01 एष ते रुद्र ...{Loading}...
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहेति भेषजं गव इत्येताभ्यां चातुष्पथमग्निं परिषिञ्चति । अवाम्ब रुद्रमदिमहीति यजमानो जपति १
मूलम् ...{Loading}...
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहेति भेषजं गव इत्येताभ्यां चातुष्पथमग्निं परिषिञ्चति । अवाम्ब रुद्रमदिमहीति यजमानो जपति १
02 त्र्यम्बकं यजामह इति ...{Loading}...
त्र्यम्बकं यजामह इति त्रिः प्रदक्षिणमग्निं परियन्ति २
सर्वाष् टीकाः ...{Loading}...
थिते
- (All the participants) go round the fire keeping it to the right with tryambakaṁ yajāmahe…1
मूलम् ...{Loading}...
त्र्यम्बकं यजामह इति त्रिः प्रदक्षिणमग्निं परियन्ति २
03 त्र्यम्बकं यजामहे सुगन्धिम् ...{Loading}...
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनादितो मुक्षीय मा पतेरिति यजमानस्य पतिकामा परीयात् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The (daughter) of the sacrificer desirous to get husband should go round (the fire) with tryambakaṁ yajāmahe…
मूलम् ...{Loading}...
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनादितो मुक्षीय मा पतेरिति यजमानस्य पतिकामा परीयात् ३
04 ऊर्ध्वान्पुरोडाशानुदस्य प्रतिलभ्य त्र्यम्बकं ...{Loading}...
ऊर्ध्वान्पुरोडाशानुदस्य प्रतिलभ्य त्र्यम्बकं यजामह इति यजमानस्याञ्जलौ समोप्य भग स्थ भगस्य वो लप्सीयेत्यपादायैतेनैव कल्पने त्रिः समावपेयुः ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having thrown up the sacrificial breads,1 having caught them in hands, having put down them in the folded hands of the sacrificer with bhaga stha… they should put down (the breads on the folded hands of the sacrificer) thrice in the same manner.
मूलम् ...{Loading}...
ऊर्ध्वान्पुरोडाशानुदस्य प्रतिलभ्य त्र्यम्बकं यजामह इति यजमानस्याञ्जलौ समोप्य भग स्थ भगस्य वो लप्सीयेत्यपादायैतेनैव कल्पने त्रिः समावपेयुः ४
05 पतिकामा याश्चैवं समावपेयुस्तथैव ...{Loading}...
पतिकामा याश्चैवं समावपेयुस्तथैव मन्त्रं सन्नमयत्यः ५
सर्वाष् टीकाः ...{Loading}...
थिते
- And the daughters who are desirous to get husband1 should put down (their breads) modifying the formula in the same manner (as mentioned in Sūtra 3).
मूलम् ...{Loading}...
पतिकामा याश्चैवं समावपेयुस्तथैव मन्त्रं सन्नमयत्यः ५
06 परीत्यपरीत्य समावपन्तीत्येके ...{Loading}...
परीत्यपरीत्य समावपन्तीत्येके ६
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some, having turned round each time they put down the breads on the folded hands.
मूलम् ...{Loading}...
परीत्यपरीत्य समावपन्तीत्येके ६
07 तान्मूते समावपति मूतयोर्मूतेषु ...{Loading}...
तान्मूते समावपति मूतयोर्मूतेषु वा ७
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu puts down those in one1 basket, or two baskets or three baskets.
मूलम् ...{Loading}...
तान्मूते समावपति मूतयोर्मूतेषु वा ७
08 एष ते रुद्र ...{Loading}...
एष ते रुद्र भाग इति वृक्ष आसजति वृक्षयोर्वृक्षेषु वा ८
मूलम् ...{Loading}...
एष ते रुद्र भाग इति वृक्ष आसजति वृक्षयोर्वृक्षेषु वा ८
09 अपि वा मूतयोः ...{Loading}...
अपि वा मूतयोः समोप्य विवधं कृत्वा शुष्के स्थाणौ वल्मीकवपायां वावधायावततधन्वा पिनाकहस्तः कृत्तिवासोमिति त्रिरवताम्यन्ति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Or rather after the Adhvaryu has put down the breads into two baskets and has tied them up by means of a stick to a wooden pole and then has placed them on a dried out tree or on an ant-hill,1 all the performers should recite thrice avatatadhanvā pinākahastaḥ… holding the breath as long as they can.
मूलम् ...{Loading}...
अपि वा मूतयोः समोप्य विवधं कृत्वा शुष्के स्थाणौ वल्मीकवपायां वावधायावततधन्वा पिनाकहस्तः कृत्तिवासोमिति त्रिरवताम्यन्ति ९
10 अपः परिषिच्याप्रतीक्षास्तूष्णीमेत्यैधोऽस्येधिषीमहीत्याहवनीये समिध ...{Loading}...
अपः परिषिच्याप्रतीक्षास्तूष्णीमेत्यैधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते १०
मूलम् ...{Loading}...
अपः परिषिच्याप्रतीक्षास्तूष्णीमेत्यैधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते १०
इत्यष्टादशी कण्डिका