01 इन्द्राग्निभ्याञ् छागस्य वपाया ...{Loading}...
इन्द्राग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहीन्द्राग्निभ्यां छागस्य वपाया मेदसः प्रेष्येति सम्प्रैषौ १
सर्वाष् टीकाः ...{Loading}...
थिते
- The orders of Adhvaryu to the Maitrāvaruṇa at the time of offering of the omentum are: “Do you recite the invitatory verse for Indra-and-Agni (in connection with the offering the fat, of the omentum of the he-goat”,1 and “Do you order (the Hotr̥ to recite the offering-verse) for Indra-and-Agni connection (in connection with the offering) of the fat, of the omentum, of he-goat”.2
मूलम् ...{Loading}...
इन्द्राग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहीन्द्राग्निभ्यां छागस्य वपाया मेदसः प्रेष्येति सम्प्रैषौ १
02 जातवेदो वपया गच्छ ...{Loading}...
जातवेदो वपया गच्छ देवानिति वषट्कृते हुत्वा प्रत्याक्रम्य देवेभ्यः स्वाहेत्युत्तरं परिवप्यं हुत्वा वपोद्धरणमभिघारयत्युत्तरतस्तिष्ठन् २
सर्वाष् टीकाः ...{Loading}...
थिते
- After (the Hotr̥) has uttered vaṣaṭ (at the end of his verse), with jātavedo vapayā gaccha devān…1 having offered (the omentum), having stepped back, with devebhyaḥ svāha2 having offered the second peri-omentum-libation3 standing to the north, he pours ghee on that opening (on the body of the animal) from where the omentum was extracted.4
मूलम् ...{Loading}...
जातवेदो वपया गच्छ देवानिति वषट्कृते हुत्वा प्रत्याक्रम्य देवेभ्यः स्वाहेत्युत्तरं परिवप्यं हुत्वा वपोद्धरणमभिघारयत्युत्तरतस्तिष्ठन् २
03 प्रतिप्रस्थाताहवनीये वपाश्रपणी प्रहरति ...{Loading}...
प्रतिप्रस्थाताहवनीये वपाश्रपणी प्रहरति स्वाहोर्ध्वनभसं मारुतं गच्छतमिति प्राचीं द्विशूलां प्रतीचीमेकशूलाम् । एतद्वा विपरीतम् ३
मूलम् ...{Loading}...
प्रतिप्रस्थाताहवनीये वपाश्रपणी प्रहरति स्वाहोर्ध्वनभसं मारुतं गच्छतमिति प्राचीं द्विशूलां प्रतीचीमेकशूलाम् । एतद्वा विपरीतम् ३
04 अथैने अध्वर्युः संस्रावेणाभिजुहोति ...{Loading}...
अथैने अध्वर्युः संस्रावेणाभिजुहोति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu offers the remnant ghee (in the Juhu) upon both these (viz. the omentum-roasting-sticks).
मूलम् ...{Loading}...
अथैने अध्वर्युः संस्रावेणाभिजुहोति ४
05 अत्र यजमानो वरन् ...{Loading}...
अत्र यजमानो वरं ददात्यनद्धाहं तिस्रो वा धेनूस्तिस्रो वा दक्षिणाः ५
सर्वाष् टीकाः ...{Loading}...
थिते
- At this stage1 the sacrificer gives a chosen gift to the priests: an ox, or three milch-cows, or three (other) cows as the gifts.
मूलम् ...{Loading}...
अत्र यजमानो वरं ददात्यनद्धाहं तिस्रो वा धेनूस्तिस्रो वा दक्षिणाः ५
06 समुत्क्रम्य सहपत्नीकाः ह्पञ्चभिश्चात्वाले ...{Loading}...
समुत्क्रम्य सहपत्नीकाः ह्पञ्चभिश्चात्वाले मार्जयन्ते । आपो हि ष्ठा मयोभुव इति तिस्रः । इदमापः प्रवहतावद्यं च मलं च यत् । यद्वाभिदुद्रोहानृतं यद्वा शेपे अभीरुणम् । आपो मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः । निर्मा मुञ्चामि शपथान्निर्मा वरुणादधि । निर्मा यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषादथो मनुष्यकिल्बिषादिति ६
मूलम् ...{Loading}...
समुत्क्रम्य सहपत्नीकाः ह्पञ्चभिश्चात्वाले मार्जयन्ते । आपो हि ष्ठा मयोभुव इति तिस्रः । इदमापः प्रवहतावद्यं च मलं च यत् । यद्वाभिदुद्रोहानृतं यद्वा शेपे अभीरुणम् । आपो मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः । निर्मा मुञ्चामि शपथान्निर्मा वरुणादधि । निर्मा यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषादथो मनुष्यकिल्बिषादिति ६
इत्येकविंशी कण्डिका इति षष्ठः कण्डिका