01 अग्नये मथ्यमानायानुब्रूहीति सम्प्रेष्यति ...{Loading}...
अग्नये मथ्यमानायानुब्रूहीति सम्प्रेष्यति । मथ्यमानायानुब्रूहीति वा १
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu orders (the Hotr̥) “Do you recite for the fire being churned out” or “For (fire) being churned out".
मूलम् ...{Loading}...
अग्नये मथ्यमानायानुब्रूहीति सम्प्रेष्यति । मथ्यमानायानुब्रूहीति वा १
02 प्रथमायान् त्रिरनूक्तायान् त्रिः ...{Loading}...
प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनुप्रजायस्वेति प्रथमं त्रैष्टुभमिति द्वितीयं जागतमिति तृतीयम् २
मूलम् ...{Loading}...
प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनुप्रजायस्वेति प्रथमं त्रैष्टुभमिति द्वितीयं जागतमिति तृतीयम् २
03 ततो यथा प्राशु ...{Loading}...
ततो यथा प्राशु मन्थति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Thereafter he churns as quickly as possible.
मूलम् ...{Loading}...
ततो यथा प्राशु मन्थति ३
04 यदि मथ्यमानो न ...{Loading}...
यदि मथ्यमानो न जायेत राक्षोघ्नीरनुब्रूयात् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Even when being churned, (the fire) is not born, (the Hotr̥) should recite the verses1 which refer to the act of) killing the demons (upto the production of fire).
मूलम् ...{Loading}...
यदि मथ्यमानो न जायेत राक्षोघ्नीरनुब्रूयात् ४
05 जातायानुब्रूहीति जाते सम्प्रेष्यति ...{Loading}...
जातायानुब्रूहीति जाते सम्प्रेष्यति । प्रह्रियमाणायेति प्रहरन् ५
मूलम् ...{Loading}...
जातायानुब्रूहीति जाते सम्प्रेष्यति । प्रह्रियमाणायेति प्रहरन् ५
06 भवतन् नः समनसावित्यग्रेणोत्तरम् ...{Loading}...
भवतं नः समनसावित्यग्रेणोत्तरं परिधिमाहवनीये प्रहरति सन्धिना वा ६
मूलम् ...{Loading}...
भवतं नः समनसावित्यग्रेणोत्तरं परिधिमाहवनीये प्रहरति सन्धिना वा ६
07 अग्नावग्निश्चरति प्रविष्ट इति ...{Loading}...
अग्नावग्निश्चरति प्रविष्ट इति प्रहृत्य स्रुवेणाभिजुहोति ७
मूलम् ...{Loading}...
अग्नावग्निश्चरति प्रविष्ट इति प्रहृत्य स्रुवेणाभिजुहोति ७
08 सावित्रेण रशनामादाय पशोर्दक्षिणे ...{Loading}...
सावित्रेण रशनामादाय पशोर्दक्षिणे बाहौ परिवीयोर्ध्वमुत्कृष्यर्तस्य त्वा देवहविः पाशेनारभ इति दक्षिणेऽर्धशिरसि पाशेनाक्ष्णया प्रतिमुच्य धर्षा मानुषानित्युत्तरतो यूपस्य नियुनक्ति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- With the formula referring to Savitr̥1 having taken the cord in his hand, having wound it on the right arm i.e. (the right front foot) of the animal2, having drawn it up, with r̥tasya tvā devahaviḥ pāśenarabhe3 having obliquely4 tied it at the right side of the head (of the animal) by means of a noose, with dharṣā mānuṣān…5 he binds (the animal) to the north of the post.
मूलम् ...{Loading}...
सावित्रेण रशनामादाय पशोर्दक्षिणे बाहौ परिवीयोर्ध्वमुत्कृष्यर्तस्य त्वा देवहविः पाशेनारभ इति दक्षिणेऽर्धशिरसि पाशेनाक्ष्णया प्रतिमुच्य धर्षा मानुषानित्युत्तरतो यूपस्य नियुनक्ति ८
09 दक्षिणत ऐकादशिनान् ...{Loading}...
दक्षिणत ऐकादशिनान् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- (He binds) the animals belonging to the group of eleven towards the south (of the sacrificial post).
मूलम् ...{Loading}...
दक्षिणत ऐकादशिनान् ९
10 अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति ...{Loading}...
अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- With adbhyastvauṣadhībhyaḥ prokṣāmi1 he sprinkles water on the animal.
मूलम् ...{Loading}...
अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति १०
11 अपाम् पेरुरसीति पाययति ...{Loading}...
अपां पेरुरसीति पाययति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- With apāṁ perurasi1 he causes (the animal) drink (water).
मूलम् ...{Loading}...
अपां पेरुरसीति पाययति ११
12 स्वात्तञ् चित्सदेवं हव्यमापो ...{Loading}...
स्वात्तं चित्सदेवं हव्यमापो देवीः स्वदतैनमित्युपरिष्टादधस्तात्सर्वतश्च प्रीक्ष्य वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते १२
मूलम् ...{Loading}...
स्वात्तं चित्सदेवं हव्यमापो देवीः स्वदतैनमित्युपरिष्टादधस्तात्सर्वतश्च प्रीक्ष्य वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते १२
इति त्रयोदशी कण्डिका इति चतुर्थः पटलः