...
अपरं चतुर्गृहीतं गृहीत्वा शुक्रमसीति हिरण्यं पश्चादुद्धृत्य वैश्वदेवं हविरित्याज्यमवेक्ष्य सूर्यस्य चक्षुरारुहमित्यादित्यमुपस्थाय चिदसि मनासीति सोमक्रयणीमभिमन्त्रयते ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Having taken another four-times scooped (ghee) (in Juhū),1 having taken out the piece of gold (from the ladle) towards the west with śukram asi…3 having looked at the ghee with vaiśvadevaṁ haviḥ,2 having stood and praised the sun with sūryasya cakṣurāruham…4 he addresses the Soma-purchasing (cow) with cidasi manāsi…5
मूलम् ...{Loading}...
अपरं चतुर्गृहीतं गृहीत्वा शुक्रमसीति हिरण्यं पश्चादुद्धृत्य वैश्वदेवं हविरित्याज्यमवेक्ष्य सूर्यस्य चक्षुरारुहमित्यादित्यमुपस्थाय चिदसि मनासीति सोमक्रयणीमभिमन्त्रयते ८
09 अकर्णगृहीतापदिबद्धा भवति ...{Loading}...
अकर्णगृहीतापदिबद्धा भवति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- (When the cow is being driven forward) she should not be held at the ear nor fettered in her leg.1
मूलम् ...{Loading}...
अकर्णगृहीतापदिबद्धा भवति ९
10 मित्रस्त्वा पदि बध्नात्विति ...{Loading}...
मित्रस्त्वा पदि बध्नात्विति दक्षिणं पूर्वपादं प्रेक्षते । पूषाध्वनः पात्विति प्राचीं यतीमनुमन्त्रयते १०
मूलम् ...{Loading}...
मित्रस्त्वा पदि बध्नात्विति दक्षिणं पूर्वपादं प्रेक्षते । पूषाध्वनः पात्विति प्राचीं यतीमनुमन्त्रयते १०
11 षट् पदान्यनुनिक्रामति दक्षिणेन ...{Loading}...
षट् पदान्यनुनिक्रामति दक्षिणेन पदा दक्षिणानि वस्व्यसि रुद्रासीत्येतैः प्रतिमन्त्रम् ११
मूलम् ...{Loading}...
षट् पदान्यनुनिक्रामति दक्षिणेन पदा दक्षिणानि वस्व्यसि रुद्रासीत्येतैः प्रतिमन्त्रम् ११
12 एकमिषे विष्णुस्त्वान्वेतु द्वे ...{Loading}...
एकमिषे विष्णुस्त्वान्वेतु द्वे ऊर्जे विष्णुस्त्वान्वेतु त्रीणि व्रताय विष्णुस्त्वान्वेतु चत्वारि मयोभवाय विष्णुस्त्वान्वेतु पञ्च पशुभ्यो विष्णुस्त्वान्वेतु षड्रायस्पोषाय विष्णुस्त्वान्वेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेत्विति निक्रम्यमाणेषु यजमानोऽनुवर्तयित्वा १२
सर्वाष् टीकाः ...{Loading}...
थिते
- While the foot-prints (of the cow) are being stepped into (by the Adhvaryu) the sacrificer having followed (the six formulae) respectively (with the six formulae beginning) with ekam ise viṣṇustvānvetu,1
मूलम् ...{Loading}...
एकमिषे विष्णुस्त्वान्वेतु द्वे ऊर्जे विष्णुस्त्वान्वेतु त्रीणि व्रताय विष्णुस्त्वान्वेतु चत्वारि मयोभवाय विष्णुस्त्वान्वेतु पञ्च पशुभ्यो विष्णुस्त्वान्वेतु षड्रायस्पोषाय विष्णुस्त्वान्वेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेत्विति निक्रम्यमाणेषु यजमानोऽनुवर्तयित्वा १२
इति द्वाविंशी कण्डिका