01 अथास्यामध्ये प्रादेशमात्रीङ् गोपदमात्रीमश्वशफमात्रीं ...{Loading}...
अथास्यामध्ये प्रादेशमात्रीं गोपदमात्रीमश्वशफमात्रीं वोत्तरनाभिं चतुःस्रक्तिं कृत्वा चतुःशिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये । तयोर्देवा अधिसंवसन्त उत्तमे नाक इह मादयन्तामित्युभे अभिमन्त्र्येन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वित्येतैर्यथालिङ्गमुत्तरवेदिं प्रोक्षति १
सर्वाष् टीकाः ...{Loading}...
थिते
- Then having made the four-cornered Uttaranābhi of the size of a span, or of the size of the hoof of a bull or of the size of the hoof of a horse, on the middle of it Uttaravedi, with Catuḥśikhaṇḍe yuvatī…1 having addressed both the Uttaravedi and the Uttaranābhi. with indraghoṣastvā purastāt pātu…2 the Adhvaryu sprinkles water on the Uttaravedi in accordance with the characteristic mark (word in the formula mentioning the quarter).
मूलम् ...{Loading}...
अथास्यामध्ये प्रादेशमात्रीं गोपदमात्रीमश्वशफमात्रीं वोत्तरनाभिं चतुःस्रक्तिं कृत्वा चतुःशिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये । तयोर्देवा अधिसंवसन्त उत्तमे नाक इह मादयन्तामित्युभे अभिमन्त्र्येन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वित्येतैर्यथालिङ्गमुत्तरवेदिं प्रोक्षति १
02 त्वष्टा त्वा रूपैरुपरिष्टात्पात्विति ...{Loading}...
त्वष्टा त्वा रूपैरुपरिष्टात्पात्विति मध्यम् २
सर्वाष् टीकाः ...{Loading}...
थिते
- with tvaṣṭā tvā rūpaiḥ… (he sprinkles water) at the central part.
मूलम् ...{Loading}...
त्वष्टा त्वा रूपैरुपरिष्टात्पात्विति मध्यम् २
03 प्रोक्षणीशेषन् दक्षिणत उत्तरवेद्यै ...{Loading}...
प्रोक्षणीशेषं दक्षिणत उत्तरवेद्यै निनयेच्छुचा त्वार्पयामीति द्वेष्यं मनसा ध्यायन् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- With śucā tvārpayāmi…1 thinking about the enemy, he should pour the remaining sprinkling water to the south of the Uttaravedi.
मूलम् ...{Loading}...
प्रोक्षणीशेषं दक्षिणत उत्तरवेद्यै निनयेच्छुचा त्वार्पयामीति द्वेष्यं मनसा ध्यायन् ३
04 पूर्ववदेकस्फ्यान् दक्षिणतो निःसार्य ...{Loading}...
पूर्ववदेकस्फ्यां दक्षिणतो निःसार्य जुह्वां पञ्चगृहीतं गृहीत्वा सर्वत्र हिरण्यमुपास्यन्नक्ष्णयोत्तरवेदिमुत्तरनाभिं वा व्याघारयति ४
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
पूर्ववदेकस्फ्यां दक्षिणतो निःसार्य जुह्वां पञ्चगृहीतं गृहीत्वा सर्वत्र हिरण्यमुपास्यन्नक्ष्णयोत्तरवेदिमुत्तरनाभिं वा व्याघारयति ४
05 दक्षिणमंसमुत्तरां श्रोणिन् दक्षिणामुत्तरमंसम् ...{Loading}...
दक्षिणमंसमुत्तरां श्रोणिं दक्षिणामुत्तरमंसं मध्यमिति सिंहीरसीत्येतैः प्रतिमन्त्रम् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He pours ghee each time with one of the formulae beginning with siṁhīrasi1 on the southern shoulder (south-east corner), northern hip (north-western corner), southern hip (south-western corner), northern shoulder (north-eastern corner), and in the middle.
मूलम् ...{Loading}...
दक्षिणमंसमुत्तरां श्रोणिं दक्षिणामुत्तरमंसं मध्यमिति सिंहीरसीत्येतैः प्रतिमन्त्रम् ५
06 भूतेभ्यस्त्वेति स्रुचमुद्गृह्य पौतुद्रवैः ...{Loading}...
भूतेभ्यस्त्वेति स्रुचमुद्गृह्य पौतुद्रवैः परिधिभिरुत्तरवेदिं परिदधाति विश्वायुरसीति मध्यमं ध्रुवक्षिदसीति दक्षिणमच्युतक्षिदसीत्युत्तरम् ६
मूलम् ...{Loading}...
भूतेभ्यस्त्वेति स्रुचमुद्गृह्य पौतुद्रवैः परिधिभिरुत्तरवेदिं परिदधाति विश्वायुरसीति मध्यमं ध्रुवक्षिदसीति दक्षिणमच्युतक्षिदसीत्युत्तरम् ६
07 परिधिसन्धिना सर्वाहुतीर्जुहोति ...{Loading}...
परिधिसन्धिना सर्वाहुतीर्जुहोति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (Afterwards) he offers all the libations at the joining places of the enclosing sticks.1
मूलम् ...{Loading}...
परिधिसन्धिना सर्वाहुतीर्जुहोति ७
इति पञ्चमी कण्डिका