01 स्कन्ना द्यौः स्कन्ना ...{Loading}...
स्कन्ना द्यौः स्कन्ना पृथिवी स्कन्नं विश्वमिदं जगत् । स्कन्नादो विश्वा भूतानि प्र स्कन्नाज्जायतां हविः । इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो रायस्पोषो निषीदतु । अयं यज्ञो वर्धतां गोभिरश्वैरियं वेदिः स्वपत्या सुवीरा । इदं बर्हिरति बर्हींष्यन्येमं यज्ञं विश्वे अवन्तु देवाः । पयस्वतीरोषधय इत्येताभिश्चतसृभिः पृषदाज्यं स्कन्नमभिमन्त्र्यापोऽभ्यवहृत्य निर्णिज्य स्रुचं शतमानं हिरण्यं स्रुच्यवधायेदं विष्णुर्विचक्रम इत्यन्यत्पृषदाज्यं गृहीत्वाश्वेनावघ्राप्यायतने सादयेत् १
सर्वाष् टीकाः ...{Loading}...
थिते
- Having addressed the clotted ghee which has been spilled out, with these four verses beginning with skannā dyauḥ…1 having thrown it in water, having washed the ladle, having put gold of hundred Mānas (in weight) into the ladle, having scooped another clotted ghee (into the ladle) with idaṁ viṣṇur vi cakrame…2, having caused it to be smelled by a horse, he should place it on its place on the altar.3
मूलम् ...{Loading}...
स्कन्ना द्यौः स्कन्ना पृथिवी स्कन्नं विश्वमिदं जगत् । स्कन्नादो विश्वा भूतानि प्र स्कन्नाज्जायतां हविः । इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो रायस्पोषो निषीदतु । अयं यज्ञो वर्धतां गोभिरश्वैरियं वेदिः स्वपत्या सुवीरा । इदं बर्हिरति बर्हींष्यन्येमं यज्ञं विश्वे अवन्तु देवाः । पयस्वतीरोषधय इत्येताभिश्चतसृभिः पृषदाज्यं स्कन्नमभिमन्त्र्यापोऽभ्यवहृत्य निर्णिज्य स्रुचं शतमानं हिरण्यं स्रुच्यवधायेदं विष्णुर्विचक्रम इत्यन्यत्पृषदाज्यं गृहीत्वाश्वेनावघ्राप्यायतने सादयेत् १
02 अथैकेषाम् पृषदाज्ये स्कन्ने ...{Loading}...
अथैकेषाम् । पृषदाज्ये स्कन्ने पृषदाज्युए पृषदाज्यमभिगृह्य मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात् २
सर्वाष् टीकाः ...{Loading}...
थिते
- Now according to some (ritualists), if the clotted ghee spills out, having poured some other clotted ghee in the (pot of the previous) clotted ghee one should make a libation (of the clotted ghee) with mano jyotir juṣatām…1
मूलम् ...{Loading}...
अथैकेषाम् । पृषदाज्ये स्कन्ने पृषदाज्युए पृषदाज्यमभिगृह्य मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात् २
03 एवं सोमे स्कन्ने ...{Loading}...
एवं सोमे स्कन्ने सोमे सोममभिगृह्य जुहुयात् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- In the same manner if Soma spills out, one should make a libation (of clotted ghee) after having poured some other Soma juice into the remaining Soma juice.
मूलम् ...{Loading}...
एवं सोमे स्कन्ने सोमे सोममभिगृह्य जुहुयात् ३
04 यदपामृक्षच्छकुनिर्मुखेन निरृते तव ...{Loading}...
यदपामृक्षच्छकुनिर्मुखेन निरृते तव । अग्निष्टत्सर्वं शुन्धतु हव्यवाड् घृतसूदन इति कृष्णशकुन्यवमृष्टमभिमन्त्रयते । अभ्यवहरणादि पूर्ववत् । निर्लिख्यतेऽत्र पात्रम् ४
मूलम् ...{Loading}...
यदपामृक्षच्छकुनिर्मुखेन निरृते तव । अग्निष्टत्सर्वं शुन्धतु हव्यवाड् घृतसूदन इति कृष्णशकुन्यवमृष्टमभिमन्त्रयते । अभ्यवहरणादि पूर्ववत् । निर्लिख्यतेऽत्र पात्रम् ४
05 यदवालिक्षच्छ्वपान्मुखेन निरृते तव ...{Loading}...
यदवालिक्षच्छ्वपान्मुखेन निरृते तव । अग्निष्टत्सव शुन्धतु हव्यवाड् घृतसूदन इति श्वापदावमृष्टमभिमन्त्रयते । अभ्यवहरणादि पूर्ववत् । नात्र पात्रं प्रयुज्यते । अन्यस्मिन्गृह्णाति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- One should address (the clotted ghee) touched by a beast having feet similar to those of a dog (viz. jackal etc.) with yadavālikṣat…1 The act of throwing (into water) etc. should be done as (described) earlier.2 Here the pot is not to be used (again). One scoops (new clotted ghee) in another (pot).3
मूलम् ...{Loading}...
यदवालिक्षच्छ्वपान्मुखेन निरृते तव । अग्निष्टत्सव शुन्धतु हव्यवाड् घृतसूदन इति श्वापदावमृष्टमभिमन्त्रयते । अभ्यवहरणादि पूर्ववत् । नात्र पात्रं प्रयुज्यते । अन्यस्मिन्गृह्णाति ५
06 यदि पशुरुपाकृतो वाश्येत ...{Loading}...
यदि पशुरुपाकृतो वाश्येत यदस्य पारे रजस इत्याहुतिं जुहुयात् । यस्माद्भीषावाशिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्राय मीढुष इति जुहुयादभि वा मन्त्रयेत ६
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
यदि पशुरुपाकृतो वाश्येत यदस्य पारे रजस इत्याहुतिं जुहुयात् । यस्माद्भीषावाशिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्राय मीढुष इति जुहुयादभि वा मन्त्रयेत ६
07 यद्यु वै निषीदेदेतयैव ...{Loading}...
यद्यु वै निषीदेदेतयैव यस्माद्भीषा न्यषद इति द्वितीयाम् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- If (the dedicatd victim) sits down one should offer (the first libation) with this (verse)’ only and the second with yasmäd bhisa nyasadah….2
मूलम् ...{Loading}...
यद्यु वै निषीदेदेतयैव यस्माद्भीषा न्यषद इति द्वितीयाम् ७
08 निषणे तम् मैत्रावरुणदण्डेनोत्थापयेत् ...{Loading}...
निषणे तं मैत्रावरुणदण्डेनोत्थापयेत् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- After the victim has sat dawn, one should cause it to stand up by means of the staff of the Maitrāvaruṇa(-priest),1
मूलम् ...{Loading}...
निषणे तं मैत्रावरुणदण्डेनोत्थापयेत् ८
इति सप्तदशी कण्डिका