01 पञ्चदश्यां वैश्वदेवेन यजते ...{Loading}...
पञ्चदश्यां वैश्वदेवेन यजते १
सर्वाष् टीकाः ...{Loading}...
थिते
- On the fifteenth day (the sacrificer) should perform Vaiśvadeva.1
मूलम् ...{Loading}...
पञ्चदश्यां वैश्वदेवेन यजते १
02 एतेनैव पशुकामो यजेत ...{Loading}...
एतेनैव पशुकामो यजेत यस्मिन्नस्यर्तौ भूयिष्ठं गोषु पयः स्यात् २
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer who desires cattle should perform the same i.e. the Vaiśvadeva-parvan in the season in which his cows yield the most milk.
मूलम् ...{Loading}...
एतेनैव पशुकामो यजेत यस्मिन्नस्यर्तौ भूयिष्ठं गोषु पयः स्यात् २
03 एतेनैव प्रजाकामः पशुकामो ...{Loading}...
एतेनैव प्रजाकामः पशुकामो वा यजेत ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer who desires progeny or cattle should perform merely this (Vaiśvadeva-parvan).1
मूलम् ...{Loading}...
एतेनैव प्रजाकामः पशुकामो वा यजेत ३
04 अथैकेषाम् वैश्वदेवेनेतरेषाम् पर्वणां ...{Loading}...
अथैकेषाम् । वैश्वदेवेनेतरेषां पर्वणां स्थाने पशुकामो यजेत यावत्सहस्रं पशून्प्राप्नुयात् । अथेतरैः स्वकालैर्यजेत ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Now according to some h(ritualists)1 the sacrificer who desires cattle should perform Vaiśvadeva-parvan instead of the other Parvans until he gets one thousand cattle. Then he should perform the other (Parvans) at their own times.
मूलम् ...{Loading}...
अथैकेषाम् । वैश्वदेवेनेतरेषां पर्वणां स्थाने पशुकामो यजेत यावत्सहस्रं पशून्प्राप्नुयात् । अथेतरैः स्वकालैर्यजेत ४
05 शुनासीरीयेण ग्रामकामो वर्ष्य ...{Loading}...
शुनासीरीयेण ग्रामकामो वर्ष्य उदके यजेत ५
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer who desires a village, should perform the Śunasīrīya-rite when rain-water (is falling).
मूलम् ...{Loading}...
शुनासीरीयेण ग्रामकामो वर्ष्य उदके यजेत ५
06 वर्ष्यमुदकमन्ववसाय तत उदकार्थान्कुरुते ...{Loading}...
वर्ष्यमुदकमन्ववसाय तत उदकार्थान्कुरुते ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Having stayed near rain-water, he should get the work with water done with it (water).
मूलम् ...{Loading}...
वर्ष्यमुदकमन्ववसाय तत उदकार्थान्कुरुते ६
07 एतेनैव प्रजाकामः पशुकामः ...{Loading}...
एतेनैव प्रजाकामः पशुकामः पुष्टिकामो ब्रह्मवर्चसकामोऽन्नाद्यकामो वा यजेत ७
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer who desires progeny, or cattle or prosperity or brahman-splendor, or food should perform the same viz. only the Śunasīrīya-parvan.
मूलम् ...{Loading}...
एतेनैव प्रजाकामः पशुकामः पुष्टिकामो ब्रह्मवर्चसकामोऽन्नाद्यकामो वा यजेत ७
08 पर्वभिश्चातुर्मास्येषु मासान्सञ्चष्टे ...{Loading}...
पर्वभिश्चातुर्मास्येषु मासान्सञ्चष्टे ८
सर्वाष् टीकाः ...{Loading}...
थिते
- In the Cāturmāsya-sacrifices one should count the months in accordance with the Parvans.1
मूलम् ...{Loading}...
पर्वभिश्चातुर्मास्येषु मासान्सञ्चष्टे ८
09 पञ्चसांवत्सरिकाणि व्याख्यास्यामः ...{Loading}...
पञ्चसांवत्सरिकाणि व्याख्यास्यामः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- We will (now) describe the (Cāturmāsya-sacrifices) of five-years.
मूलम् ...{Loading}...
पञ्चसांवत्सरिकाणि व्याख्यास्यामः ९
10 त्रीनृतून्संवत्सरानिष्ट्वा मासन् न ...{Loading}...
त्रीनृतून्संवत्सरानिष्ट्वा मासं न यजते । द्वौ पराविष्ट्वा विरमति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Having performed the Cāturmāsya-sacrifices for three continuous years one should not perform them for one month; then having performed (these sacrifices) for the next two years one should stop.
मूलम् ...{Loading}...
त्रीनृतून्संवत्सरानिष्ट्वा मासं न यजते । द्वौ पराविष्ट्वा विरमति १०
11 चैत्र्यान् तूपक्रम्य द्वाविष्ट्वा ...{Loading}...
चैत्र्यां तूपक्रम्य द्वाविष्ट्वा मासमनिष्ट्वा त्रीन्परानिष्ट्वा विरमति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Having started on the full-moon-day of Caitra,1 one performs (these sacrifices) for two years then having not performed them for one month, then having performed these sacrifices for the next three (years) one should top.
मूलम् ...{Loading}...
चैत्र्यां तूपक्रम्य द्वाविष्ट्वा मासमनिष्ट्वा त्रीन्परानिष्ट्वा विरमति ११
12 अथ पञ्चदशवार्षिकाणि ...{Loading}...
अथ पञ्चदशवार्षिकाणि १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Now (Cātramāsya-sacrifices) of fifteen years (and more).
मूलम् ...{Loading}...
अथ पञ्चदशवार्षिकाणि १२
13 एतान्येव द्विः ...{Loading}...
एतान्येव द्विः १३
सर्वाष् टीकाः ...{Loading}...
थिते
- These same (Cāturmāsya-sacrifices described in Sūtras 10 and 11 are to be performed) twice (in order to make up fifteen years).
मूलम् ...{Loading}...
एतान्येव द्विः १३
14 त्रिरपरिमितं वाभ्यस्येत् ...{Loading}...
त्रिरपरिमितं वाभ्यस्येत् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- Or one may repeat these thrice or for any unspecified (number of years).
मूलम् ...{Loading}...
त्रिरपरिमितं वाभ्यस्येत् १४
15 विज्ञायते च स ...{Loading}...
विज्ञायते च स त्रिषुत्रिषु संवत्सरेषु मासं न यजत इत्येतद्वचनोऽभ्यासः १५
सर्वाष् टीकाः ...{Loading}...
थिते
- And it is known (from a Brāhmaṇa-text): “He should perform (the Cāturmāsya-sacrifices) for every three years, then he should not perform (them) for one month.”1 On this sentence the repetition is based.
मूलम् ...{Loading}...
विज्ञायते च स त्रिषुत्रिषु संवत्सरेषु मासं न यजत इत्येतद्वचनोऽभ्यासः १५
16 पञ्चसांवत्सरिकेषु वैश्वानरपार्जन्या पञ्चहोता ...{Loading}...
पञ्चसांवत्सरिकेषु वैश्वानरपार्जन्या पञ्चहोता च नाभ्यावर्तेत १६
सर्वाष् टीकाः ...{Loading}...
थिते
- In the Cāturmāsya-sacrifices lasting for five years the offerings to Vaiśvānara and Parjanya and the recitation Pañcahotr̥-formula should not be repeated.1
मूलम् ...{Loading}...
पञ्चसांवत्सरिकेषु वैश्वानरपार्जन्या पञ्चहोता च नाभ्यावर्तेत १६
17 एकोपक्रमत्वात् ...{Loading}...
एकोपक्रमत्वात् १७
सर्वाष् टीकाः ...{Loading}...
थिते
- For there can be only one beginning;
मूलम् ...{Loading}...
एकोपक्रमत्वात् १७
18 यथान्वारम्भणीया यथान्वारम्भणीया ...{Loading}...
यथान्वारम्भणीया यथान्वारम्भणीया १८
सर्वाष् टीकाः ...{Loading}...
थिते
- and that offering (mentioned in Sūtra 16) is like introductory (beginning) offering.
मूलम् ...{Loading}...
यथान्वारम्भणीया यथान्वारम्भणीया १८
इति द्वाविंशी कण्डिका इति षष्ठः पटलः इत्यष्टमः प्रश्नः