01 उन्नम्भय पृथिवीमित्यद्भिः परिषिञ्चति ...{Loading}...
उन्नम्भय पृथिवीमित्यद्भिः परिषिञ्चति १
मूलम् ...{Loading}...
उन्नम्भय पृथिवीमित्यद्भिः परिषिञ्चति १
02 दर्भमय्यौ रशने भवतः ...{Loading}...
दर्भमय्यौ रशने भवतः । द्विगुना द्विव्यायामा पशुरशना त्रिगुणा त्रिव्यायामा यूपस्य २
मूलम् ...{Loading}...
दर्भमय्यौ रशने भवतः । द्विगुना द्विव्यायामा पशुरशना त्रिगुणा त्रिव्यायामा यूपस्य २
03 देवस्य त्वा सवितुः ...{Loading}...
देवस्य त्वा सवितुः प्रसव इति रशनामादाय विष्णोः कर्माणि पश्यतेति सरशनेन पाणिना यूपमुन्मार्ष्टि ३
मूलम् ...{Loading}...
देवस्य त्वा सवितुः प्रसव इति रशनामादाय विष्णोः कर्माणि पश्यतेति सरशनेन पाणिना यूपमुन्मार्ष्टि ३
04 तद्विष्णोः परमम् पदमित्यग्रम् ...{Loading}...
तद्विष्णोः परमं पदमित्यग्रं प्रेक्षते । यूपाय परिवीयमाणायानुब्रूहीति सम्प्रेष्यति । परिवीयमाणायानुब्रूहीति वा ४
मूलम् ...{Loading}...
तद्विष्णोः परमं पदमित्यग्रं प्रेक्षते । यूपाय परिवीयमाणायानुब्रूहीति सम्प्रेष्यति । परिवीयमाणायानुब्रूहीति वा ४
05 परिवीरसीति नाभिदघ्ने रशनया ...{Loading}...
परिवीरसीति नाभिदघ्ने रशनया त्रिः प्रदक्षिणं यूपं परिव्ययति मध्यदेशे वा ५
मूलम् ...{Loading}...
परिवीरसीति नाभिदघ्ने रशनया त्रिः प्रदक्षिणं यूपं परिव्ययति मध्यदेशे वा ५
06 यङ् कामयेतोर्जैनमित्युक्तम् ...{Loading}...
यं कामयेतोर्जैनमित्युक्तम् ६
मूलम् ...{Loading}...
यं कामयेतोर्जैनमित्युक्तम् ६
07 अधो दूरम् परिव्ययेद्वृष्टिकामस्योपरि ...{Loading}...
अधो दूरं परिव्ययेद्वृष्टिकामस्योपरि दूरमवृष्टिकामस्यत्ये!के ७
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some (ritualists) in the case of sacrificer desirous of rain, he (the Adhvaryu) should wind the cord (round the sacrificial post) below the mid-portion; in the case of a (sacrificer) desirous of no-rain, (he should wind the cord round the sacrificial post) above (the mid-portion).1
मूलम् ...{Loading}...
अधो दूरं परिव्ययेद्वृष्टिकामस्योपरि दूरमवृष्टिकामस्यत्ये!के ७
08 यङ् कामयेत स्त्र्यस्य ...{Loading}...
यं कामयेत स्त्र्यस्य जायेतेत्युपान्ते तस्य व्यतिषज्य न प्रवेष्टयेत् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of (a sacrificer) about whom he desires, “May a female child be born to him”, having tied (only) a knot, he should not intervene the two ends.
मूलम् ...{Loading}...
यं कामयेत स्त्र्यस्य जायेतेत्युपान्ते तस्य व्यतिषज्य न प्रवेष्टयेत् ८
09 यङ् कामयेत पुमानस्य ...{Loading}...
यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य प्रवेष्ट्याणिमति स्थविमत्प्रवीय दिवः सूनुरसीति स्वरुमादायान्तरिक्षस्य त्वा सानाववगूहामीत्युत्तरेणाग्निष्ठां मध्यमे रशनागुणेऽवगूहति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of (a sacrificer), about whom, he desires, “May a male child be born to him”, having (tied a knot)1, having interwined the two ends, having wound the thinner (end of the cord)2 into the loop (of the thicker end, with divaḥ sūnurasi having taken the Svaru,3 with antarikṣāya tvā…4 he should fix (conceal) it into the middle coil of the cord towards the left of the Agniṣṭhā (the side of the sacrificial post which faces the fire).5
मूलम् ...{Loading}...
यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य प्रवेष्ट्याणिमति स्थविमत्प्रवीय दिवः सूनुरसीति स्वरुमादायान्तरिक्षस्य त्वा सानाववगूहामीत्युत्तरेणाग्निष्ठां मध्यमे रशनागुणेऽवगूहति ९
10 उत्तमे सर्वेषु वा ...{Loading}...
उत्तमे सर्वेषु वा । द्वयोरधरयोरिति वाजसनेयकम् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Or into the upper (coil) or into all (coils) or into the two lower (coils)-this is the view of the Vājasaneyins.1
मूलम् ...{Loading}...
उत्तमे सर्वेषु वा । द्वयोरधरयोरिति वाजसनेयकम् १०
इत्यकादशी कण्डिका इति तृतीयः पटलः