01 सगृहः प्रयास्यन्वास्तोष्पतीयञ् जुहोति ...{Loading}...
सगृहः प्रयास्यन्वास्तोष्पतीयं +++(होमं)+++ जुहोति १
मूलम् ...{Loading}...
सगृहः प्रयास्यन्वास्तोष्पतीयं जुहोति १
02 अहुते यानेषु भण्डान्यारोपयन्ति ...{Loading}...
अहुते यानेषु भण्डान्यारोपयन्ति २
सर्वाष् टीकाः ...{Loading}...
थिते
- Before the libation is offered, (the servents) keep the household materials on the carts.1
मूलम् ...{Loading}...
अहुते यानेषु भण्डान्यारोपयन्ति २
03 न हीनमन्वाहरेयुः ...{Loading}...
न +++(होमात् पूर्वम् आरोपणे यद्)+++ हीनम् अन्वाहरेयुः ३
सर्वाष् टीकाः ...{Loading}...
थिते
- They should not carry whatever remains1 after the libation is offered.
मूलम् ...{Loading}...
न हीनमन्वाहरेयुः ३
04 यद्यनोवाह्यं स्यात्पूर्वन् तम् ...{Loading}...
यद्यनो+++(=शकट)+++वाह्यं +++(धान्यादिकम्)+++ स्यात् पूर्वं तं प्रवहेयुर्, अप वोद्धरेयुः +++(नामान्यत्र स्थापयेयुर्वा पश्चान् नयनाय)+++ ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Whatever is to be carried by means of cart, that they should carry before (the libation) or remove it.1
मूलम् ...{Loading}...
यद्यनोवाह्यं स्यात्पूर्वं तं प्रवहेयुरप वोद्धरेयुः ४
05 यत्र संहिता रात्रीर्वसेत्पञ्च ...{Loading}...
यत्र संहिता रात्रीर्वसेत्पञ्च सप्त नव दश वा, तत्+++(=तस्मात्)+++ प्रयास्युञ्जुहुयात् +++(वास्तोष्पतीयम्)+++ ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Going away to that place where he may stay continuously for five, seven, nine or ten nights the sacrificer should offer the libation to Vāstoṣpati.
मूलम् ...{Loading}...
यत्र संहिता रात्रीर्वसेत्पञ्च सप्त नव दश वा तत्प्रयास्युञ्जुहुयात् ५
06 नवरात्रवास्तौ वा पुनरेत्यैकामुषित्वा ...{Loading}...
नवरात्रवास्तौ +++(सङ्कल्पितायाम्)+++ वा पुनरेत्यैकाम् +++(रात्रिम्)+++ उषित्वा प्रयास्यञ् जुहुयात् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Or having stayed somewhere else, continuously for nine nights, having come back, stayed in his house for one night, if he is going away, he should offer (this libation).1
मूलम् ...{Loading}...
नवरात्रवास्तौ वा पुनरेत्यैकामुषित्वा प्रयास्यञ्जुहुयात् ६
07 दक्षिणो युक्तो भवति ...{Loading}...
+++(शकटानाम्)+++ दक्षिणो युक्तो भवति सव्यो ऽयुक्तः +++(यदा तदा होमकालः)+++। अपि वाग्निष्ठस्य+++(=अरणियुक्ते शकटे)+++ दक्षिणो युक्तः सव्यस्य योक्त्रं परिहृतम् +++(यदा तदा होमकालः)+++। सर्वेषु वा युक्तेषु +++(होमकालः)+++७
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
दक्षिणो युक्तो भवति सव्यो ऽयुक्तः । अपि वाग्निष्ठस्य दक्षिणो युक्तः सव्यस्य योक्त्रं परिहृतम् । सर्वेषु वा युक्तेषु ७
08 वास्तोष्पत इत्यनुद्रुत्योत्तरया गार्हपत्ये ...{Loading}...
वास्तोष्पत इत्यनुद्रुत्योत्तरया +++(अग्नीन् प्रणीयेति केचित्)+++ गार्हपत्ये हुत्वा
अवक्षाणानि+++(=उल्मूकानि)+++ संप्र-क्षाप्य+++(=पूर्णं दाहयित्वा)+++ पृथग् अरणीष्व् अग्नीन् समारोपयते ये धार्यन्ते ८
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
वास्तोष्पत इत्यनुद्रुत्योत्तरया गार्हपत्ये हुत्वावक्षाणानि सम्प्रक्षाप्य पृथगरणीष्वग्नीन्समारोपयते ये धार्यन्ते ८
09 उपर्यग्नावरणी धारयञ्जपत्ययन् ते ...{Loading}...
उपर्यग्नावरणी धारयञ् जपत्य् “अयं ते योनिरृत्विय” इति ९
+++(अ॒यं ते॒ योनि॑र्ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् । )+++
सर्वाष् टीकाः ...{Loading}...
थिते
- Holding the churning-sticks on the fire he mutters ayaṁ te yonir r̥tviyaḥ…1
मूलम् ...{Loading}...
उपर्यग्नावरणी धारयञ्जपत्ययं ते योनिरृत्विय इति ९
10 अपि वा यजमान ...{Loading}...
अपि वा यजमान एवात्मन्समारोपयते १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Or the sacrificer himself causes (the fires) to mount upon himself.
मूलम् ...{Loading}...
अपि वा यजमान एवात्मन्समारोपयते १०
11 या ते अग्ने ...{Loading}...
“या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हा॒त्माऽऽत्मान॑म् । अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ ।
य॒ज्ञो भू॒त्वा य॒ज्ञमा सी॑द॒ स्वां योनि॑म् । जात॑वेदो॒ भुव॒ आ जाय॑मान॒स्सक्ष॑य॒ एहि॑” + इति हस्तं प्रताप्य मुखायाहरते ११
मूलम् ...{Loading}...
या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मात्मानमच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि । यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव आजायमानः स क्षय एहीति हस्तं प्रताप्य मुखायाहरते ११
12 वास उपावरोह जातवेदः ...{Loading}...
वास+++(य्)+++ “उपावरोह जातवेदः पुनस् त्वं, देवेभ्यो हव्यं वह नः प्रजानन् ।
आयुः प्रजां रयिमस्मासु धेह्य्, अजस्रो दीदिहि नो दुरोण” इति लौकिकेऽग्नावुपावरोहयति १२
मूलम् ...{Loading}...
वास उपावरोह जातवेदः ह्पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । आयुः प्रजां रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोण इति लौकिकेऽग्नावुपावरोहयति १२
13 अरण्योर्वोपावरोह्य मन्थेत् ...{Loading}...
अरण्योर्वोपावरोह्य मन्थेत् १३
सर्वाष् टीकाः ...{Loading}...
थिते
- Or having caused the fire descend upon the fire-sticks, he should churn it out.
मूलम् ...{Loading}...
अरण्योर्वोपावरोह्य मन्थेत् १३
14 यदरण्योः समारूढः स्यान्निर्वर्तमान ...{Loading}...
यदरण्योः समारूढः स्यान्, निर्वर्तमान एतं मन्त्रं जपेत् १४
21 उपावरोह जातवेदᳶ ...{Loading}...
उ॒पाव॑रोह जातवेद॒ᳶ पुन॒स् त्वम् ॥41॥
दे॒वेभ्यो॑ ह॒व्यव्ँ व॑ह नᳶ प्रजा॒नन् ।
आयु॑ᳶ प्र॒जाँ र॒यिम् अ॒स्मासु॑ धेहि ।
अज॑स्रो दीदिहि नो दुरो॒णे ।
सर्वाष् टीकाः ...{Loading}...
थिते
- If the fire is mounted upon the fire-sticks, he should mutter this formula while the fire is coming out (through the churning).
मूलम् ...{Loading}...
यदरण्योः समारूढः स्यान्निर्वर्तमान एतं मन्त्रं जपेत् १४
इत्यष्टाविंशी कण्डिका