01 यद्येककपालः स्कन्देत्परि वावर्तेत ...{Loading}...
यद्येककपालः स्कन्देत्परि वावर्तेत प्रजापतेर्वर्तनिमनुवर्तस्वानु वीरैरनुराध्याम गोभिः । अन्वश्वैरनु सर्वैरु पुष्टैरनु प्रजयान्विन्द्रियेण देवा नो यज्ञमृजुधा नयन्त्विति यथास्थानं कल्पयति १
मूलम् ...{Loading}...
यद्येककपालः स्कन्देत्परि वावर्तेत प्रजापतेर्वर्तनिमनुवर्तस्वानु वीरैरनुराध्याम गोभिः । अन्वश्वैरनु सर्वैरु पुष्टैरनु प्रजयान्विन्द्रियेण देवा नो यज्ञमृजुधा नयन्त्विति यथास्थानं कल्पयति १
02 तं यजमानोऽभिमन्त्रयते प्रति ...{Loading}...
तं यजमानोऽभिमन्त्रयते प्रति क्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रति प्रजायां प्रतितिष्ठामि भव्ये । विश्वमन्याभिवावृधे तदन्यस्यामधिश्रितम् । दिवे च विश्वकर्मणे पृथिव्यै चाकरं नम इति । अथास्कान्द्यौः पृथिवीमित्याहुती जुहुयात् २
मूलम् ...{Loading}...
तं यजमानोऽभिमन्त्रयते प्रति क्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रति प्रजायां प्रतितिष्ठामि भव्ये । विश्वमन्याभिवावृधे तदन्यस्यामधिश्रितम् । दिवे च विश्वकर्मणे पृथिव्यै चाकरं नम इति । अथास्कान्द्यौः पृथिवीमित्याहुती जुहुयात् २
03 वैश्वानरन् द्वादशकपालन् निर्वपेद्यदि ...{Loading}...
वैश्वानरं द्वादशकपालं निर्वपेद्यदि पत्नीः संयाजयन्कपालमभिजुहुयात् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- While about to offer the Patnīsaṁyājas if one offers on a potsherd, one should offer a sacrificial bread on twelve potsherds to Agni Vaiśvānara.
मूलम् ...{Loading}...
वैश्वानरं द्वादशकपालं निर्वपेद्यदि पत्नीः संयाजयन्कपालमभिजुहुयात् ३
04 एतामेव निर्वपेद्यो दर्शपूर्णमासयाजीत्युक्तम् ...{Loading}...
एतामेव निर्वपेद्यो दर्शपूर्णमासयाजीत्युक्तम् ४
मूलम् ...{Loading}...
एतामेव निर्वपेद्यो दर्शपूर्णमासयाजीत्युक्तम् ४
05 एतामेव निर्वपेद्यदकृत्वाग्रायणन् नवस्याश्नीयात् ...{Loading}...
एतामेव निर्वपेद्यदकृत्वाग्रायणं नवस्याश्नीयात् ५
मूलम् ...{Loading}...
एतामेव निर्वपेद्यदकृत्वाग्रायणं नवस्याश्नीयात् ५
06 आनीतो वा एष ...{Loading}...
आनीतो वा एष देवानां य आहिताग्निरदन्त्यस्य भागं प्रतिकॢप्तमद्यादार्तिमार्छेत् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- “One who has established fires is brought to the gods indeed. The gods eat his food when he eats of the new crop without having performed the Āgrayaṇa (offering); he would eat the portion allotted to the gods, he would come to be ruined".1
मूलम् ...{Loading}...
आनीतो वा एष देवानां य आहिताग्निरदन्त्यस्य भागं प्रतिकॢप्तमद्यादार्तिमार्छेत् ६
07 मारुतन् त्रयोदशकपालन् निर्वपेद्यस्य ...{Loading}...
मारुतं त्रयोदशकपालं निर्वपेद्यस्य यमौ जायेयातां गावौ वा पुरुषौ वा ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (A sacrificer) in whose house (two) twin cattle or human beings are produced should offer a sacrificial bread on thirteen portsherds to Maruts.
मूलम् ...{Loading}...
मारुतं त्रयोदशकपालं निर्वपेद्यस्य यमौ जायेयातां गावौ वा पुरुषौ वा ७
08 निर्वीर्यतां वै पुरुष ...{Loading}...
निर्वीर्यतां वै पुरुष आशास्ते । अपशुतां गौः ८
सर्वाष् टीकाः ...{Loading}...
थिते
- (A twin) human being expects (predicts) absence of progeny; a cow/bull (predicts) absence of cattle.
मूलम् ...{Loading}...
निर्वीर्यतां वै पुरुष आशास्ते । अपशुतां गौः ८
10 आग्नावैष्णवमेकादशकपालन् निर्वपेद्यमन्यस्याग्निषु याजयेयुर्यस्य ...{Loading}...
आग्नावैष्णवमेकादशकपालं निर्वपेद्यमन्यस्याग्निषु याजयेयुर्यस्य वाग्निष्वन्यो जयेत १०
सर्वाष् टीकाः ...{Loading}...
थिते
- A sacrificer for whom the priests may offer the rations in the fires of another or another (sacrificer) may offer in his fire, should perform an offering of a sacrificial bread on eleven potsherds to Agni and Viṣṇu.
मूलम् ...{Loading}...
आग्नावैष्णवमेकादशकपालं निर्वपेद्यमन्यस्याग्निषु याजयेयुर्यस्य वाग्निष्वन्यो जयेत १०
11 रौद्रं वास्तुमयञ् चरुन् ...{Loading}...
रौद्रं वास्तुमयं चरुं निर्वपेद्यस्य रुद्रः पशूञ्छमायेत ११
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer in whose case Rudra kills his cattle should perform an offering of a rice-pap of Vāstu-grains.1
मूलम् ...{Loading}...
रौद्रं वास्तुमयं चरुं निर्वपेद्यस्य रुद्रः पशूञ्छमायेत ११
12 एतयैवावृता निषादस्थपतिं याजयेत् ...{Loading}...
एतयैवावृता निषादस्थपतिं याजयेत् १२
सर्वाष् टीकाः ...{Loading}...
थिते
- One may make a Niṣāda-chieftain to perform (the offering) in the same manner.
मूलम् ...{Loading}...
एतयैवावृता निषादस्थपतिं याजयेत् १२
13 सा हि तस्येष्टिः ...{Loading}...
सा हि तस्येष्टिः १३
सर्वाष् टीकाः ...{Loading}...
थिते
- For this is (an offering) for him.
मूलम् ...{Loading}...
सा हि तस्येष्टिः १३
14 कृष्णाजिनन् दक्षिणा कूटं ...{Loading}...
कृष्णाजिनं दक्षिणा कूटं वा कर्णो वा गर्दभो हरिणो वा हरिणपृणाका वा श्यामाकपात्रो वा शफको वेति विज्ञायते १४
सर्वाष् टीकाः ...{Loading}...
थिते
- It is known from a Brāhmaṇa-text that the skin of a black antelope, or an animal with broken horns or an earless ass or an antelope, a young antelope, a pot-full Śyāmāka-grains, or an antelope without hoofs should be given as a gift.1
मूलम् ...{Loading}...
कृष्णाजिनं दक्षिणा कूटं वा कर्णो वा गर्दभो हरिणो वा हरिणपृणाका वा श्यामाकपात्रो वा शफको वेति विज्ञायते १४
इति चतुर्दशी कण्डिका