01 पर्यग्नये क्रियमाणायानुब्रूहीति सम्प्रेष्यति ...{Loading}...
पर्यग्नये क्रियमाणायानुब्रूहीति सम्प्रेष्यति पर्यग्नयेऽनुब्रूहीति वा १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) orders the Maitrāvaruṇa, “Do you recite for the fire(-brand) being carried around (the animal)" or “Do you recite for the fire(-brand, being carried) around (the animal)”.1
मूलम् ...{Loading}...
पर्यग्नये क्रियमाणायानुब्रूहीति सम्प्रेष्यति पर्यग्नयेऽनुब्रूहीति वा १
02 आहवनीयादुल्मुकमादायाग्नीध्रः परि वाजपतिः ...{Loading}...
आहवनीयादुल्मुकमादायाग्नीध्रः परि वाजपतिः कविरिति त्रिः प्रदक्षिणं पर्यग्नि करोति पशुं यूपमाहवनीयं शामित्रदेशं चात्वालम् । आज्यानि चेत्येके २
सर्वाष् टीकाः ...{Loading}...
थिते
- Having taken a fire-brand from the Āhavanīya-fire the Āgnīdhra carries the fire (brand)1 thrice round the animal, sacrificial post, Āhavanīya(-fire), the place of Śāmitra(-fire),2 and the (pit) keeping these things to his right, with pari vājapatiḥ…3 According to some (ritualists, he carries the fire-brand round these things) and the ghee.
मूलम् ...{Loading}...
आहवनीयादुल्मुकमादायाग्नीध्रः परि वाजपतिः कविरिति त्रिः प्रदक्षिणं पर्यग्नि करोति पशुं यूपमाहवनीयं शामित्रदेशं चात्वालम् । आज्यानि चेत्येके २
03 प्रत्यमिसृज्योल्मुकन् त्रिः प्रतिपर्येति ...{Loading}...
प्रत्यमिसृज्योल्मुकं त्रिः प्रतिपर्येति ३
मूलम् ...{Loading}...
प्रत्यमिसृज्योल्मुकं त्रिः प्रतिपर्येति ३
04 प्रजानन्तः प्रतिगृह्णन्ति पूर्व ...{Loading}...
प्रजानन्तः प्रतिगृह्णन्ति पूर्व इति पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोत्येकं द्वे त्रीणि चत्वारि वा ४
मूलम् ...{Loading}...
प्रजानन्तः प्रतिगृह्णन्ति पूर्व इति पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोत्येकं द्वे त्रीणि चत्वारि वा ४
05 पशुपतेः पशवो विरूपाः ...{Loading}...
पशुपतेः पशवो विरूपाः सदृशा उत । तेषां यं वव्रिरे देवास्तं स्वराडनुमन्यतामिति द्वितीयाम् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- (He offers) the second Apāvya(-libation) with paśupateḥ paśavo virūpāḥ….1
मूलम् ...{Loading}...
पशुपतेः पशवो विरूपाः सदृशा उत । तेषां यं वव्रिरे देवास्तं स्वराडनुमन्यतामिति द्वितीयाम् ५
06 ये बध्यमानमिति प्रमुच्यमाने ...{Loading}...
ये बध्यमानमिति प्रमुच्यमाने । प्रमुञ्चमाना इति प्रणीयमाने ६
मूलम् ...{Loading}...
ये बध्यमानमिति प्रमुच्यमाने । प्रमुञ्चमाना इति प्रणीयमाने ६
07 रेवतीर्यज्ञपतिम् प्रियधा विशतेति ...{Loading}...
रेवतीर्यज्ञपतिं प्रियधा विशतेति वपाश्रपणीभ्यां पशुमन्वारभेते अध्वर्युर्यजमानश्च । आश्राव्य प्रत्याश्राविते सम्प्रेष्यत्युपप्रेष्य होतर्हव्या देवेभ्य इति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With revatīryajñapatiṁ priyadhā viśata1 the Adhvaryu and the sacrificer hold from behind animal by means of omentum-cooking (spikes). Having made (the Āgnīdhra) to said astu śrauṣaṭ, after (the Āgnīdhra) has said astu śrauṣaṭ (the Adhvaryu) orders (the Maitrāvaruṇa), “O Hotr̥ order for the (preparation of the) oblations for gods”.2
मूलम् ...{Loading}...
रेवतीर्यज्ञपतिं प्रियधा विशतेति वपाश्रपणीभ्यां पशुमन्वारभेते अध्वर्युर्यजमानश्च । आश्राव्य प्रत्याश्राविते सम्प्रेष्यत्युपप्रेष्य होतर्हव्या देवेभ्य इति ७
08 प्रास्मा अग्निम् भरत ...{Loading}...
प्रास्मा अग्निं भरत स्तृणीत बर्हिरिति होतुरभिज्ञायाहवनीयादुल्मुकमादायाग्नीध्रः पूर्वः प्रतिपद्यते ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Having come to know that the Hotr̥ is reciting prāsmā agniṁ bharata str̥ṇta barhiḥ… having taken a fire-brand from the Āhavanīya(-fire) the Āgnīdhra goes as the first.1
मूलम् ...{Loading}...
प्रास्मा अग्निं भरत स्तृणीत बर्हिरिति होतुरभिज्ञायाहवनीयादुल्मुकमादायाग्नीध्रः पूर्वः प्रतिपद्यते ८
09 शमिता पशुन् नयति ...{Loading}...
शमिता पशुं नयति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- The Śamitr̥ leads the animal.
मूलम् ...{Loading}...
शमिता पशुं नयति ९
10 उरो अन्तरिक्षेत्यन्तरा चात्वालोत्करावुदञ्चम् ...{Loading}...
उरो अन्तरिक्षेत्यन्तरा चात्वालोत्करावुदञ्चं पशुं नयन्ति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- With uro antarikṣa…1 (the Adhvaryu, Śamītr̥ etc.) lead the animal to the north, in between the Cātvāla and the Utkara
मूलम् ...{Loading}...
उरो अन्तरिक्षेत्यन्तरा चात्वालोत्करावुदञ्चं पशुं नयन्ति १०
11 नाना प्राणो यजमानस्य ...{Loading}...
नाना प्राणो यजमानस्य पशुनेत्यध्वर्युर्जपति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer mutters nānā prāṇo yajamānasya…1
मूलम् ...{Loading}...
नाना प्राणो यजमानस्य पशुनेत्यध्वर्युर्जपति ११
इति पञ्चदशी कण्डिका