01 उदितेषु नक्षत्रेषु पूर्ववद्वाचो ...{Loading}...
उदितेषु नक्षत्रेषु पूर्ववद्वाचो विसर्गः १
सर्वाष् टीकाः ...{Loading}...
थिते
- After the constellations have arisen, speech-release (should occur) as (described) earlier.1
मूलम् ...{Loading}...
उदितेषु नक्षत्रेषु पूर्ववद्वाचो विसर्गः १
02 एवमुपोदयं यमयति उदित ...{Loading}...
एवमुपोदयं यमयति । उदित आदित्ये विसृजते २
सर्वाष् टीकाः ...{Loading}...
थिते
- In the same manner (the assistant) makes (the sacrificer) restrain (his speech) at the time of the sun-rise. After the sun has risen (the sacrificer) should release his speech.
मूलम् ...{Loading}...
एवमुपोदयं यमयति । उदित आदित्ये विसृजते २
03 मध्यन्दिने मध्यरात्रे च ...{Loading}...
मध्यन्दिने मध्यरात्रे च व्रतयति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (The consecrated sacrificer) consumes the fast-milk at the time of the mid-day and mid night.
मूलम् ...{Loading}...
मध्यन्दिने मध्यरात्रे च व्रतयति ३
04 अतिनीय वा मानुषङ् ...{Loading}...
अतिनीय वा मानुषं कालम् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Or (he consumes) after having passed the time of men (i.e. when they generally take food).1
मूलम् ...{Loading}...
अतिनीय वा मानुषं कालम् ४
05 सायन् दुग्धमपररात्रे प्रातर्दुग्धमपराह्णे ...{Loading}...
सायं दुग्धमपररात्रे प्रातर्दुग्धमपराह्णे इत्येके ५
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some1 in the second half of the hight (he consumes the milk) milked in the evening; (and) in the afternoon (he consumes the milk) milked in the morning.
मूलम् ...{Loading}...
सायं दुग्धमपररात्रे प्रातर्दुग्धमपराह्णे इत्येके ५
06 गार्हपत्ये दीक्षितस्य व्रतं ...{Loading}...
गार्हपत्ये दीक्षितस्य व्रतं श्रपयति । दक्षिणाग्नौ पत्न्याः ६
सर्वाष् टीकाः ...{Loading}...
थिते
- (The assistant) cooks the fast-milk for the consecrated on the Gārhapatya-fire; (and that) for the wife of the sacrificer on the Dakṣiṇa-fire.
मूलम् ...{Loading}...
गार्हपत्ये दीक्षितस्य व्रतं श्रपयति । दक्षिणाग्नौ पत्न्याः ६
07 याग्निहोत्रस्य स्कन्नस्य प्रायश्चित्तिः ...{Loading}...
याग्निहोत्रस्य स्कन्नस्य प्रायश्चित्तिः सा व्रतस्य ७
मूलम् ...{Loading}...
याग्निहोत्रस्य स्कन्नस्य प्रायश्चित्तिः सा व्रतस्य ७
08 अग्निहोत्रवत्तूष्णीमुन्नीयापरेणाहवनीयं व्रतमत्याहृत्य प्रयच्छन्नाह ...{Loading}...
अग्निहोत्रवत्तूष्णीमुन्नीयापरेणाहवनीयं व्रतमत्याहृत्य प्रयच्छन्नाह व्रत्य व्रतय व्रतमुपेहीति ८
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
अग्निहोत्रवत्तूष्णीमुन्नीयापरेणाहवनीयं व्रतमत्याहृत्य प्रयच्छन्नाह व्रत्य व्रतय व्रतमुपेहीति ८
09 दैवीन् धियम् मनामह ...{Loading}...
दैवीं धियं मनामह इति हस्ताववनिज्य ये देवा मनोजाता मनोयुज इति दक्षिणेनाहवनीयं परिश्रिते व्रतयति ९
मूलम् ...{Loading}...
दैवीं धियं मनामह इति हस्ताववनिज्य ये देवा मनोजाता मनोयुज इति दक्षिणेनाहवनीयं परिश्रिते व्रतयति ९
10 नैनमदीक्षिता व्रतयन्तम् पश्यन्ति ...{Loading}...
नैनमदीक्षिता व्रतयन्तं पश्यन्ति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Unconsecrated (persons) should not see him while he is drinking the fast-milk.
मूलम् ...{Loading}...
नैनमदीक्षिता व्रतयन्तं पश्यन्ति १०
11 शिवाः पीता भवथ ...{Loading}...
शिवाः पीता भवथ यूयमापोऽस्माकं योनावुदरे सुशेवाः । इरावतीरनमीवा अनागसः शिवा नो भवथ जीवस इति व्रतयित्वा नाभिदेशमभिमृशते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- After having drunk the fast-milk, (the sacrificer) touches himself near the navel with śivāḥ pītā bhavatha…
मूलम् ...{Loading}...
शिवाः पीता भवथ यूयमापोऽस्माकं योनावुदरे सुशेवाः । इरावतीरनमीवा अनागसः शिवा नो भवथ जीवस इति व्रतयित्वा नाभिदेशमभिमृशते ११
12 अपश्च पीत्वा जपति ...{Loading}...
अपश्च पीत्वा जपति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- And after having drunk water he mutters (the same verse).
मूलम् ...{Loading}...
अपश्च पीत्वा जपति १२
13 तूष्णीम् पत्नी स्व ...{Loading}...
तूष्णीं पत्नी स्व आयतने व्रतयति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- The wife of the sacrificer drinks (the fast-milk) silently (without any formula) in her own place.
मूलम् ...{Loading}...
तूष्णीं पत्नी स्व आयतने व्रतयति १३
इति सप्तदशी कण्डिका इति पञ्चमः पटलः