01 कृष्यै त्वा सुसस्याया ...{Loading}...
कृष्यै त्वा सुसस्याया इति तया वेदेर्लोष्टमुद्धन्ति १
मूलम् ...{Loading}...
कृष्यै त्वा सुसस्याया इति तया वेदेर्लोष्टमुद्धन्ति १
02 सुपिप्पलाभ्यस्त्वौषधीभ्य इत्यर्थे प्राप्ते ...{Loading}...
सुपिप्पलाभ्यस्त्वौषधीभ्य इत्यर्थे प्राप्ते शिरसि कण्डूयते २
मूलम् ...{Loading}...
सुपिप्पलाभ्यस्त्वौषधीभ्य इत्यर्थे प्राप्ते शिरसि कण्डूयते २
03 विषाणे विष्यैतङ् ग्रन्थिं ...{Loading}...
विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फितं हृदि मनो यदस्य गुल्फितमित्यङ्गानि ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (He scratches) his (limbs by means of horn) with viṣāṇe viṣyaitam…1
मूलम् ...{Loading}...
विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फितं हृदि मनो यदस्य गुल्फितमित्यङ्गानि ३
04 ऊर्ध्वसदसि वानस्पत्यः सुद्युम्नो ...{Loading}...
ऊर्ध्वसदसि वानस्पत्यः सुद्युम्नो द्युम्नं यजमानाय धेहीत्यौदुम्बरं दीक्षितदण्डं यजमानाय प्रयच्छति । यो वा यज्ञियो बृक्षः फलग्रहिः ४
मूलम् ...{Loading}...
ऊर्ध्वसदसि वानस्पत्यः सुद्युम्नो द्युम्नं यजमानाय धेहीत्यौदुम्बरं दीक्षितदण्डं यजमानाय प्रयच्छति । यो वा यज्ञियो बृक्षः फलग्रहिः ४
05 आस्यदघ्नश्चुबुकदघ्नो वा ...{Loading}...
आस्यदघ्नश्चुबुकदघ्नो वा ५
सर्वाष् टीकाः ...{Loading}...
थिते
- It (should be) so high as to reach his mouth or his chin.
मूलम् ...{Loading}...
आस्यदघ्नश्चुबुकदघ्नो वा ५
06 सूपस्था देवो वनस्पतिरिति ...{Loading}...
सूपस्था देवो वनस्पतिरिति तं यजमानः प्रतिगृह्योरुव्यचा असि जनधाः स्वभक्षो मा पाहीति चमसं व्रतप्रदानमभिमन्त्र्य केशिनीं दीक्षां जपत्यग्निर्दीक्षितः पृथिवी दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्ष । वायुर्दीक्षितोऽन्तरिक्षं दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । आदित्यो दीक्षितो द्यौर्दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । चन्द्रमा दीक्षितः श्रोत्रं दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । प्रजापतिर्दीक्षितो मनो दीक्षा सा मा दीक्षा दीक्षयतु दीक्षया दीक्षे । वाचा मे वाग्दीक्षतामग्नये समष्टवा उ । प्राणेन मे प्राणो दीक्षतां वायवे समष्टवा उ । चक्षुषा मे चक्षुर्दीक्षतां सूर्याय समष्टवा उ । श्रोत्रेण मे श्रोत्रं दीक्षतां चन्द्रमसे समष्टवा उ । मनसा मे मनो दीक्षतां प्रजापतये समष्टवा उ । भूर्भुवः सुवस्तपो मे दीक्षा सत्यं गृहपतिरिति ६
मूलम् ...{Loading}...
सूपस्था देवो वनस्पतिरिति तं यजमानः प्रतिगृह्योरुव्यचा असि जनधाः स्वभक्षो मा पाहीति चमसं व्रतप्रदानमभिमन्त्र्य केशिनीं दीक्षां जपत्यग्निर्दीक्षितः पृथिवी दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्ष । वायुर्दीक्षितोऽन्तरिक्षं दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । आदित्यो दीक्षितो द्यौर्दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । चन्द्रमा दीक्षितः श्रोत्रं दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । प्रजापतिर्दीक्षितो मनो दीक्षा सा मा दीक्षा दीक्षयतु दीक्षया दीक्षे । वाचा मे वाग्दीक्षतामग्नये समष्टवा उ । प्राणेन मे प्राणो दीक्षतां वायवे समष्टवा उ । चक्षुषा मे चक्षुर्दीक्षतां सूर्याय समष्टवा उ । श्रोत्रेण मे श्रोत्रं दीक्षतां चन्द्रमसे समष्टवा उ । मनसा मे मनो दीक्षतां प्रजापतये समष्टवा उ । भूर्भुवः सुवस्तपो मे दीक्षा सत्यं गृहपतिरिति ६
07 अथैनमध्वर्युरभिमन्त्रयते ...{Loading}...
अथैनमध्वर्युरभिमन्त्रयते ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Then the Adhvaryu addresses him (the sacrificer)1,
मूलम् ...{Loading}...
अथैनमध्वर्युरभिमन्त्रयते ७
इति दशमी कण्डिका