01 मरुद्भ्यस्त्वेति ह्रादुनिहताम् मेष्कहतामप्सु ...{Loading}...
मरुद्भ्यस्त्वेति ह्रादुनिहतां मेष्कहतामप्सु वा मग्नाम् १
मूलम् ...{Loading}...
मरुद्भ्यस्त्वेति ह्रादुनिहतां मेष्कहतामप्सु वा मग्नाम् १
02 रुद्राय त्वेति महादेवहताम् ...{Loading}...
रुद्राय त्वेति महादेवहताम् २
मूलम् ...{Loading}...
रुद्राय त्वेति महादेवहताम् २
03 इन्द्राय त्वा प्रसह्वन ...{Loading}...
इन्द्राय त्वा प्रसह्वन इति यां सेनाभीत्वरी विन्देत ३
सर्वाष् टीकाः ...{Loading}...
थिते
- With indrāya tvā prasahvane…1 (if it) is stolen by an attacking enemy.
मूलम् ...{Loading}...
इन्द्राय त्वा प्रसह्वन इति यां सेनाभीत्वरी विन्देत ३
04 यमाय त्वेत्यविज्ञातेन यक्ष्मणा ...{Loading}...
यमाय त्वेत्यविज्ञातेन यक्ष्मणा मृताम् ४
मूलम् ...{Loading}...
यमाय त्वेत्यविज्ञातेन यक्ष्मणा मृताम् ४
05 अनुदिष्टानामधिगतान् न गोषु ...{Loading}...
अनुदिष्टानामधिगतां न गोषु चारयेत् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He should not cause the cow which has been reobtained after she has been assigned to move among (his other) cows.1
मूलम् ...{Loading}...
अनुदिष्टानामधिगतां न गोषु चारयेत् ५
06 पृथगरणीष्वग्नीन्समारोप्य रथेन प्रयाति ...{Loading}...
पृथगरणीष्वग्नीन्समारोप्य रथेन प्रयाति ६
मूलम् ...{Loading}...
पृथगरणीष्वग्नीन्समारोप्य रथेन प्रयाति ६
07 तदभावे रथाङ्गमादाय ...{Loading}...
तदभावे रथाङ्गमादाय ७
सर्वाष् टीकाः ...{Loading}...
थिते
- In the absence of it (chariot) having taken up a part of a chariot1 he should go.
मूलम् ...{Loading}...
तदभावे रथाङ्गमादाय ७
08 भद्रादभि श्रेय इति ...{Loading}...
भद्रादभि श्रेय इति प्रयाणः ८
मूलम् ...{Loading}...
भद्रादभि श्रेय इति प्रयाणः ८
09 देवीराप इत्यपोऽतिगाहते ...{Loading}...
देवीराप इत्यपोऽतिगाहते ९
मूलम् ...{Loading}...
देवीराप इत्यपोऽतिगाहते ९
10 अच्छिन्नन् तन्तुम् पृथिव्या ...{Loading}...
अच्छिन्नं तन्तुं पृथिव्या अनुगेषमिति हस्तेन लोष्टं विमृद्नात्या पारात् १०
मूलम् ...{Loading}...
अच्छिन्नं तन्तुं पृथिव्या अनुगेषमिति हस्तेन लोष्टं विमृद्नात्या पारात् १०
11 पृथिव्या सम्भवेति सिकता ...{Loading}...
पृथिव्या सम्भवेति सिकता लोष्टं वा मध्ये पारे च न्यस्यते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- With pr̥thivya sambhava…1 he throws down in the middle (of the stream) and on the other bank sand or a clod of earth.
मूलम् ...{Loading}...
पृथिव्या सम्भवेति सिकता लोष्टं वा मध्ये पारे च न्यस्यते ११
12 एवन् नाव्यासीनस्तरन् ...{Loading}...
एवं नाव्यासीनस्तरन् १२
सर्वाष् टीकाः ...{Loading}...
थिते
- When he is sitting in a boat and thus crossing (the water also) he should do in the same way.1
मूलम् ...{Loading}...
एवं नाव्यासीनस्तरन् १२
13 अरणीभ्यामरणीभिरित्येके ...{Loading}...
अरणीभ्यामरणीभिरित्येके १३
मूलम् ...{Loading}...
अरणीभ्यामरणीभिरित्येके १३
14 रथेन रथाङ्गेन वा ...{Loading}...
रथेन रथाङ्गेन वा न विप्रच्छिद्येत १४
सर्वाष् टीकाः ...{Loading}...
थिते
- or from the chariot or from the part of a chariot, he should not be separated.1
मूलम् ...{Loading}...
रथेन रथाङ्गेन वा न विप्रच्छिद्येत १४
15 अत्र देवयजनाध्यवसानमेके समामनन्ति ...{Loading}...
अत्र देवयजनाध्यवसानमेके समामनन्ति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some (ritualists) the acquisition of the sacrificial ground should be done at this stage.1
मूलम् ...{Loading}...
अत्र देवयजनाध्यवसानमेके समामनन्ति १५
16 य इहाध्यवस्येत्स प्रयायात् ...{Loading}...
य इहाध्यवस्येत्स प्रयायात् । य आदितो न स प्रयाति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- He who acquires (the place of sacrifice) at this stage, should go (there from his original place). He who (has acquired the place) form the beginning1 does not go away.
मूलम् ...{Loading}...
य इहाध्यवस्येत्स प्रयायात् । य आदितो न स प्रयाति १६
17 नित्यानि देवयजनानि ...{Loading}...
नित्यानि देवयजनानि १७
सर्वाष् टीकाः ...{Loading}...
थिते
- The obligatory places of sacrifice (should be as follows):1
मूलम् ...{Loading}...
नित्यानि देवयजनानि १७
इत्येकोनविंशी कण्डिका इति षष्ठः पटलः