01 ततो महाहविषस्तन्त्रम् प्रक्रमयति ...{Loading}...
ततो महाहविषस्तन्त्रं प्रक्रमयति १
सर्वाष् टीकाः ...{Loading}...
थिते
- Then the Adhvaryu causes to start the procedure of the Great offering (Mahāhavis).
मूलम् ...{Loading}...
ततो महाहविषस्तन्त्रं प्रक्रमयति १
02 तस्य वारुणप्रघासिकेनोत्तरेण विहारेण ...{Loading}...
तस्य वारुणप्रघासिकेनोत्तरेण विहारेण कल्पो व्याख्यातः २
सर्वाष् टीकाः ...{Loading}...
थिते
- The procedure of it is (as good as) explained by (the procedure of) the northern sacrificial place of Varuṇapraghāsa.
मूलम् ...{Loading}...
तस्य वारुणप्रघासिकेनोत्तरेण विहारेण कल्पो व्याख्यातः २
03 निर्वपणकाल आग्नेयमष्टाकपालमित्यष्टावुत्तराणि हवींषि ...{Loading}...
निर्वपणकाल आग्नेयमष्टाकपालमित्यष्टावुत्तराणि हवींषि निर्वपति ३
मूलम् ...{Loading}...
निर्वपणकाल आग्नेयमष्टाकपालमित्यष्टावुत्तराणि हवींषि निर्वपति ३
04 ऐन्द्रस्य चरोः स्थान ...{Loading}...
ऐन्द्रस्य चरोः स्थान इन्द्राय वृत्रघ्ने चरुमेके समामनन्ति । अग्ने वेर्होत्रं वेर्दूत्यमूर्ध्वो अध्वरे स्थात् । अवतां त्वा द्यावापृथिवी अव त्वं द्यावापृथिवी । स्विष्टकृदिन्द्राय देवेभ्यो भव जुषाणो अस्य हविषो घृतस्य वीहि स्वाहेति स्रुच्यमाघारयति । वागस्याग्नेयीत्यनुमन्त्रयते यजमानः ४
मूलम् ...{Loading}...
ऐन्द्रस्य चरोः स्थान इन्द्राय वृत्रघ्ने चरुमेके समामनन्ति । अग्ने वेर्होत्रं वेर्दूत्यमूर्ध्वो अध्वरे स्थात् । अवतां त्वा द्यावापृथिवी अव त्वं द्यावापृथिवी । स्विष्टकृदिन्द्राय देवेभ्यो भव जुषाणो अस्य हविषो घृतस्य वीहि स्वाहेति स्रुच्यमाघारयति । वागस्याग्नेयीत्यनुमन्त्रयते यजमानः ४
05 सहश्च सहस्यश्चेति चतुर्भिर्मासनामभिरेककपालभभिजुहोति ...{Loading}...
सहश्च सहस्यश्चेति चतुर्भिर्मासनामभिरेककपालभभिजुहोति । धेनुर्दक्षिणर्षभो वा प्रवयाः । इदावत्सरीणां स्वस्तिमाशास्ते । दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते । एवं यजमानो जपति । आशास इति मन्त्रं सन्नमति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- With the four names of months sahasca sahasyasca1… he offers ghee on the sacrificial bread on one potsherd (after it has been offered).2 A milk-cow or a full-grown bull (should be given as) the sacrificial gift. The Hotr̥ changes the words in the benedictions of the Sūktavāka as follows: idāvatsarīṇāṁ svastimāśāste divyaṁ dhāmāśāste.3 The sacrificer mutters in the same manner; he modifies the formula with the word āśāse insted of āsāste.4
मूलम् ...{Loading}...
सहश्च सहस्यश्चेति चतुर्भिर्मासनामभिरेककपालभभिजुहोति । धेनुर्दक्षिणर्षभो वा प्रवयाः । इदावत्सरीणां स्वस्तिमाशास्ते । दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते । एवं यजमानो जपति । आशास इति मन्त्रं सन्नमति ५
06 ऐन्द्राग्नतुषानप्सु प्रतिपादयति ...{Loading}...
ऐन्द्राग्नतुषानप्सु प्रतिपादयति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- He throws the chaff of the rice-grains in connection with the sacrificial bread for Indra-Agni, into water.
मूलम् ...{Loading}...
ऐन्द्राग्नतुषानप्सु प्रतिपादयति ६
07 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...
सिद्धमिष्टिः संतिष्ठते ७
सर्वाष् टीकाः ...{Loading}...
थिते
- The offering stands completly established in completed) in accordance with the established paradigm.
मूलम् ...{Loading}...
सिद्धमिष्टिः संतिष्ठते ७
इति द्वादशी कण्डिका इति तृतीयः पटलः