01 प्रायणीयायास्तन्त्रम् प्रक्रमयति ...{Loading}...
प्रायणीयायास्तन्त्रं प्रक्रमयति १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) starts the procedure of the Prāyaṇīyā (-offering).
मूलम् ...{Loading}...
प्रायणीयायास्तन्त्रं प्रक्रमयति १
02 वेदङ् कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि ...{Loading}...
वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते २
मूलम् ...{Loading}...
वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते २
03 यथार्थम् पात्राणि प्रयुनक्ति ...{Loading}...
यथार्थं पात्राणि प्रयुनक्ति । स्थालीं कपालानां स्थाने ३
मूलम् ...{Loading}...
यथार्थं पात्राणि प्रयुनक्ति । स्थालीं कपालानां स्थाने ३
04 निर्वपणकालेऽदित्यै पयसि चरुः ...{Loading}...
निर्वपणकालेऽदित्यै पयसि चरुः प्रायणीयः ४
मूलम् ...{Loading}...
निर्वपणकालेऽदित्यै पयसि चरुः प्रायणीयः ४
05 प्राक् सम्प्रैषात्कृत्वा पत्नीवर्जं ...{Loading}...
प्राक् सम्प्रैषात्कृत्वा पत्नीवर्जं सम्प्रेष्यति ५
मूलम् ...{Loading}...
प्राक् सम्प्रैषात्कृत्वा पत्नीवर्जं सम्प्रेष्यति ५
06 याः कृतायां वेद्याञ् ...{Loading}...
याः कृतायां वेद्यां चोद्यन्ते सैव तासां वेदिः । याः स्तीर्णे बर्हिषि तदेव तासां बर्हिः ६
सर्वाष् टीकाः ...{Loading}...
थिते
- For those offerings (constituting a part of the son sacrifice), which are prescribed (to be performed) after the Vedi (altar) for an earlier offering has been already prepared, the same (old) Vedi should be used. For those offerings (which are prescribed to be performed) after the sacrificial grass has been already scattered, the same sacrificial grass should be used.
मूलम् ...{Loading}...
याः कृतायां वेद्यां चोद्यन्ते सैव तासां वेदिः । याः स्तीर्णे बर्हिषि तदेव तासां बर्हिः ६
07 आज्यग्रहणकालेऽननूयाजे प्रायणीये चतुर्जुह्वाङ् ...{Loading}...
आज्यग्रहणकालेऽननूयाजे प्रायणीये चतुर्जुह्वां गृह्णाति । चतुरुपभृति समानयनार्थम् ७
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
आज्यग्रहणकालेऽननूयाजे प्रायणीये चतुर्जुह्वां गृह्णाति । चतुरुपभृति समानयनार्थम् ७
08 अप्रयाज उदयनीये न ...{Loading}...
अप्रयाज उदयनीये न जुह्वां गृह्णाति । चतुरुपभृत्यनूयाजार्थम् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- In the Udayanīyā-offering which is to be performed without the fore-offerings (Prayāja) he does not scoop ghee in the Juhū; (but) he scoops (ghee) four times in the Upabhr̥t for the sake of after-offerings.
मूलम् ...{Loading}...
अप्रयाज उदयनीये न जुह्वां गृह्णाति । चतुरुपभृत्यनूयाजार्थम् ८
09 षड्ढोत्रा प्रायणीयमासादयति ...{Loading}...
षड्ढोत्रा प्रायणीयमासादयति ९
मूलम् ...{Loading}...
षड्ढोत्रा प्रायणीयमासादयति ९
10 प्रयाजवदननूयाजमित्युक्तम् ...{Loading}...
प्रयाजवदननूयाजमित्युक्तम् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- It has been said in a Brāhmaṇa-text),“The Prāyaṇīyā (-offering) (should be performed) with the fore-offerings and without the after-offerings.”1
मूलम् ...{Loading}...
प्रयाजवदननूयाजमित्युक्तम् १०
11 चतुर आज्यभागान्प्रतिदिशं यजति ...{Loading}...
चतुर आज्यभागान्प्रतिदिशं यजति । पथ्यां स्वस्तिं पुरस्तादग्निं दक्षिणतः सोमं पश्चात्सवितारमुत्तरतः । मध्ये ऽदितिं हविषा ११
सर्वाष् टीकाः ...{Loading}...
थिते
- He offers four ghee portions in the four directions (respectively)-in the east to Pathyā Svasti, in the south to Agni, in the west to Soma (and) in the north to Savitr̥. (He offers) the oblation (of rice-pap) in the middle to Aditi.
मूलम् ...{Loading}...
चतुर आज्यभागान्प्रतिदिशं यजति । पथ्यां स्वस्तिं पुरस्तादग्निं दक्षिणतः सोमं पश्चात्सवितारमुत्तरतः । मध्ये ऽदितिं हविषा ११
12 अदितिमिष्ट्वा मारुतीमृचमनूच्याज्येन चरुमभिपूर्यैता ...{Loading}...
अदितिमिष्ट्वा मारुतीमृचमनूच्याज्येन चरुमभिपूर्यैता देवता यजति । ध्रौवाद्वा । स्विष्टकृतं षष्ठम् १२
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
अदितिमिष्ट्वा मारुतीमृचमनूच्याज्येन चरुमभिपूर्यैता देवता यजति । ध्रौवाद्वा । स्विष्टकृतं षष्ठम् १२
13 शंय्वन्ता संस्थाप्या वा ...{Loading}...
शंय्वन्ता संस्थाप्या वा १३
मूलम् ...{Loading}...
शंय्वन्ता संस्थाप्या वा १३
14 पत्नीस्तु न संयाजयेत् ...{Loading}...
पत्नीस्तु न संयाजयेत् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- One should not however, offer the Patnīsaṁyāja-libations.1
मूलम् ...{Loading}...
पत्नीस्तु न संयाजयेत् १४
15 ता उदयनीये संयाजयेत् ...{Loading}...
ता उदयनीये संयाजयेत् १५
सर्वाष् टीकाः ...{Loading}...
थिते
- One should offer them in the Udayanīyā-offering.1
मूलम् ...{Loading}...
ता उदयनीये संयाजयेत् १५
16 समे वा कार्ये ...{Loading}...
समे वा कार्ये १६
सर्वाष् टीकाः ...{Loading}...
थिते
- Or both (the Prāyaṇīyā and Udayanīyā) should made similar.1
मूलम् ...{Loading}...
समे वा कार्ये १६
17 धारयति ध्रौवमाज्यम् ...{Loading}...
धारयति ध्रौवमाज्यम् १७
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) preserves the ghee in the Dhruvā.1
मूलम् ...{Loading}...
धारयति ध्रौवमाज्यम् १७
18 प्राग्वंशे बर्हिः स्थालीमनिष्कसिताम् ...{Loading}...
प्राग्वंशे बर्हिः स्थालीमनिष्कसितां मेक्षणमित्युदयनीयार्थं निदधाति १८
सर्वाष् टीकाः ...{Loading}...
थिते
- For the sake of the Udayanīyā-offering he places the sacred grass (barhis), the un-scrapped cooking pot, and the Stapula1 in the Prāgvaṁśa.
मूलम् ...{Loading}...
प्राग्वंशे बर्हिः स्थालीमनिष्कसितां मेक्षणमित्युदयनीयार्थं निदधाति १८
इत्येकविंशी कण्डिका इति सप्तमः पटलः