01 यस्य व्रत्येऽहन्पत्न्यनालम्भुका स्यात्तामपरुध्य ...{Loading}...
यस्य व्रत्येऽहन्पत्न्यनालम्भुका स्यात्तामपरुध्य यजेत १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The sacrificer) the wife of whom will be not worthy to be touched (on account of her period of menses) on the day of the observance,1 should perform the sacrifice having kept her away.
मूलम् ...{Loading}...
यस्य व्रत्येऽहन्पत्न्यनालम्भुका स्यात्तामपरुध्य यजेत १
02 जघनेन वेदिमन्तर्वेदि वोदकशुल्बं ...{Loading}...
जघनेन वेदिमन्तर्वेदि वोदकशुल्बं सन्नहनं स्तृणीयात् २
सर्वाष् टीकाः ...{Loading}...
थिते
- Either to the west of the altar or inside the altar he should spread the girdle with its point to the north.
मूलम् ...{Loading}...
जघनेन वेदिमन्तर्वेदि वोदकशुल्बं सन्नहनं स्तृणीयात् २
03 यदा त्रिरात्रीणा स्यादथैनामुपह्वयेतामूहमस्मि ...{Loading}...
यदा त्रिरात्रीणा स्यादथैनामुपह्वयेतामूहमस्मि सा त्वं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेहि सम्भवाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- When three days of her period are over, he should call her with amūhamasmi sā tvam… tāvehi sambḥavāva.1
मूलम् ...{Loading}...
यदा त्रिरात्रीणा स्यादथैनामुपह्वयेतामूहमस्मि सा त्वं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेहि सम्भवाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति ३
04 यस्याग्निहोत्रं सान्नाय्यं वा ...{Loading}...
यस्याग्निहोत्रं सान्नाय्यं वा विष्यन्देतोदङ्परेत्य वल्मीकवपामुद्धृत्य प्रजापते न त्वदेतानीति प्राजापत्यर्चा वल्मीकवपायामवनीय भूरित्युपस्थायान्यां दुग्ध्वा पुनर्जुहुयात् । यदि सान्नाय्यमन्यदागमयेत् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- He whose Agnihotra-milk or the Sāṁnāyya-milk may spill (at the time of being cooked), should, after having turned to the north, having taken up a fossilised ant-hill, having poured (the Agnihotra/Sāṁnāyya-milk) on the fossilized ant-hill with a verse addressed to Prajāpati beginning with prajāpate na tvadetānī, having stood near (the fossilized ant-hill) while praising it with bhuḥ, having milked another (cow), offer the libation once again.1 If it is Sāṁnāyya (that is spilled) he should cause another Sāṁnāyya to be prepared.
मूलम् ...{Loading}...
यस्याग्निहोत्रं सान्नाय्यं वा विष्यन्देतोदङ्परेत्य वल्मीकवपामुद्धृत्य प्रजापते न त्वदेतानीति प्राजापत्यर्चा वल्मीकवपायामवनीय भूरित्युपस्थायान्यां दुग्ध्वा पुनर्जुहुयात् । यदि सान्नाय्यमन्यदागमयेत् ४
05 यदि कीटोऽवपद्येत मध्यमेनान्तमेन ...{Loading}...
यदि कीटोऽवपद्येत मध्यमेनान्तमेन वा पलाशपर्णेन मही द्यौः पृथिवी च न इति द्यावापृथिव्ययर्चान्तःपरिधि निनीयान्यां दुग्ध्वा पुनर्जुहुयात् । यदि सान्नाय्यमन्यदागमयेत् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- If an insect falls (in the Agnihotra/Samnayya-milk), having poured (the milk) inside the Paridhis (enclosing sticks) by means of a middle or outer leaf of Palāśa with a verse addressed to Dyāvāpr̥thivī beginning with mahī dyaḥ1 having milked another (cow) he should offer the libation once again.2 If it is Sāṁnāyya (in which an insect was fallen), he should cause another (Sāṁnāyya) to be prepared.
मूलम् ...{Loading}...
यदि कीटोऽवपद्येत मध्यमेनान्तमेन वा पलाशपर्णेन मही द्यौः पृथिवी च न इति द्यावापृथिव्ययर्चान्तःपरिधि निनीयान्यां दुग्ध्वा पुनर्जुहुयात् । यदि सान्नाय्यमन्यदागमयेत् ५
06 यस्याग्निहोत्रमववर्षेन्मित्रो जनान्कल्पयति प्रजानन्मित्रो ...{Loading}...
यस्याग्निहोत्रमववर्षेन्मित्रो जनान्कल्पयति प्रजानन्मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभिचष्टे सत्याय हव्यं घृतवज्जुहोतए!ति तत्कृत्वान्यां दुग्ध्वा पुनर्जुहुयात् ६
मूलम् ...{Loading}...
यस्याग्निहोत्रमववर्षेन्मित्रो जनान्कल्पयति प्रजानन्मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभिचष्टे सत्याय हव्यं घृतवज्जुहोतए!ति तत्कृत्वान्यां दुग्ध्वा पुनर्जुहुयात् ६
07 यदि पूर्वस्यामाहुत्यां हुतायामुत्तराहुतिः ...{Loading}...
यदि पूर्वस्यामाहुत्यां हुतायामुत्तराहुतिः स्कन्देद्यदि वोत्तरया पूर्वामभिजुहुयाद्यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामयॐत वानस्पत्ययर्चा समिधमाधाय तत एव तूष्णीं हुत्वान्यां दुग्ध्वा पुनर्जुहुयात् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- If, after the first libation is made (the milk of the) second libation spills, or if one makes the second libation in the (place where the) first was made,1 having placed a fuel-stick in the fire with a verse referring to Vanaspati and beginning with yatra vettha vanaspate having then silently (without any formula) offered the second libation, having milked another cow, should perform the (Agnihotra-)offering once again.2
मूलम् ...{Loading}...
यदि पूर्वस्यामाहुत्यां हुतायामुत्तराहुतिः स्कन्देद्यदि वोत्तरया पूर्वामभिजुहुयाद्यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामयॐत वानस्पत्ययर्चा समिधमाधाय तत एव तूष्णीं हुत्वान्यां दुग्ध्वा पुनर्जुहुयात् ७
08 यदि पूर्वस्यामाहुत्यां हुतायामाहवनीयोऽनुगच्छेदग्निर्दारौ ...{Loading}...
यदि पूर्वस्यामाहुत्यां हुतायामाहवनीयोऽनुगच्छेदग्निर्दारौ दारावग्निरिति वदन्ननन्तरे शकले हिरण्ये वा जुहुयात् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- If the Āhavanīya is extinguished after the first libation has been made, one should offer (the second) libation on the next-lying piece of wood or (on the piece of) gold kept in the fire, uttering (the formula) dārau dārāvagniḥ.1
मूलम् ...{Loading}...
यदि पूर्वस्यामाहुत्यां हुतायामाहवनीयोऽनुगच्छेदग्निर्दारौ दारावग्निरिति वदन्ननन्तरे शकले हिरण्ये वा जुहुयात् ८
09 यदि पुरा प्रयाजेभ्यो ...{Loading}...
यदि पुरा प्रयाजेभ्यो बहिःपरिध्यङ्गारः स्कन्देत्तं स्रुवस्य बुध्नेनाभिनिदध्यान्मा तमो मा यज्ञस्तमन्मा यजमानस्तमन्नमस्ते अस्त्वायते नमो रुद्र परायते नमो यत्र निषीदसि । अध्वर्युं मा हिंसीर्यजमानं मा हिंसीरिति यदि पुरस्तात् । ब्रह्माणं मा हिंसीर्यजमानं मा हिंसीरिति यदि दक्षिणतः । होतारं मा हिंसीः पत्नीं मा हिंसीर्यजमानं मा हिंसीरिति यदि पश्चात् । आग्नीध्रं मा हिंसीः पशून्मा हिंसीर्यजमानं मा हिंसीरिति यद्युत्तरतः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- If before the fore-offerings a burning coal falls out of the enclosing sticks one should place the handle of the spoon on it with mā tamo mā yajñaḥ…. adhvaryuṁ mā mā himsīḥ… in case (the coal has fallen) in the east,… brahmāṇam.. in the south; hotāram… in the west; āgnīdhraṁ… in the north.
मूलम् ...{Loading}...
यदि पुरा प्रयाजेभ्यो बहिःपरिध्यङ्गारः स्कन्देत्तं स्रुवस्य बुध्नेनाभिनिदध्यान्मा तमो मा यज्ञस्तमन्मा यजमानस्तमन्नमस्ते अस्त्वायते नमो रुद्र परायते नमो यत्र निषीदसि । अध्वर्युं मा हिंसीर्यजमानं मा हिंसीरिति यदि पुरस्तात् । ब्रह्माणं मा हिंसीर्यजमानं मा हिंसीरिति यदि दक्षिणतः । होतारं मा हिंसीः पत्नीं मा हिंसीर्यजमानं मा हिंसीरिति यदि पश्चात् । आग्नीध्रं मा हिंसीः पशून्मा हिंसीर्यजमानं मा हिंसीरिति यद्युत्तरतः ९
10 आहं यज्ञन् दधे ...{Loading}...
आहं यज्ञं दधे निरृतेरुपस्थात्तं देवेभ्यः परिददामीत्येनमादाय १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Then having held it (the coal) with āhaṁ yajñaṁ dadhe…,1
मूलम् ...{Loading}...
आहं यज्ञं दधे निरृतेरुपस्थात्तं देवेभ्यः परिददामीत्येनमादाय १०
इति द्वितीया कण्डिका