01 अग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म ...{Loading}...
अग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते १
मूलम् ...{Loading}...
अग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते १
02 यथार्थम् पात्राणि प्रयुनक्ति ...{Loading}...
यथार्थं पात्राणि प्रयुनक्ति २
सर्वाष् टीकाः ...{Loading}...
थिते
- He arranges the utensils according to the requirement:
मूलम् ...{Loading}...
यथार्थं पात्राणि प्रयुनक्ति २
03 स्फ्यमग्निहोत्रहवणीं वसाहोमहवनीन् द्वितीयाञ् ...{Loading}...
स्फ्यमग्निहोत्रहवणीं वसाहोमहवनीं द्वितीयां जुहूं पृषदाज्यधानीं द्वितीयामुपभृतं द्वे आज्यस्थाल्यौ हृदयशूलमसिं कुम्भीं प्लक्षशाखां शाकपवित्रं कार्ष्मर्यमय्यौ वपाश्रपण्यौ द्विशूलामेकशूलां चौदुम्बरं मैत्रावरुणदण्डमास्यदघ्नं चुबुकदघ्नं वा रशने च ३
सर्वाष् टीकाः ...{Loading}...
थिते
- the wooden sword, the Agnihotra-offering-ladle, the second Juhū (-ladle) for Vasā-offering,1 the second Upabhr̥t(-ladle) for keeping the clotted ghee, two pots of ghee,2 the heart spit,3 a knife,4 a pitcher,5 a Plakṣa-branch,6 the branch-strainer, two omentum-roasting-sticks of Kārṣmarya (-wood)7-a two pronged and a one-pronged-, Maitrāvaruṇa’s staff of Udumbara(-wood)8 either reaching upto his mouth or reaching upto his chin and two cords.9
मूलम् ...{Loading}...
स्फ्यमग्निहोत्रहवणीं वसाहोमहवनीं द्वितीयां जुहूं पृषदाज्यधानीं द्वितीयामुपभृतं द्वे आज्यस्थाल्यौ हृदयशूलमसिं कुम्भीं प्लक्षशाखां शाकपवित्रं कार्ष्मर्यमय्यौ वपाश्रपण्यौ द्विशूलामेकशूलां चौदुम्बरं मैत्रावरुणदण्डमास्यदघ्नं चुबुकदघ्नं वा रशने च ३
04 पवित्रे कृत्वा यजमान ...{Loading}...
पवित्रे कृत्वा यजमान वाचं यच्छेति सम्प्रेष्यति ४
मूलम् ...{Loading}...
पवित्रे कृत्वा यजमान वाचं यच्छेति सम्प्रेष्यति ४
05 वाग्यतः ह्पात्राणि सम्मृश्य ...{Loading}...
वाग्यतः ह्पात्राणि सम्मृश्य प्रोक्षणीः संस्कृत्य ब्राह्मणमामन्त्र्य पात्राणि प्रोक्षत्यत्र वाचं विसृजते । स्फ्यमादायोत्तरं परिग्राहं परिगृह्य दर्शपूर्णमासवत्सम्प्रेष्यति । आज्येन दध्नोदेहीति सम्प्रैषान्तं नमति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Restrained in his speech, having touched the utensils,1 having sanctified the sprinkling (water),2 having called the brahman,3 he sprinkles water upon the utensils,4 at that stage5 he releases his speech. Having taken the wooden sword,6 having done the second tracing (of the altar),7 he orders in the manner of New and Full-moon-sacrifices.8 He modifies the end of the order with the words, “Come up with ghee and curds”.9
मूलम् ...{Loading}...
वाग्यतः ह्पात्राणि सम्मृश्य प्रोक्षणीः संस्कृत्य ब्राह्मणमामन्त्र्य पात्राणि प्रोक्षत्यत्र वाचं विसृजते । स्फ्यमादायोत्तरं परिग्राहं परिगृह्य दर्शपूर्णमासवत्सम्प्रेष्यति । आज्येन दध्नोदेहीति सम्प्रैषान्तं नमति ५
06 स्रुचां सम्मार्जनकाले स्रुवं ...{Loading}...
स्रुचां सम्मार्जनकाले स्रुवं सम्मृज्य तस्यावता स्वधितिम् ६
मूलम् ...{Loading}...
स्रुचां सम्मार्जनकाले स्रुवं सम्मृज्य तस्यावता स्वधितिम् ६
07 जुहूवद्वसाहोमहवनीमुपभृद्वत्पृषदाज्यधानीम् आज्यन् निरुप्य ...{Loading}...
जुहूवद्वसाहोमहवनीमुपभृद्वत्पृषदाज्यधानीम् । आज्यं निरुप्य दधि निर्वपति ७
मूलम् ...{Loading}...
जुहूवद्वसाहोमहवनीमुपभृद्वत्पृषदाज्यधानीम् । आज्यं निरुप्य दधि निर्वपति ७
08 अधिश्रयणवर्जन् दधनि क्रियते ...{Loading}...
अधिश्रयणवर्जं दधनि क्रियते ८
सर्वाष् टीकाः ...{Loading}...
थिते
- (All the ritual) excluding (the act) of keeping upon (fire)1 is done in connection with curds.
मूलम् ...{Loading}...
अधिश्रयणवर्जं दधनि क्रियते ८
09 नैतस्य दध्नः संस्कारो ...{Loading}...
नैतस्य दध्नः संस्कारो विद्यत इत्यपरम् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- There is another (view) that there is no sanctification of this curds.1
मूलम् ...{Loading}...
नैतस्य दध्नः संस्कारो विद्यत इत्यपरम् ९
इत्यष्टमी कण्डिका