01 मनो ज्योतिर्जुषतान् त्रयस्त्रिंशत्तन्तव ...{Loading}...
मनो ज्योतिर्जुषतां त्रयस्त्रिंशत्तन्तव इति द्वे चतुर्गृहीते जुहुयात् १
मूलम् ...{Loading}...
मनो ज्योतिर्जुषतां त्रयस्त्रिंशत्तन्तव इति द्वे चतुर्गृहीते जुहुयात् १
02 यस्य विप्रक्रान्तमहुतमग्निहोत्रं सूर्योऽभ्युदियाद्यथा ...{Loading}...
यस्य विप्रक्रान्तमहुतमग्निहोत्रं सूर्योऽभ्युदियाद्यथा विजनिष्यमाणो न विजायेत तादृक्तत् । आत्मानं वा ह यजमानो रुणद्धि सर्वज्यानिं वा जीयते । नित्यमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा समन्य हुत्वा भूर्भुवः सुवरित्युपतिष्ठेत । एकहायनो दक्षिणा २
सर्वाष् टीकाः ...{Loading}...
थिते
- If the sun rises when the Agnihotra-ritual is begun but the Agnihotra has not yet been offered, it is like one who is about to be born but is not born. (Due to this mistake in the sacrifice) the sacrificer blocks oneself or loses everything. Having deposited the usual Agnihotra(-milk) (near the fire) having sat without breathing as long as one can hold the breath, having then breathed, having then offered the Agnihotra(-milk) (in the usual manner), one should stand near (the fire) with bhūrbhuvaḥ svaḥ. One-year-(bull) is the gift.
मूलम् ...{Loading}...
यस्य विप्रक्रान्तमहुतमग्निहोत्रं सूर्योऽभ्युदियाद्यथा विजनिष्यमाणो न विजायेत तादृक्तत् । आत्मानं वा ह यजमानो रुणद्धि सर्वज्यानिं वा जीयते । नित्यमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा समन्य हुत्वा भूर्भुवः सुवरित्युपतिष्ठेत । एकहायनो दक्षिणा २
03 हुत्वा तदुद्वास्य पुनराधेयन् ...{Loading}...
हुत्वा तदुद्वास्य पुनराधेयं तस्य प्रायश्चित्तिरित्याश्मरथ्यः ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having offered (the Agnihotra-milk), having removed it (the Agnihotra-milk) one should again establish (the fires) that is the expiation according to Āśmarathya.1
मूलम् ...{Loading}...
हुत्वा तदुद्वास्य पुनराधेयं तस्य प्रायश्चित्तिरित्याश्मरथ्यः ३
04 अथैकेषाम् यद्यन्ते स्यादुन्नीय ...{Loading}...
अथैकेषाम् । यद्यन्ते स्यादुन्नीय प्राङुदाद्रवेत् । स उपसाद्या तमितोरासीत । स यदा ताम्येदथ भूः स्वाहेति जुहुयात् । प्रजापतिर्वै भूतस्तमेवोपासरेत्स एवैनं तत उन्नयति नार्तिमार्छति यजमान इति विज्ञायते ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Now according to some (ritualists) if (the cause of expiation) happens near (the time of Agnihotra-performance then having taken (milk into ladle)1 one should run towards the east i.e. towards the Āhavanīya. Having sat down one should remain seated as long as one can control one’s breath. When one will be exhausted and will breathe then one should make the libation with bhūḥ svāhā. It is known (from a Brāhmaṇa text) “Prajāpati indeed is bhūḥ. One should approach him; he (Prajāpati) causes him to take (milk into the ladle) the sacrificer does not get pain”.2
मूलम् ...{Loading}...
अथैकेषाम् । यद्यन्ते स्यादुन्नीय प्राङुदाद्रवेत् । स उपसाद्या तमितोरासीत । स यदा ताम्येदथ भूः स्वाहेति जुहुयात् । प्रजापतिर्वै भूतस्तमेवोपासरेत्स एवैनं तत उन्नयति नार्तिमार्छति यजमान इति विज्ञायते ४
05 यस्याग्निहोत्रं विच्छिद्येत द्व्यहे ...{Loading}...
यस्याग्निहोत्रं विच्छिद्येत द्व्यहे त्र्यहे चतुरहे वाग्नये तन्तुमते ऽष्टाकपालं निर्वपेत् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- One whose Agnihotra will be discontinued for two or three or four days should offer a sacrificial bread on eight potsherds to Agni Tantumat.
मूलम् ...{Loading}...
यस्याग्निहोत्रं विच्छिद्येत द्व्यहे त्र्यहे चतुरहे वाग्नये तन्तुमते ऽष्टाकपालं निर्वपेत् ५
06 स्वयङ् कृण्वानं सुगमप्रयावन् ...{Loading}...
स्वयं कृण्वानं सुगमप्रयावं तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नं सधस्थमनुपश्यमान आ तन्तुमग्निर्दिव्यं ततान । त्वं नस्तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः । त्वयाग्ने पृष्ठं वयमारुहेमाथा देवैः सधमादं मदेमेति याज्यानुवाक्ये ६
सर्वाष् टीकाः ...{Loading}...
थिते
- The verses beginning with svayaṁ kr̥ṇvānaḥ… and tvāṁ nastantuḥ… should be used as invitatory and offering verses.1
मूलम् ...{Loading}...
स्वयं कृण्वानं सुगमप्रयावं तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नं सधस्थमनुपश्यमान आ तन्तुमग्निर्दिव्यं ततान । त्वं नस्तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः । त्वयाग्ने पृष्ठं वयमारुहेमाथा देवैः सधमादं मदेमेति याज्यानुवाक्ये ६
07 तन्तुन् तन्वन्नुद्बुध्यस्वाग्न उदुत्तममुद्वयन् ...{Loading}...
तन्तुं तन्वन्नुद्बुध्यस्वाग्न उदुत्तममुद्वयं तमसस्पर्युदु त्यं चित्रमित्युपहोमाः ७
मूलम् ...{Loading}...
तन्तुं तन्वन्नुद्बुध्यस्वाग्न उदुत्तममुद्वयं तमसस्पर्युदु त्यं चित्रमित्युपहोमाः ७
08 हव्यवाहमभिमातिषाहं रक्षोहणम् पृतनासु ...{Loading}...
हव्यवाहमभिमातिषाहं रक्षोहणं पृतनासु जिष्णुम् । ज्योतिष्मन्तं दीद्यतं पुरन्धिमग्निं स्विष्टकृतमाहुवेम । स्विष्टमग्ने अभि तत्पृणाहि विश्वा देव पृतना अभिष्य । उरुं नः पन्थां प्रदिशन्विभाहि ज्योतिष्मद्धेह्यजरं न आयुरिति संयाज्ये ८
मूलम् ...{Loading}...
हव्यवाहमभिमातिषाहं रक्षोहणं पृतनासु जिष्णुम् । ज्योतिष्मन्तं दीद्यतं पुरन्धिमग्निं स्विष्टकृतमाहुवेम । स्विष्टमग्ने अभि तत्पृणाहि विश्वा देव पृतना अभिष्य । उरुं नः पन्थां प्रदिशन्विभाहि ज्योतिष्मद्धेह्यजरं न आयुरिति संयाज्ये ८
इत्यष्टमी कण्डिका इति द्वितीयः पटलः